अयं पन अट्ठकथासु विनिच्छयो– इदञ्हि कस्सचि तारकरूपं विय मणिगुळिका विय मुत्तागुळिका विय च, कस्सचि खरसम्फस्सं हुत्वा कप्पासट्ठि विय दारुसारसूचि विय च, कस्सचि दीघपामङ्गसुत्तं विय कुसुमदामं विय धूमसिखा विय च, कस्सचि वित्थतं मक्कटकसुत्तं विय वलाहकपटलं विय पदुमपुप्फं विय रथचक्कं विय चन्दमण्डलं विय सूरियमण्डलं विय च उपट्ठाति, तञ्च पनेतं यथा सम्बहुलेसु भिक्खूसु सुत्तन्तं सज्झायित्वा निसिन्नेसु एकेन भिक्खुना “तुम्हाकं कीदिसं हुत्वा इदं सुत्तं उपट्ठाती”ति वुत्ते एको “मय्हं महती पब्बतेय्या नदी विय हुत्वा उपट्ठाती”ति आह. अपरो “मय्हं एका वनराजि विय”. अञ्ञो “मय्हं एको सीतच्छायो साखासम्पन्नो फलभारभरितो रुक्खो विया”ति. तेसञ्हि तं एकमेव सुत्तं सञ्ञानानताय नानतो उपट्ठाति. एवं एकमेव कम्मट्ठानं सञ्ञानानताय नानतो उपट्ठाति. सञ्ञजञ्हि एतं सञ्ञानिदानं सञ्ञापभवं, तस्मा सञ्ञानानताय नानतो उपट्ठातीति वेदितब्बं. एवं उपट्ठिते पन निमित्ते तेन भिक्खुना आचरियस्स सन्तिकं गन्त्वा आरोचेतब्बं “मय्हं, भन्ते, एवरूपं नाम उपट्ठाती”ति. आचरियेन पन “निमित्तमिदं, आवुसो, कम्मट्ठानं पुनप्पुनं मनसि करोहि सप्पुरिसा”ति वत्तब्बो. अथानेन निमित्तेयेव चित्तं ठपेतब्बं. एवमस्सायं इतो पभुति ठपनावसेन भावना होति. वुत्तञ्हेतं पोराणेहि–
“निमित्ते ठपयं चित्तं, नानाकारं विभावयं;
धीरो अस्सासपस्सासे, सकं चित्तं निबन्धती”ति. (पारा. अट्ठ. 2.165; विसुद्धि. 1.232).
तस्सेवं निमित्तुपट्ठानतो पभुति नीवरणानि विक्खम्भितानेव होन्ति, किलेसा सन्निसिन्नाव, चित्तं उपचारसमाधिना समाहितमेव. अथानेन तं निमित्तं नेव वण्णतो मनसि कातब्बं, न लक्खणतो पच्चवेक्खितब्बं, अपिच खो खत्तियमहेसिया चक्कवत्तिगब्भो विय कस्सकेन सालियवगब्भो विय च आवासादीनि सत्त असप्पायानि वज्जेत्वा तानेव सत्त सप्पायानि सेवन्तेन साधुकं रक्खितब्बं, अथ नं एवं रक्खित्वा पुनप्पुनं मनसिकारवसेन वुद्धिं विरूळ्हिं गमयित्वा दसविधं अप्पनाकोसल्लं सम्पादेतब्बं, वीरियसमता योजेतब्बा. तस्सेवं घटेन्तस्स विसुद्धिमग्गे वुत्तानुक्कमेन तस्मिं निमित्ते चतुक्कपञ्चकज्झानानि निब्बत्तन्ति. एवं निब्बत्तचतुक्कपञ्चकज्झानो पनेत्थ भिक्खु सल्लक्खणाविवट्टनावसेन कम्मट्ठानं वड्ढेत्वा पारिसुद्धिं पत्तुकामो तदेव झानं पञ्चहाकारेहि वसिप्पत्तं पगुणं कत्वा नामरूपं ववत्थपेत्वा विपस्सनं पट्ठपेति. कथं? सो हि समापत्तितो वुट्ठाय अस्सासपस्सासानं समुदयो करजकायो च चित्तञ्चाति पस्सति. यथा हि कम्मारगग्गरिया धममानाय भस्तञ्च पुरिसस्स च तज्जं वायामं पटिच्च वातो सञ्चरति, एवमेवं कायञ्च चित्तञ्च पटिच्च अस्सासपस्सासाति. ततो अस्सासपस्सासे च कायञ्च रूपन्ति, चित्तञ्च तंसम्पयुत्ते च धम्मे अरूपन्ति ववत्थपेति. एवं नामरूपं ववत्थपेत्वा तस्स पच्चयं परियेसति, परियेसन्तो च तं दिस्वा तीसुपि अद्धासु नामरूपस्स पवत्तिं आरब्भ कङ्खं वितरति, वितिण्णकङ्खो कलापसम्मसनवसेन “अनिच्चं दुक्खमनत्ता”ति तिलक्खणं आरोपेत्वा उदयब्बयानुपस्सनाय पुब्बभागे उप्पन्ने ओभासादयो दस विपस्सनुपक्किलेसे पहाय उपक्किलेसविमुत्तं उदयब्बयानुपस्सनाञाणं “मग्गो”ति ववत्थपेत्वा उदयं पहाय भङ्गानुपस्सनं पत्वा निरन्तरं भङ्गानुपस्सनेन भयतो उपट्ठितेसु सब्बसङ्खारेसु निब्बिन्दन्तो विरज्जन्तो विमुच्चन्तो यथाक्कमेन चत्तारो अरियमग्गे पापुणित्वा अरहत्तफले पतिट्ठाय एकूनवीसतिभेदस्स पच्चवेक्खणाञाणस्स परियन्तं पत्तो सदेवकस्स लोकस्स अग्गदक्खिणेय्यो होति. एत्तावता चस्स गणनं आदिं कत्वा विपस्सनापरियोसाना आनापानस्सतिसमाधिभावना समत्ता होतीति. अयं सब्बाकारतो पठमचतुक्कवण्णना. इतरेसु पन तीसु चतुक्केसु यस्मा विसुं कम्मट्ठानभावनानयो नाम नत्थि, तस्मा अनुपदवण्णनानयेनेव तेसं एवमत्थो वेदितब्बो. पीतिपटिसंवेदीति पीतिं पटिसंविदितं करोन्तो पाकटं करोन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि पीति पटिसंविदिता होति आरम्मणतो च असम्मोहतो च. कथं आरम्मणतो पीति पटिसंविदिता होति? सप्पीतिके द्वे झाने समापज्जति, तस्स समापत्तिक्खणे झानपटिलाभेन आरम्मणतो पीति पटिसंविदिता होति आरम्मणस्स पटिसंविदितत्ता. कथं असम्मोहतो? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति, तस्स विपस्सनाक्खणे लक्खणपटिवेधेन असम्मोहतो पीति पटिसंविदिता होति. एतेनेव नयेन अवसेसपदानिपि अत्थतो वेदितब्बानि. इदं पनेत्थ विसेसमत्तं– तिण्णं झानानं वसेन सुखपटिसंविदिता होति. चतुन्नम्पि झानानं वसेन चित्तसङ्खारपटिसंविदिता वेदितब्बा. चित्तसङ्खारोति वेदनासञ्ञाक्खन्धा. पस्सम्भयं चित्तसङ्खारन्ति ओळारिकं ओळारिकं चित्तसङ्खारं पस्सम्भेन्तो, निरोधेन्तोति अत्थो. सो वित्थारतो कायसङ्खारे वुत्तनयेन वेदितब्बो. अपिचेत्थ पीतिपदे पीतिसीसेन वेदना वुत्ता, सुखपदे सरूपेनेव वेदना. द्वीसु चित्तसङ्खारपदेसु “सञ्ञा च वेदना च चेतसिका, एते धम्मा चित्तपटिबद्धा चित्तसङ्खारा”ति (पटि. म. 1.174; म. नि. 1.463) वचनतो सञ्ञासम्पयुत्ता वेदनाति एवं वेदनानुपस्सनानयेन इदं चतुक्कं भासितन्ति वेदितब्बं. ततियचतुक्केपि चतुन्नं झानानं वसेन चित्तपटिसंविदिता वेदितब्बा. अभिप्पमोदयं चित्तन्ति चित्तं modento pamodento हासेन्तो पहासेन्तो अस्ससिस्सामि पस्ससिस्सामीति सिक्खति. तत्थ द्वीहाकारेहि अभिप्पमोदो होति समाधिवसेन च विपस्सनावसेन च. कथं समाधिवसेन? सप्पीतिके द्वे झाने समापज्जति, सो समापत्तिक्खणे सम्पयुत्ताय पीतिया चित्तं आमोदेति पमोदेति. कथं विपस्सनावसेन? सप्पीतिके द्वे झाने समापज्जित्वा वुट्ठाय झानसम्पयुत्तं पीतिं खयतो वयतो सम्मसति. एवं विपस्सनाक्खणे झानसम्पयुत्तं पीतिं आरम्मणं कत्वा चित्तं आमोदेति पमोदेति. एवं पटिपन्नो “अभिप्पमोदयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वुच्चति. समादहं चित्तन्ति पठमज्झानादिवसेन आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो, तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसतो विपस्सनाक्खणे लक्खणपटिवेधेन उप्पज्जति खणिकचित्तेकग्गता, एवं उप्पन्नाय खणिकचित्तेकग्गताय वसेनपि आरम्मणे चित्तं समं आदहन्तो समं ठपेन्तो “समादहं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वुच्चति. विमोचयं चित्तन्ति पठमज्झानेन नीवरणेहि चित्तं मोचेन्तो विमोचेन्तो, दुतियेन वितक्कविचारेहि, ततियेन पीतिया, चतुत्थेन सुखदुक्खेहि चित्तं मोचेन्तो विमोचेन्तो, तानि वा पन झानानि समापज्जित्वा वुट्ठाय झानसम्पयुत्तं चित्तं खयतो वयतो सम्मसति. सो विपस्सनाक्खणे अनिच्चानुपस्सनाय निच्चसञ्ञातो चित्तं मोचेन्तो विमोचेन्तो, दुक्खानुपस्सनाय सुखसञ्ञातो, अनत्तानुपस्सनाय अत्तसञ्ञातो, निब्बिदानुपस्सनाय नन्दितो, विरागानुपस्सनाय रागतो, निरोधानुपस्सनाय समुदयतो, पटिनिस्सग्गानुपस्सनाय आदानतो चित्तं मोचेन्तो विमोचेन्तो अस्ससति चेव पस्ससति च. तेन वुच्चति– “विमोचयं चित्तं अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति. एवं चित्तानुपस्सनावसेन इदं चतुक्कं भासितन्ति वेदितब्बं. चतुत्थचतुक्के पन अनिच्चानुपस्सीति एत्थ ताव अनिच्चं वेदितब्बं, अनिच्चता वेदितब्बा, अनिच्चानुपस्सना वेदितब्बा, अनिच्चानुपस्सी वेदितब्बो. तत्थ अनिच्चन्ति पञ्चक्खन्धा. कस्मा? उप्पादवयञ्ञथत्तभावा. अनिच्चताति तेसंयेव उप्पादवयञ्ञथत्तं, हुत्वा अभावो वा, निब्बत्तानं तेनेवाकारेन अट्ठत्वा खणभङ्गेन भेदोति अत्थो. अनिच्चानुपस्सनाति तस्सा अनिच्चताय वसेन रूपादीसु “अनिच्चन्”ति अनुपस्सना. अनिच्चानुपस्सीति ताय अनुपस्सनाय समन्नागतो. तस्मा एवंभूतो अस्ससन्तो च पस्ससन्तो च इध “अनिच्चानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वेदितब्बो. विरागानुपस्सीति एत्थ पन द्वे विरागा खयविरागो च अच्चन्तविरागो च. तत्थ खयविरागोति सङ्खारानं खणभङ्गो. अच्चन्तविरागोति निब्बानं. विरागानुपस्सनाति तदुभयदस्सनवसेन पवत्ता विपस्सना च मग्गो च. ताय दुविधायपि अनुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च “विरागानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वेदितब्बो. निरोधानुपस्सीपदेपि एसेव नयो. पटिनिस्सग्गानुपस्सीति एत्थापि द्वे पटिनिस्सग्गा परिच्चागपटिनिस्सग्गो च पक्खन्दनपटिनिस्सग्गो च. पटिनिस्सग्गोयेव अनुपस्सना पटिनिस्सग्गानुपस्सना, विपस्सनामग्गानमेतं अधिवचनं. विपस्सनाति तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. मग्गो समुच्छेदवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसे परिच्चजति, आरम्मणकरणेन च निब्बाने पक्खन्दतीति परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. उभयम्पि पन पुरिमपुरिमञाणानं अनु-अनु पस्सनतो अनुपस्सनाति वुच्चति. ताय दुविधायपि पटिनिस्सग्गानुपस्सनाय समन्नागतो हुत्वा अस्ससन्तो च पस्ससन्तो च “पटिनिस्सग्गानुपस्सी अस्ससिस्सामि पस्ससिस्सामीति सिक्खती”ति वेदितब्बो. एत्थ च “अनिच्चानुपस्सी”ति तरुणविपस्सनाय वसेन वुत्तं, “विरागानुपस्सी”ति ततो बलवतराय सङ्खारेसु विरज्जनसमत्थाय विपस्सनाय वसेन, “निरोधानुपस्सी”ति ततो बलवतराय किलेसनिरोधनसमत्थाय विपस्सनाय वसेन “पटिनिस्सग्गानुपस्सी”ति मग्गस्स आसन्नभूताय अतितिक्खाय विपस्सनाय वसेन वुत्तन्ति वेदितब्बं. यत्थ पन मग्गोपि लब्भति, सो अभिन्नोयेव. एवमिदं चतुक्कं सुद्धविपस्सनावसेन वुत्तं, पुरिमानि पन तीणि समथविपस्सनावसेनाति.
आनापानस्सतिमातिकावण्णना निट्ठिता.
164. इदानि यथानिक्खित्तं मातिकं पटिपाटिया भाजेत्वा दस्सेतुं इधाति इमिस्सा दिट्ठियाति-आदि आरद्धं. तत्थ इमिस्सा दिट्ठियाति-आदीहि दसहि पदेहि सिक्खत्तयसङ्खातं सब्बञ्ञुबुद्धसासनमेव कथितं. तञ्हि बुद्धेन भगवता दिट्ठत्ता दिट्ठीति वुच्चति, तस्सेव खमनवसेन खन्ति, रुच्चनवसेन रुचि, गहणवसेन आदायो, सभावट्ठेन धम्मो, सिक्खितब्बट्ठेन विनयो, तदुभयेनपि धम्मविनयो, पवुत्तवसेन पावचनं, सेट्ठचरियट्ठेन ब्रह्मचरियं अनुसिट्ठिदानवसेन सत्थुसासनन्ति वुच्चति. तस्मा “इमिस्सा दिट्ठिया”ति-आदीसु इमिस्सा बुद्धदिट्ठिया, इमिस्सा बुद्धखन्तिया, इमिस्सा बुद्धरुचिया, इमस्मिं बुद्ध-आदाये, इमस्मिं बुद्धधम्मे, इमस्मिं बुद्धविनये, इमस्मिं बुद्धधम्मविनये, इमस्मिं बुद्धपावचने, इमस्मिं बुद्धब्रह्मचरिये, इमस्मिं बुद्धसत्थुसासनेति अत्थो वेदितब्बो. अपिचेतं सिक्खत्तयसङ्खातं सकलं पावचनं भगवता दिट्ठत्ता सम्मादिट्ठिपच्चयत्ता सम्मादिट्ठिपुब्बङ्गमत्ता च दिट्ठि. भगवतो खमनवसेन खन्ति. रुच्चनवसेन रुचि. गहणवसेन आदायो अत्तनो कारकं अपाये अपतमानं धारेतीति धम्मो. सोव संकिलेसपक्खं विनेतीति विनयो. धम्मो च सो विनयो चाति धम्मविनयो, कुसलधम्मेहि वा अकुसलधम्मानं एस विनयोति धम्मविनयो. तेनेव वुत्तं– “ये च खो त्वं, गोतमि, धम्मे जानेय्यासि इमे धम्मा विरागाय संवत्तन्ति, नो सरागाय…पे… एकंसेन, गोतमि, धारेय्यासि एसो धम्मो एसो विनयो एतं सत्थुसासनन्”ति (a. नि. 8.53; चूळव. 406). धम्मेन वा विनयो, न दण्डादीहीति धम्मविनयो. वुत्तम्पि चेतं–