9. अपरन्तानुदिट्ठिनिद्देसवण्णना

142. सञ्ञिं वदन्तीति सञ्ञीवादा. असञ्ञिं वदन्तीति असञ्ञीवादा. नेवसञ्ञीनासञ्ञिं वदन्तीति नेवसञ्ञीनासञ्ञीवादा. अथ वा सञ्ञीति पवत्तो वादो सञ्ञीवादो, सो येसं अत्थीति ते सञ्ञीवादा, तथा असञ्ञीवादा, नेवसञ्ञीनासञ्ञीवादा च. उच्छेदं वदन्तीति उच्छेदवादा. दिट्ठधम्मोति पच्चक्खधम्मो, तत्थ तत्थ पटिलद्ध-अत्तभावस्सेतं अधिवचनं. दिट्ठधम्मे निब्बानं दिट्ठधम्मनिब्बानं, इमस्मिंयेव अत्तभावे दुक्खवूपसमोति अत्थो, तं वदन्तीति दिट्ठधम्मनिब्बानवादा. इमस्मिं पनत्थे वित्थारियमाने साट्ठकथं सकलं ब्रह्मजालसुत्तं वत्तब्बं होति. एवञ्च सति अतिपपञ्चो होतीति न वित्थारितो. तदत्थिकेहि तं अपेक्खित्वा गहेतब्बो.

अपरन्तानुदिट्ठिनिद्देसवण्णना निट्ठिता.