10-12. सञ्ञोजनिकादिदिट्ठिनिद्देसवण्णना

143. यस्मा सञ्ञोजनिका दिट्ठि सब्बदिट्ठिसाधारणा, तस्मा तस्सा सब्बदिट्ठिसञ्ञोजनत्ता सब्बदिट्ठिसाधारणो अत्थो निद्दिट्ठो. सो हेट्ठा वुत्तदिट्ठिपरियुट्ठानानेव.
144. मानविनिबन्धदिट्ठीसु चक्खु अहन्ति अभिनिवेसपरामासोति मानपुब्बको अभिनिवेसपरामासो. न हि दिट्ठि मानसम्पयुत्ता होति. तेनेव च मानविनिबन्धाति वुत्तं, मानपटिबन्धा मानमूलकाति अत्थो.
145. चक्खु ममन्ति अभिनिवेसपरामासोति एत्थापि एसेव नयो. एत्थ पन “ममा”ति वत्तब्बे “ममन्”ति अनुनासिकागमो वेदितब्बो. “अहन्”ति मानविनिबन्धाय रूपादीनिपि अज्झत्तिकानेव. न हि कसिणरूपं विना बाहिरानि “अहन्”ति गण्हाति. “ममन्”ति मानविनिबन्धाय पन बाहिरानिपि लब्भन्ति. बाहिरानिपि हि “ममन्”ति गण्हाति. यस्मा पन दुक्खा वेदना अनिट्ठत्ता मानवत्थु न होति, तस्मा छ वेदना तासं मूलपच्चया छ फस्सा च न गहिता. सञ्ञादयो पन इध पच्छिन्नत्ता न गहिताति वेदितब्बा.

संयोजनिकादिदिट्ठिनिद्देसवण्णना निट्ठिता.