खग्गविसाणसुत्तो
खग्गविसाणसुत्तनिद्देसो
पठमवग्गो
121. सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो;
सब्बेसु भूतेसु निधाय दण्डन्ति; सब्बेसूति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं– सब्बेसूति; भूतेसूति भूता वुच्चन्ति तसा च थावरा च; तसाति येसं तसिततण्हा अप्पहीना, येसञ्च भयभेरवा अप्पहीना; किंकारणा वुच्चन्ति तसा? ते तसन्ति उत्तसन्ति परितसन्ति भासन्ति सन्तासं आपज्जन्ति, तंकारणा वुच्चन्ति तसा; थावराति येसं तसिततण्हा पहीना, येसञ्च भयभेरवा पहीना; किंकारणा वुच्चन्ति थावरा? ते न तसन्ति न उत्तसन्ति न परितसन्ति न भायन्ति न सन्तासं आपज्जन्ति, तंकारणा वुच्चन्ति थावरा; दण्डन्ति तयो दण्डा– कायदण्डो वचीदण्डो मनोदण्डो; तिविधं कायदुच्चरितं कायदण्डो, चतुब्बिधं वचीदुच्चरितं वचीदण्डो, तिविधं मनोदुच्चरितं मनोदण्डो; सब्बेसु भूतेसु निधाय दण्डन्ति सब्बेसु भूतेसु दण्डं निधाय निदहित्वा; अविहेठयं अञ्ञतरम्पि तेसन्ति एकमेकम्पि सत्तं पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया [अरुया (स्या.), अद्दुया (क.)] वा रज्जुया वा अविहेठयन्तो, सब्बेपि सत्ते पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया वा रज्जुया वा अविहेठयन्तोति– अविहेठयं अञ्ञतरम्पि तेसं; न पुत्तमिच्छेय्य कुतो सहायन्ति; नाति पटिक्खेपो; पुत्ताति चत्तारो पुत्ता– अत्रजो पुत्तो, खेत्तजो पुत्तो, दिन्नको पुत्तो, अन्तेवासिको पुत्तो; सहायन्ति सहाया वुच्चन्ति येहि सह आगमनं फासु, गमनं फासु, गमनागमनं फासु, ठानं फासु, निसज्जनं फासु, सयनं [निपज्जनं (स्या.)] फासु, आलपनं फासु, सल्लपनं फासु, उल्लपनं फासु, समुल्लपनं फासु न पुत्तमिच्छेय्य कुतो सहायन्ति पुत्तम्पि न इच्छेय्य न सादियेय्य न पत्थयेय्य न पिहयेय्य नाभिजप्पेय्य, कुतो मित्तं वा सन्दिट्ठं वा सम्भत्तं वा सहायं वा इच्छेय्य [इच्छिस्सति (स्या.) एवमीदिसेसु पदेसु अनागतविभत्तिया] सादियेय्य पत्थयेय्य पिहयेय्य अभिजप्पेय्याति– न पुत्तमिच्छेय्य कुतो सहायं; एको चरे खग्गविसाणकप्पोति; एकोति सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन [तण्हापहानट्ठेन (स्या.) महानि. 191] एको, एकन्तवीतरागोति एको, एकन्तवीतदोसोति एको, एकन्तवीतमोहोति एको, एकन्तनिक्किलेसोति एको, एकायनमग्गं गतोति एको, एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको; कथं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको? सो पच्चेकसम्बुद्धो सब्बं घरावासपलिबोधं छिन्दित्वा पुत्तदारपलिबोधं छिन्दित्वा ञातिपलिबोधं छिन्दित्वा सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति– एवं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको; कथं सो पच्चेकसम्बुद्धो अदुतियट्ठेन एको? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि; सो एको गच्छति, एको तिट्ठति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको अभिक्कमति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमं अधिट्ठाति, एको चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति– एवं सो पच्चेकसम्बुद्धो अदुतियट्ठेन एको; कथं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको? सो एवं एको अदुतियो अप्पमत्तो आतापी पहितत्तो विहरन्तो महापधानं पदहन्तो मारं ससेनकं नमुचिं कण्हं पमत्तबन्धुं विधमेत्वा च तण्हाजालिनिं विसरितं विसत्तिकं पजहि विनोदेसि ब्यन्ती-अकासि अनभावंगमेसि;
“तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
“एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे”ति.
एवं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको. कथं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको? रागस्स पहीनत्ता एकन्तवीतरागोति एको, दोसस्स पहीनत्ता एकन्तवीतदोसोति एको, मोहस्स पहीनत्ता एकन्तवीतमोहोति एको, किलेसानं पहीनत्ता एकन्तनिक्किलेसोति एको. एवं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको. कथं सो पच्चेकसम्बुद्धो एकायनमग्गं गतोति एको? एकायनमग्गो वुच्चति चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा अरियो अट्ठङ्गिको मग्गो.
“एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघन्”ति.
एवं सो पच्चेकसम्बुद्धो एकायनमग्गं गतोति एको. कथं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको? बोधि वुच्चति चतूसु मग्गेसु ञाणं. पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. सो पच्चेकसम्बुद्धो मग्गपच्चेकसम्बुद्धो ञाणपच्चेकसम्बुद्धो “सब्बे सङ्खारा अनिच्चा”ति बुज्झि, “सब्बे सङ्खारा दुक्खा”ति बुज्झि, “सब्बे धम्मा अनत्ता”ति बुज्झि, “अविज्जापच्चया सङ्खारा”ति बुज्झि, “सङ्खारपच्चया विञ्ञाणन्”ति बुज्झि, “विञ्ञाणपच्चया नामरूपन्”ति बुज्झि, “नामरूपपच्चया सळायतनन्”ति बुज्झि, “सळायतनपच्चया फस्सो”ति बुज्झि, “फस्सपच्चया वेदना”ति बुज्झि, “वेदनापच्चया तण्हा”ति बुज्झि, “तण्हापच्चया उपादानन्”ति बुज्झि, “उपादानपच्चया भवो”ति बुज्झि, “भवपच्चया जाती”ति बुज्झि, “जातिपच्चया जरामरणन्”ति बुज्झि; “अविज्जानिरोधा सङ्खारनिरोधो”ति बुज्झि, “सङ्खारनिरोधा विञ्ञाणनिरोधो”ति बुज्झि, “विञ्ञाणनिरोधा नामरूपनिरोधो”ति बुज्झि, “नामरूपनिरोधा सळायतननिरोधो”ति बुज्झि, “सळायतननिरोधा फस्सनिरोधो”ति बुज्झि, “फस्सनिरोधा वेदनानिरोधो”ति बुज्झि, “वेदनानिरोधा तण्हानिरोधो”ति बुज्झि, “तण्हानिरोधा उपादाननिरोधो”ति बुज्झि, “उपादाननिरोधा भवनिरोधो”ति बुज्झि, “भवनिरोधा जातिनिरोधो”ति बुज्झि, “जातिनिरोधा जरामरणनिरोधो”ति बुज्झि; “इदं दुक्खन्”ति बुज्झि, “अयं दुक्खसमुदयो”ति बुज्झि, “अयं दुक्खनिरोधो”ति बुज्झि, “अयं दुक्खनिरोधगामिनी पटिपदा”ति बुज्झि; “इमे आसवा”ति बुज्झि, “अयं आसवसमुदयो”ति बुज्झि…पे… “अयं आसवनिरोधगामिनी पटिपदा”ति बुज्झि; “इमे धम्मा अभिञ्ञेय्या”ति बुज्झि, “इमे धम्मा पहातब्बा”ति बुज्झि, “इमे धम्मा सच्छिकातब्बा”ति बुज्झि, “इमे धम्मा भावेतब्बा”ति बुज्झि; छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, पञ्चन्नं उपादानक्खन्धानं समुदयञ्च…पे… निस्सरणञ्च बुज्झि, चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, “यं किञ्चि समुदयधम्मं सब्बं तं निरोधधम्मन्”ति बुज्झि. अथ वा, यं बुज्झितब्बं अनुबुज्झितब्बं पटिबुज्झितब्बं सम्बुज्झितब्बं अधिगन्तब्बं फस्सितब्बं सच्छिकातब्बं, सब्बं तं तेन पच्चेकबोधिञाणेन बुज्झि अनुबुज्झि पटिबुज्झि सम्बुज्झि अधिगच्छि फस्सेसि सच्छाकासीति एवं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति– एको. चरेति अट्ठ चरियायो– इरियापथचरिया, आयतनचरिया, सतिचरिया, समाधिचरिया, ञाणचरिया, मग्गचरिया, पत्तिचरिया, लोकत्थचरिया. इरियापथचरियाति चतूसु इरियापथेसु. आयतनचरियाति छसु अज्झत्तिकबाहिरेसु आयतनेसु. सतिचरियाति चतूसु सतिपट्ठानेसु. समाधिचरियाति चतूसु झानेसु. ѱणचरियाति चतूसु अरियसच्चेसु. मग्गचरियाति चतूसु अरियमग्गेसु. पत्तिचरियाति चतूसु सामञ्ञफलेसु. लोकत्थचरियाति तथागतेसु अरहन्तेसु सम्मासम्बुद्धेसु पदेसतो पच्चेकसम्बुद्धेसु पदेसतो सावकेसु. इरियापथचरिया च पणिधिसम्पन्नानं, आयतनचरिया च इन्द्रियेसु गुत्तद्वारानं सतिचरिया च अप्पमादविहारीनं, समाधिचरिया च अधिचित्तमनुयुत्तानं, ञाणचरिया च बुद्धिसम्पन्नानं, मग्गचरिया च सम्मापटिपन्नानं, पत्तिचरिया च अधिगतफलानं, लोकत्थचरिया च तथागतानं अरहन्तानं सम्मासम्बुद्धानं पदेसतो पच्चेकबुद्धानं पदेसतो सावकानं. इमा अट्ठ चरियायो. अपरापि अट्ठ चरियायो– अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठपेन्तो सतिया चरति, अविक्खेपं करोन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणचरियाय चरति. एवं पटिपन्नस्स कुसला धम्मा आयापेन्तीति– आयतनचरियाय चरति. एवं पटिपन्नो विसेसमधिगच्छतीति– विसेसचरियाय चरति. इमा अट्ठ चरियायो. अपरापि अट्ठ चरियायो– दस्सनचरिया च सम्मादिट्ठिया, अभिरोपनचरिया च सम्मासङ्कप्पस्स परिग्गहचरिया च सम्मावाचाय, समुट्ठानचरिया च सम्माकम्मन्तस्स, वोदानचरिया च सम्मा-आजीवस्स, पग्गहचरिया च सम्मावायामस्स, उपट्ठानचरिया च सम्मासतिया, अविक्खेपचरिया च सम्मासमाधिस्स. इमा अट्ठ चरियायो. खग्गविसाणकप्पोति यथा खग्गस्स नाम विसाणं एकं होति अदुतियं, एवमेव सो पच्चेकसम्बुद्धो तक्कप्पो तस्सदिसो तप्पटिभागो. यथा अतिलोणं वुच्चति लोणकप्पो, अतितित्तकं वुच्चति तित्तकप्पो, अतिमधुरं वुच्चति मधुरकप्पो, अति-उण्हं वुच्चति अग्गिकप्पो अतिसीतलं वुच्चति हिमकप्पो, महा-उदकक्खन्धो वुच्चति समुद्दकप्पो, महाभिञ्ञाबलप्पत्तो सावको वुच्चति सत्थुकप्पोति; एवमेव सो पच्चेकसम्बुद्धो तत्थ तक्कप्पो तस्सदिसो तप्पटिभागो एको अदुतियो मुत्तबन्धनो सम्मा लोके चरति विहरति इरियति वत्तेति पालेति यपेति यापेतीति– एको चरे खग्गविसाणकप्पो. तेनाह सो पच्चेकसम्बुद्धो–
“सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो”ति.
122. संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति;
आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
संसग्गजातस्स भवन्ति स्नेहाति. संसग्गाति द्वे संसग्गा– दस्सनसंसग्गो च सवनसंसग्गो च. कतमो दस्सनसंसग्गो? इधेकच्चो पस्सति इत्थिं वा कुमारिं वा अभिरूपं दस्सनीयं पासादिकं परमाय वण्णपोक्खरताय समन्नागतं. दिस्वा पस्सित्वा अनुब्यञ्जनसो निमित्तं गण्हाति– केसा वा सोभना [सोभणा (स्या.)] मुखं वा सोभनं अक्खी वा सोभना कण्णा वा सोभना नासा वा सोभना ओट्ठा वा सोभना दन्ता वा सोभना मुखं वा सोभनं गीवा वा सोभना थना वा सोभना उरं वा सोभनं उदरं वा सोभनं कटि वा सोभना ऊरू वा सोभना जङ्घा वा सोभना हत्था वा सोभना पादा वा सोभना अङ्गुलियो वा सोभना नखा वा सोभनाति. दिस्वा पस्सित्वा अभिनन्दति अभिवदति अभिपत्थेति अनुप्पादेति [अनुस्सरति (क.)] अनुबन्धति रागबन्धनं– अयं दस्सनसंसग्गो.