यस्मा पनेत्थ इदमेव चतुक्कं आदिकम्मिकस्स कम्मट्ठानवसेन वुत्तं, इतरानि पन तीणि चतुक्कानि एत्थ पत्तज्झानस्स वेदनाचित्तधम्मानुपस्सनावसेन, तस्मा इमं कम्मट्ठानं भावेत्वा आनापानचतुक्कज्झानपदट्ठानाय विपस्सनाय सह पटिसम्भिदाहि अरहत्तं पापुणितुकामेन आदिकम्मिकेन कुलपुत्तेन विसुद्धिमग्गे वुत्तनयेन सीलपरिसोधनादीनि सब्बकिच्चानि कत्वा सत्तङ्गसमन्नागतस्स आचरियस्स सन्तिके पञ्चसन्धिकं कम्मट्ठानं उग्गहेतब्बं. तत्रिमे पञ्च सन्धयो उग्गहो परिपुच्छा उपट्ठानं अप्पना लक्खणन्ति. तत्थ उग्गहो नाम कम्मट्ठानस्स उग्गण्हनं. परिपुच्छा नाम कम्मट्ठानस्स परिपुच्छनं. उपट्ठानं नाम कम्मट्ठानस्स उपट्ठानं. अप्पना नाम कम्मट्ठानस्स अप्पना. लक्खणं नाम कम्मट्ठानस्स लक्खणं, “एवं लक्खणमिदं कम्मट्ठानन्”ति कम्मट्ठानसभावूपधारणन्ति वुत्तं होति. एवं पञ्चसन्धिकं कम्मट्ठानं उग्गण्हन्तो अत्तनापि न किलमति, आचरियम्पि न विहेसेति. तस्मा थोकं उद्दिसापेत्वा बहुं कालं सज्झायित्वा एवं पञ्चसन्धिकं कम्मट्ठानं उग्गहेत्वा आचरियस्स सन्तिके वा अञ्ञत्थ वा अट्ठारस दोसयुत्ते विहारे वज्जेत्वा पञ्चङ्गसमन्नागते सेनासने वसन्तेन उपच्छिन्नखुद्दकपलिबोधेन कतभत्तकिच्चेन भत्तसम्मदं पटिविनोदेत्वा सुखनिसिन्नेन रतनत्तयगुणानुस्सरणेन चित्तं सम्पहंसेत्वा आचरियुग्गहतो एकपदम्पि अपरिहापेन्तेन इदं आनापानस्सतिकम्मट्ठानं मनसि कातब्बं. तत्रायं मनसिकारविधि–
“गणना अनुबन्धना, फुसना ठपना सल्लक्खणा;
विवट्टना पारिसुद्धि, तेसञ्च पटिपस्सना”ति.
तत्थ गणनाति गणनायेव. अनुबन्धनाति अनुगमना. फुसनाति फुट्ठट्ठानं. Ýhapan±ti अप्पना. सल्लक्खणाति विपस्सना. विवट्टनाति मग्गो. पारिसुद्धीति फलं. तेसञ्च पटिपस्सनाति पच्चवेक्खणा. तत्थ इमिना आदिकम्मिकेन कुलपुत्तेन पठमं गणनाय इदं कम्मट्ठानं मनसि कातब्बं. गणेन्तेन पन पञ्चन्नं हेट्ठा न ठपेतब्बं, दसन्नं उपरि न नेतब्बं, अन्तरा खण्डं न दस्सेतब्बं. पञ्चन्नं हेट्ठा ठपेन्तस्स हि सम्बाधे ओकासे चित्तुप्पादो विप्फन्दति सम्बाधे वजे सन्निरुद्धगोगणो विय. दसन्नं उपरि नेन्तस्स गणननिस्सितोव चित्तुप्पादो होति. अन्तरा खण्डं दस्सेन्तस्स “सिखाप्पत्तं नु खो मे कम्मट्ठानं, नो”ति चित्तं विकम्पति, तस्मा एते दोसे वज्जेत्वा गणेतब्बं. गणेन्तेन च पठमं दन्धगणनाय धञ्ञमापकगणनाय गणेतब्बं. धञ्ञमापको हि नाळिं पूरेत्वा “एकन्”ति वत्वा ओकिरति, पुन पूरेन्तो किञ्चि कचवरं दिस्वा छड्डेन्तो “एकं एकन्”ति वदति. एसेव नयो द्वे द्वेति-आदीसु. एवमेवं इमिनापि अस्सासपस्सासेसु यो उपट्ठाति, तं गहेत्वा “एकं एकन्”ति-आदिं कत्वा याव “दस दसा”ति पवत्तमानं पवत्तमानं उपलक्खेत्वाव गणेतब्बं. तस्स एवं गणयतो निक्खमन्ता च पविसन्ता च अस्सासपस्सासा पाकटा होन्ति. अथानेन तं दन्धगणनं धञ्ञमापकगणनं पहाय सीघगणनाय गोपालकगणनाय गणेतब्बं. छेको हि गोपालको सक्खरादयो उच्छङ्गेन गहेत्वा रज्जुदण्डहत्थो पातोव वजं गन्त्वा गावो पिट्ठियं पहरित्वा पलिघत्थम्भमत्थके निसिन्नो द्वारं पत्तं पत्तंयेव गावं “एको द्वे”ति सक्खरं खिपित्वा खिपित्वा गणेति. तियामरत्तिं सम्बाधे ओकासे दुक्खं वुत्थगोगणो निक्खमन्तो अञ्ञमञ्ञं उपनिघंसन्तो वेगेन वेगेन पुञ्जपुञ्जो हुत्वा निक्खमति. सो वेगेन वेगेन “तीणि चत्तारि पञ्च दसा”ति गणेतियेव, एवमस्सापि पुरिमनयेन गणयतो अस्सासपस्सासा पाकटा हुत्वा सीघं सीघं पुनप्पुनं सञ्चरन्ति. ततो तेन “पुनप्पुनं सञ्चरन्ती”ति ञत्वा अन्तो च बहि च अग्गहेत्वा द्वारप्पत्तं द्वारप्पत्तंयेव गहेत्वा “एको द्वे तीणि चत्तारि पञ्च, एको द्वे तीणि चत्तारि पञ्च छ, एको द्वे तीणि चत्तारि पञ्च छ सत्त…पे… अट्ठ नव दसा”ति सीघं सीघं गणेतब्बमेव. गणनापटिबद्धे हि कम्मट्ठाने गणनबलेनेव चित्तं एकग्गं होति अरित्तुपत्थम्भनवसेन चण्डसोते नावाठपनमिव. तस्सेवं सीघं सीघं गणयतो कम्मट्ठानं निरन्तरं पवत्तं विय हुत्वा उपट्ठाति. अथ “निरन्तरं पवत्तती”ति ञत्वा अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बं. अन्तोपविसनवातेन हि सद्धिं चित्तं पवेसयतो अब्भन्तरं वातब्भाहतं मेदपूरितं विय होति. बहिनिक्खमनवातेन सद्धिं चित्तं नीहरतो बहिद्धा पुथुत्तारम्मणे चित्तं विक्खिपति. फुट्ठफुट्ठोकासे पन सतिं ठपेत्वा भावेन्तस्सेव भावना सम्पज्जति. तेन वुत्तं– “अन्तो च बहि च वातं अपरिग्गहेत्वा पुरिमनयेनेव वेगेन वेगेन गणेतब्बन्”ति. कीवचिरं पनेतं गणेतब्बन्ति? याव विना गणनाय अस्सासपस्सासारम्मणे सति सन्तिट्ठति. बहि विसटवितक्कविच्छेदं कत्वा अस्सासपस्सासारम्मणे सति सण्ठापनत्थंयेव हि गणनाति. एवं गणनाय मनसि कत्वा अनुबन्धनाय मनसि कातब्बं. अनुबन्धना नाम गणनं पटिसंहरित्वा सतिया निरन्तरं अस्सासपस्सासानं अनुगमनं. तञ्च खो न आदिमज्झपरियोसानानुगमनवसेन. आदिमज्झपरियोसानानि तस्सानुगमने आदीनवा च हेट्ठा वुत्तायेव. तस्मा अनुबन्धनाय मनसिकरोन्तेन न आदिमज्झपरियोसानवसेन मनसि कातब्बं, अपिच खो फुसनावसेन च ठपनावसेन च मनसि कातब्बं. गणनानुबन्धनावसेन विय हि फुसनाठपनावसेन विसुं मनसिकारो नत्थि, फुट्ठफुट्ठट्ठानेयेव पन गणेन्तो गणनाय च फुसनाय च मनसि करोति, तत्थेव गणनं पटिसंहरित्वा ते सतिया अनुबन्धन्तो, अप्पनावसेन च चित्तं ठपेन्तो “अनुबन्धनाय च फुसनाय च ठपनाय च मनसि करोती”ति वुच्चति. स्वायमत्थो अट्ठकथासु वुत्तपङ्गुळदोवारिकोपमाहि इधेव पाळियं वुत्तककचूपमाय च वेदितब्बो. तत्रायं पङ्गुळोपमा– सेय्यथापि पङ्गुळो दोलाय कीळतं मातापुत्तानं दोलं खिपित्वा तत्थेव दोलाथम्भमूले निसिन्नो कमेन आगच्छन्तस्स च गच्छन्तस्स च दोलाफलकस्स उभो कोटियो मज्झञ्च पस्सति, न च उभोकोटिमज्झानं दस्सनत्थं ब्यावटो होति, एवमेव भिक्खु सतिवसेन उपनिबन्धनत्थम्भमूले ठत्वा अस्सासपस्सासदोलं खिपित्वा तत्थेव निमित्ते सतिया निसीदन्तो कमेन आगच्छन्तानञ्च गच्छन्तानञ्च फुट्ठट्ठाने अस्सासपस्सासानं आदिमज्झपरियोसानं सतिया अनुगच्छन्तो तत्थेव (विसुद्धि. 1.225) चित्तं ठपेत्वा पस्सति, न च तेसं दस्सनत्थं ब्यावटो होति. अयं पङ्गुळोपमा. अयं पन दोवारिकोपमा– सेय्यथापि दोवारिको नगरस्स अन्तो च बहि च पुरिसे “को त्वं, कुतो वा आगतो, कुहिं वा गच्छसि, किं वा ते हत्थे”ति न वीमंसति. न हि तस्स ते भारा, द्वारप्पत्तं द्वारप्पत्तंयेव पन वीमंसति, एवमेव इमस्स भिक्खुनो अन्तोपविट्ठवाता च बहिनिक्खन्तवाता च न भारा होन्ति, द्वारप्पत्ता द्वारप्पत्तायेव भाराति अयं दोवारिकोपमा. ककचूपमा पन “निमित्तं अस्सासपस्सासा”ति-आदिना (पटि. म. 1.159) नयेन इध वुत्तायेव. इध पनस्स आगतागतवसेन अमनसिकारमत्तमेव पयोजनन्ति वेदितब्बं. इदं कम्मट्ठानं मनसिकरोतो कस्सचि न चिरेनेव निमित्तञ्च उप्पज्जति, अवसेसझानङ्गपटिमण्डिता अप्पनासङ्खाता ठपना च सम्पज्जति. कस्सचि पन गणनावसेनेव मनसिकारकालतो पभुति यथा सारद्धकायस्स मञ्चे वा पीठे वा निसीदतो मञ्चपीठं ओनमति विकूजति, पच्चत्थरणं वलिं गण्हाति, असारद्धकायस्स पन निसीदतो नेव मञ्चपीठं ओनमति न विकूजति, न पच्चत्थरणं वलिं गण्हाति, तूलपिचुपूरितं विय मञ्चपीठं होति कस्मा? यस्मा असारद्धो कायो लहुको होति, एवमेवं गणनावसेन मनसिकारकालतो पभुति अनुक्कमतो ओळारिक-अस्सासपस्सासनिरोधवसेन कायदरथे वूपसन्ते कायोपि चित्तम्पि लहुकं होति, सरीरं आकासे लङ्घनाकारप्पत्तं विय होति. तस्स ओळारिके अस्सासपस्सासे निरुद्धे सुखुम-अस्सासपस्सासनिमित्तारम्मणं चित्तं पवत्तति तस्मिम्पि निरुद्धे अपरापरं ततो सुखुमतरं सुखुमतरं अस्सासपस्सासनिमित्तारम्मणं पवत्ततियेव. स्वायमत्थो उपरि वुत्तकंसथालोपमाय वेदितब्बो. यथा हि अञ्ञानि कम्मट्ठानानि उपरूपरि विभूतानि होन्ति, न तथा इदं. इदं पन उपरूपरि भावेन्तस्स सुखुमत्तं गच्छति, उपट्ठानम्पि न उपगच्छति. एवं अनुपट्ठहन्ते पन तस्मिं तेन भिक्खुना “आचरियं पुच्छिस्सामी”ति वा “नट्ठं दानि मे कम्मट्ठानन्”ति वा उट्ठायासना न गन्तब्बं. इरियापथं विकोपेत्वा गच्छतो हि कम्मट्ठानं नवनवमेव होति. तस्मा यथानिसिन्नेनेव देसतो आहरितब्बं. तत्रायं आहरणूपायो– तेन भिक्खुना कम्मट्ठानस्स अनुपट्ठानभावं ञत्वा इति पटिसञ्चिक्खितब्बं “इमे अस्सासपस्सासा नाम कत्थ अत्थि, कत्थ नत्थि. कस्स वा अत्थि, कस्स वा नत्थी”ति. अथेवं पटिसञ्चिक्खतो “इमे अन्तोमातुकुच्छियं नत्थि, उदके निमुग्गानं नत्थि, तथा असञ्ञीभूतानं मतानं चतुत्थज्झानसमापन्नानं रूपारूपभवसमङ्गीनं निरोधसमापन्नानन्”ति ञत्वा एवं अत्तनाव अत्ता पटिचोदेतब्बो “ननु, त्वं पण्डित, नेव मातुकुच्छिगतो, न उदके निमुग्गो, न असञ्ञीभूतो, न मतो, न चतुत्थज्झानसमापन्नो, न रूपारूपभवसमङ्गी, न निरोधसमापन्नो. अत्थियेव ते अस्सासपस्सासा, मन्दपञ्ञताय पन परिग्गहेतुं न सक्कोसी”ति. अथानेन पकतिफुट्ठवसेन चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. इमे हि दीघनासिकस्स नासापुटं घट्टेन्ता पवत्तन्ति, रस्सनासिकस्स उत्तरोट्ठं. तस्मानेन इमं नाम ठानं घट्टेन्तीति निमित्तं ठपेतब्बं. इममेव हि अत्थवसं पटिच्च वुत्तं भगवता– “नाहं, भिक्खवे, मुट्ठस्सतिस्स असम्पजानस्स आनापानस्सतिभावनं वदामी”ति (म. नि. 3.149; सं. नि. 5.992). किञ्चापि हि यंकिञ्चि कम्मट्ठानं सतस्स सम्पजानस्सेव सम्पज्जति, इतो अञ्ञं पन मनसिकरोन्तस्स पाकटं होति. इदं पन आनापानस्सतिकम्मट्ठानं गरुकं गरुकभावनं बुद्धपच्चेकबुद्धबुद्धपुत्तानं महापुरिसानंयेव मनसिकारभूमिभूतं, न चेव इत्तरं, न च इत्तरसत्तसमासेवितं. यथा यथा मनसि करीयति, तथा तथा सन्तञ्चेव होति सुखुमञ्च. तस्मा एत्थ बलवती सति च पञ्ञा च इच्छितब्बा. यथा हि मट्ठसाटकस्स तुन्नकरणकाले सूचिपि सुखुमा इच्छितब्बा, सूचिपासवेधनम्पि ततो सुखुमतरं, एवमेवं मट्ठसाटकसदिसस्स इमस्स कम्मट्ठानस्स भावनाकाले सूचिपटिभागा सतिपि सूचिपासवेधनपटिभागा तंसम्पयुत्ता पञ्ञापि बलवती इच्छितब्बा. ताहि च पन सतिपञ्ञाहि समन्नागतेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा. यथा हि कस्सको खेत्तं कसित्वा बलीबद्दे मुञ्चित्वा गोचरमुखे कत्वा छायाय निसिन्नो विस्समेय्य, अथस्स ते बलीबद्दा वेगेन अटविं पविसेय्युं. यो होति छेको कस्सको, सो पुन ते गहेत्वा योजेतुकामो न तेसं अनुपदं गन्त्वा अटविं आहिण्डति. अथ खो रस्मिञ्च पतोदञ्च गहेत्वा उजुकमेव तेसं निपातनतित्थं गन्त्वा निसीदति वा निपज्जति वा. अथ ते गोणे दिवसभागं चरित्वा निपातनतित्थं ओतरित्वा न्हत्वा च पिवित्वा च पच्चुत्तरित्वा ठिते दिस्वा रस्मिया बन्धित्वा पतोदेन विज्झन्तो आनेत्वा योजेत्वा पुन कम्मं करोति. एवमेवं तेन भिक्खुना न ते अस्सासपस्सासा अञ्ञत्र पकतिफुट्ठोकासा परियेसितब्बा. सतिरस्मिं पन पञ्ञापतोदञ्च गहेत्वा पकतिफुट्ठोकासे चित्तं ठपेत्वा मनसिकारो पवत्तेतब्बो. एवं हिस्स मनसिकरोतो न चिरस्सेव ते उपट्ठहन्ति निपातनतित्थे विय गोणा. ततो तेन सतिरस्मिया बन्धित्वा तस्मिंयेव ठाने योजेत्वा पञ्ञापतोदेन विज्झन्तेन पुनप्पुनं कम्मट्ठानं अनुयुञ्जितब्बं. तस्सेवमनुयुञ्जतो न चिरस्सेव निमित्तं उपट्ठाति. तं पनेतं न सब्बेसं एकसदिसं होति, अपिच खो कस्सचि सुखसम्फस्सं उप्पादयमानो तूलपिचु विय कप्पासपिचु विय वातधारा विय च उपट्ठातीति एकच्चे आहु.