मेण्डकपञ्हारम्भकथा

अट्ठमन्तपरिवज्जनीयट्ठानानि

भस्सप्पवादो [भस्सप्पवेदी (सी. पी.)] वेतण्डी, अतिबुद्धि विचक्खणो;
मिलिन्दो ञाणभेदाय, नागसेनमुपागमि.
वसन्तो तस्स छायाय, परिपुच्छं पुनप्पुनं;
पभिन्नबुद्धि हुत्वान, सोपि आसि तिपेटको.
नवङ्गं अनुमज्जन्तो, रत्तिभागे रहोगतो;
अद्दक्खि मेण्डके पञ्हे, दुन्निवेठे सनिग्गहे.
“परियायभासितं अत्थि, अत्थि सन्धायभासितं;
सभावभासितं अत्थि, धम्मराजस्स सासने.
“तेसमत्थं अविञ्ञाय, मेण्डके जिनभासिते;
अनागतम्हि अद्धाने, विग्गहो तत्थ हेस्सति.
“हन्द कथिं पसादेत्वा, छेज्जापेस्सामि मेण्डके;
तस्स निद्दिट्ठमग्गेन, निद्दिसिस्सन्त्यनागते”ति.
अथ खो मिलिन्दो राजा पभाताय रत्तिया उद्धस्ते [उट्ठिते (स्या.), उग्गते (सी. पी.)] अरुणे सीसं न्हत्वा सिरसि अञ्जलिं पग्गहेत्वा अतीतानागतपच्चुप्पन्ने सम्मासम्बुद्धे अनुस्सरित्वा अट्ठ वत्तपदानि समादियि “इतो मे अनागतानि सत्त दिवसानि अट्ठ गुणे समादियित्वा तपो चरितब्बो भविस्सति सोहं चिण्णतपो समानो आचरियं आराधेत्वा मेण्डके पञ्हे पुच्छिस्सामी”ति. अथ खो मिलिन्दो राजा पकतिदुस्सयुगं अपनेत्वा आभरणानि च ओमुञ्चित्वा कासावं निवासेत्वा मुण्डकपटिसीसकं सीसे पटिमुञ्चित्वा मुनिभावमुपगन्त्वा अट्ठ गुणे समादियि “इमं सत्ताहं मया न राजत्थो अनुसासितब्बो, न रागूपसञ्हितं चित्तं उप्पादेतब्बं, न दोसूपसञ्हितं चित्तं उप्पादेतब्बं, न मोहूपसञ्हितं चित्तं उप्पादेतब्बं, दासकम्मकरपोरिसे जनेपि निवातवुत्तिना भवितब्बं, कायिकं वाचसिकं अनुरक्खितब्बं, छपि आयतनानि निरवसेसतो अनुरक्खितब्बानि, मेत्ताभावनाय मानसं पक्खिपितब्बन्”ति. इमे अट्ठ गुणे समादियित्वा तेस्वेव अट्ठसु गुणेसु मानसं पतिट्ठपेत्वा बहि अनिक्खमित्वा सत्ताहं वीतिनामेत्वा अट्ठमे दिवसे पभाताय रत्तिया पगेव पातरासं कत्वा ओक्खित्तचक्खु मितभाणी सुसण्ठितेन इरियापथेन अविक्खित्तेन चित्तेन हट्ठेन उदग्गेन विप्पसन्नेन थेरं नागसेनं उपसङ्कमित्वा थेरस्स पादे सिरसा वन्दित्वा एकमन्तं ठितो इदमवोच–
“अत्थि मे, भन्ते नागसेन, कोचि अत्थो तुम्हेहि सद्धिं मन्तयितब्बो, न तत्थ अञ्ञो कोचि ततियो इच्छितब्बो, सुञ्ञे ओकासे पविवित्ते अरञ्ञे अट्ठङ्गुपागते समणसारुप्पे. तत्थ सो पञ्हो पुच्छितब्बो भविस्सति, तत्थ मे गुय्हं न कातब्बं न रहस्सकं, अरहामहं रहस्सकं सुणितुं सुमन्तने उपगते, उपमायपि सो अत्थो उपपरिक्खितब्बो, यथा किं विय, यथा नाम, भन्ते नागसेन, महापथवी निक्खेपं अरहति निक्खेपे उपगते. एवमेव खो, भन्ते नागसेन, अरहामहं रहस्सकं सुणितुं सुमन्तने उपगते”ति. गरुना सह पविवित्तपवनं पविसित्वा इदमवोच– “भन्ते नागसेन, इध पुरिसेन मन्तयितुकामेन अट्ठ ठानानि परिवज्जयितब्बानि भवन्ति, न तेसु ठानेसु विञ्ञू पुरिसो अत्थं मन्तेति, मन्तितोपि अत्थो परिपतति न सम्भवति. कतमानि अट्ठ ठानानि? विसमट्ठानं परिवज्जनीयं, सभयं परिवज्जनीयं, अतिवातट्ठानं परिवज्जनीयं, पटिच्छन्नट्ठानं परिवज्जनीयं, देवट्ठानं परिवज्जनीयं, पन्थो परिवज्जनीयो, सङ्गामो [सङ्कमो (सी. पी.)] परिवज्जनीयो, उदकतित्थं परिवज्जनीयं. इमानि अट्ठ ठानानि परिवज्जनीयानी”ति.
थेरो आह “को दोसो विसमट्ठाने, सभये, अतिवाते, पटिच्छन्ने, देवट्ठाने, पन्थे, सङ्गामे, उदकतित्थे”ति? “विसमे, भन्ते नागसेन, मन्तितो अत्थो विकिरति विधमति पग्घरति न सम्भवति, सभये मनो सन्तस्सति, सन्तस्सितो न सम्मा अत्थं समनुपस्सति, अतिवाते सद्दो अविभूतो होति, पटिच्छन्ने उपस्सुतिं तिट्ठन्ति, देवट्ठाने मन्तितो अत्थो गरुकं परिणमति, पन्थे मन्तितो अत्थो तुच्छो भवति, सङ्गामे चञ्चलो भवति, उदकतित्थे पाकटो भवति. भवतीह–
“‘विसमं सभयं अतिवातो, पटिच्छन्नं देवनिस्सितं;
पन्थो च सङ्गामो तित्थं, अट्ठेते परिवज्जिया”’ति.

अट्ठ मन्तनस्स परिवज्जनीयट्ठानानि.