उपेक्खाति चतुत्थज्झाने उप्पन्ना तत्रमज्झत्तुपेक्खा. उपेक्खाति सभावपदं. उपेक्खनाति उपपत्तितो इक्खनाकारो. अज्झुपेक्खनाति अधिका हुत्वा इक्खना. चित्तसमताति चित्तस्स समता चित्तस्स ऊनातिरित्ततं वज्जेत्वा समभावो. चित्तप्पस्सद्धताति चित्तस्स अप्पगब्भता, अथद्धभावोति अत्थो. मज्झत्तता चित्तस्साति न सत्तस्स न पोसस्स, चित्तस्स मज्झत्तभावोति अत्थो. चतुत्थे झाने उपेक्खं आरब्भाति चतुत्थस्मिं झानस्मिं उप्पन्नं तत्रमज्झत्तुपेक्खं पटिच्च. एकग्गचित्तोति एकारम्मणे पवत्तचित्तो. अविक्खित्तचित्तोति उद्धच्चविरहितो न विक्खित्तचित्तो. नव वितक्का वुत्तनया एव. कामवितक्कानं कामसञ्ञासयोति कामवितक्कं वितक्केन्तस्स उप्पन्ना कामसञ्ञा तेसं वितक्कानं आसयो वसनोकासोति कामसञ्ञासयो. ब्यापादवितक्कादीसुपि एसेव नयो. 208. चुदितो वचीभि सतिमाभिनन्देति उपज्झायादीहि वाचाहि चोदितो समानो सतिमा हुत्वा तं चोदनं अभिनन्देय्य. वाचं पमुञ्चे कुसलन्ति ञाणसमुट्ठितं वाचं पमुञ्चेय्य. नातिवेलन्ति अतिवेलं पन वाचं कालवेलञ्च सीलवेलञ्च अतिक्कन्तं नप्पमुञ्चेय्य. जनवादधम्मायाति जनपरिवादकथाय. न चेतयेय्याति चेतनं न उप्पादेय्य. इदं ते अप्पत्तन्ति इदं तव न पत्तं. असारुप्पन्ति तव पयोगं असारुप्पं. असीलट्ठन्ति तव पयोगं न सीले पतिट्ठन्ति असीलट्ठं, सीले ठितस्स पयोगं न होतीति वुत्तं होति. केचि “असिलिट्ठन्”ति पठन्ति, अमट्ठवचनन्ति अत्थं वण्णयन्ति. निधीनन्ति तत्थ तत्थ निदहित्वा ठपितानं हिरञ्ञसुवण्णादिपूरानं निधिकुम्भीनं. पवत्तारन्ति किच्छजीविके दुग्गतमनुस्से अनुकम्पं कत्वा “एहि सुखेन ते जीवनुपायं दस्सेस्सामी”ति निधिट्ठानं नेत्वा हत्थं पसारेत्वा “इमं गहेत्वा सुखं जीवा”ति आचिक्खितारं विय. वज्जदस्सिनन्ति द्वे वज्जदस्सिनो “इमिना नं असारुप्पेन वा खलितेन वा सङ्घमज्झे निग्गण्हिस्सामी”ति रन्धगवेसको च अञ्ञातं ञापनत्थाय ञातं अनुग्गण्हत्थाय सीलादिना चस्स वुद्धिकामताय तं तं वज्जं ओलोकनेन उल्लपनसभावसण्ठितो च. अयं इध अधिप्पेतो. यथा हि दुग्गतमनुस्सो “इमं गण्हाही”ति तज्जेत्वा पोट्ठेत्वापि निधिं दस्सेन्ते कोपं न करोति, पमुदितोव होति, एवमेव एवरूपे पुग्गले असारुप्पं वा खलितं वा दिस्वा आचिक्खन्ते कोपो न कातब्बो, तुट्ठेनेव भवितब्बं. “भन्ते महन्तं वो कतं कम्मं, मय्हं आचरियुपज्झायट्ठाने ठत्वा ओवदन्तेहि पुनपि मं वदेय्याथा”ति पवारेतब्बमेव. निग्गय्हवादिन्ति एकच्चो हि सद्धिविहारिकादीनं असारुप्पं वा खलितं वा दिस्वा “अयं मे मुखोदकदानादीहि सक्कच्चं उपट्ठहति, सचे नं वक्खामि, न मं उपट्ठहिस्सति, एवं मम परिहानि भविस्सती”ति वत्तुं अविसहन्तो न निग्गय्हवादी नाम होति, सो इमस्मिं सासने कचवरं आकिरति. यो पन तथारूपं वज्जं दिस्वा वज्जानुरूपं तज्जेत्वा पणामेन्तो दण्डकम्मं करोन्तो विहारा नीहरन्तो सिक्खापेति, अयं निग्गय्हवादी नाम सेय्यथापि सम्मासम्बुद्धो. वुत्तञ्हेतं– “निग्गय्ह निग्गय्हाहं, आनन्द, वक्खामि, पवय्ह पवय्हाहं, आनन्द, वक्खामि, यो सारो सो ठस्सती”ति (म. नि. 3.196). मेधाविन्ति धम्मोजपञ्ञाय समन्नागतं. तादिसन्ति एवरूपं पण्डितं भजेय्य पयिरुपासेय्य. तादिसञ्हि आचरियं भजमानस्स अन्तेवासिकस्स सेय्योव होति, न पापियो, वुड्ढियेव होति, नो परिहानीति. ओवदेय्याति उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने “अयसोपि ते सिया”ति-आदिवसेन अनागतं दस्सेन्तो अनुसासति नाम. सम्मुखा वदन्तोपि ओवदति नाम, परम्मुखा दूतं वा सासनं वा पेसेन्तो अनुसासति नाम. सकिं वदन्तोपि ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. ओवदन्तो एव वा अनुसासति नामाति एवं ओवदेय्य अनुसासेय्य. असब्भाति अकुसलधम्मा निवारेय्य, कुसलधम्मे पतिट्ठपेय्याति अत्थो. सतञ्हि सो पियो होतीति सो एवरूपो पुग्गलो बुद्धादीनं सप्पुरिसानं पियो होति. ये पन अदिट्ठधम्मा अवितिण्णपरलोका आमिसचक्खुका जीविकत्थाय पब्बजिता, तेसं असतं सो ओवादको अनुसासको “न त्वं अम्हाकं उपज्झायो, न आचरियो, कस्मा अम्हाकं ओवदसी”ति एवं मुखसत्तीहि विज्झन्तानं अप्पियो होतीति. एककम्मन्ति अपलोकनकम्मादिकं एककम्मं. एकुद्देसोति निदानुद्देसादिको एकुद्देसो. समसिक्खताति समानसिक्खता. आहतचित्ततन्ति कोधेन पहतचित्तभावं. खिलजाततन्ति थद्धभावं. पञ्चपि चेतोखिलेति बुद्धधम्मसङ्घसिक्खासब्रह्मचारीसु पञ्चसुपि चित्तस्स थद्धभावे. ѱणसमुट्ठितं वाचन्ति ञाणसम्पयुत्तचित्तेन उप्पादितं वाक्यं. मुञ्चेय्याति विस्सज्जेय्य. अत्थूपसंहितन्ति अत्थसहितं कारणसहितं. धम्मूपसंहितन्ति धम्मेन युत्तं. कालातिक्कन्तं वाचं न भासेय्याति कालातीतं वाचं न कथेय्य तस्स कालस्स अतिक्कन्तत्ता. वेलातिक्कन्तन्ति मरियादातीतं वचनं न भणेय्य वचनमरियादस्स अतिक्कन्तत्ता. उभयवसेन कालवेला. यो वे काले असम्पत्तेति अत्तनो वचनकाले असम्पत्ते. अतिवेलन्ति वेलातिक्कन्तं कत्वा अतिरेकप्पमाणं भासति. निहतो सेतीति निग्घातितो सयति. कोकिलायेव अत्रजोति काकिया पटिजग्गितो कोकिलाय अब्भन्तरे जातो कोकिलपोतको विय. 209. अथापरन्ति अथ इदानि इतो परम्पि. पञ्च रजानीति रूपरागादीनि पञ्च रजानि. येसं सतीमा विनयाय सिक्खेति येसं उपट्ठितस्सति हुत्वाव विनयनत्थं तिस्सो सिक्खा सिक्खेय्य. एवं सिक्खन्तो हि रूपेसु…पे… फस्सेसु सहेथ रागं, न अञ्ञेति. रूपरजोति रूपारम्मणं पटिच्च उप्पन्नो रागादिरजो. सद्दरजादीसुपि एसेव नयो. 210. ततो सो तेसं विनयाय सिक्खन्तो अनुक्कमेन– एतेसु धम्मेसूति गाथा. तत्थ एतेसूति रूपादीसु. कालेन सो सम्मा धम्मं परिवीमंसमानोति सो भिक्खु य्वायं “उद्धते चित्ते समथस्स कालो”ति-आदिना (सं. नि. 5.234) नयेन कालो वुत्तो, तेन कालेन सब्बं सङ्खतधम्मं अनिच्चादिनयेन परिवीमंसमानो. एकोदिभूतो विहने तमं सोति सो एकग्गचित्तो सब्बं मोहादितमं विहनेय्य, नत्थि एत्थ संसयो. उद्धते चित्तेति वीरियिन्द्रियवसेन चित्ते अवूपसन्ते. बलववीरियञ्हि मन्दसमाधिं वीरियस्स उद्धच्चपक्खत्ता उद्धच्चं अभिभवति. एवं उद्धते चित्ते. समथस्स कालोति समाधिस्स भावनाय कालो. समाहिते चित्तेति उपचारप्पनाहि चित्ते समाहिते. बलवसमाधि हि मन्दवीरियं समाधिस्स कोसज्जपक्खत्ता कोसज्जं अभिभवति. समाधि वीरियेन सञ्ञोजितो कोसज्जे पतितुं न लभति. वीरियं समाधिना सञ्ञोजितं उद्धच्चे पतितुं न लभति तस्मा तदुभयं समं कातब्बं. उभयसमताय हि अप्पना होति. विपस्सनाय कालोति एवं समाहिते अनिच्चादिवसेन विविधाय पस्सनाय कालो, समाधिकम्मिकस्स बलवतीपि सद्धा वट्टति. एवं सद्दहन्तो ओकप्पेन्तो अप्पनं पापुणाति. समाधिपञ्ञासु पन समाधिकम्मिकस्स बलवती एकग्गता वट्टति. एवञ्हि सो अप्पनं पापुणाति. विपस्सनाकम्मिकस्स पन पञ्ञा बलवती वट्टति. एवञ्हि सो लक्खणप्पटिवेधं पापुणाति. उभिन्नं पन समत्तेपि अप्पना होति एव. काले पग्गण्हति चित्तन्ति यस्मिं समये अतिसिथिलवीरियतादीहि लीनं चित्तं होति, तस्मिं समये धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन तं चित्तं पग्गण्हाति. निग्गण्हतीति यस्मिं समये अच्चारद्धवीरियतादीहि उद्धतं चित्तं होति, तस्मिं समये पस्सद्धिसमाधि-उपेक्खासम्बोज्झङ्गसमुट्ठापनेन तं चित्तं निग्गण्हाति. सम्पहंसति कालेनाति यस्मिं समये चित्तं पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा निरस्सादं होति तस्मिं समये अट्ठसंवेगवत्थुपच्चवेक्खणेन संवेजेति. अट्ठ संवेगवत्थूनि नाम– जातिजराब्याधिमरणानि चत्तारि, अपायदुक्खं पञ्चमं, अतीते वट्टमूलकं दुक्खं अनागते वट्टमूलकं दुक्खं, पच्चुप्पन्ने आहारपरियेट्ठिमूलकं दुक्खन्ति. रतनत्तयगुणानुस्सरणेनास्स पसादं जनेति. अयं वुच्चति “सम्पहंसति कालेना”ति. काले चित्तं समादहेति यस्मिं समये सद्धापञ्ञानं समाधिवीरियानञ्च समभावो, तस्मिं काले चित्तं समादहेय्य. अज्झुपेक्खति कालेनाति यस्मिं समये सम्मा पटिपत्तिं आगम्म अलीनं अनुद्धतं अनिरस्सादं आरम्मणे समप्पवत्तं समथवीथिपटिपन्नं चित्तं होति, तदास्स पग्गहनिग्गहसम्पहंसनेसु न ब्यापारं आपज्जति सारथि विय समप्पवत्तेसु अस्सेसु. अयं वुच्चति “अज्झुपेक्खति कालेना”ति. सो योगी कालकोविदोति एसो वुत्तप्पकारो कम्मट्ठानयोगे नियुत्तो पग्गहनिग्गहसम्पहंसनसमादहन-अज्झुपेक्खनकालेसु छेको ब्यत्तो. किम्हि कालम्हीति-आदिना पग्गहादिकालं पुच्छति. इदानि पग्गहादिकालं विस्सज्जेन्तो “लीने चित्तम्ही”ति-आदिमाह. अतिसिथिलवीरियतादीहि चित्ते लीनभावं गते धम्मविचयवीरियपीतिसम्बोज्झङ्गसमुट्ठापनेन पग्गहो. उद्धतस्मिं विनिग्गहोति अच्चारद्धवीरियतादीहि उद्धते चित्ते पस्सद्धिसमाधि-उपेक्खासम्बोज्झङ्गसमुट्ठापनेन निग्गहो. निरस्सादगतं चित्तं, सम्पहंसेय्य तावदेति पञ्ञापयोगमन्दताय वा उपसमसुखानं विगमेन वा अस्सादविरहितं गतं अट्ठसंवेगवत्थुपच्चवेक्खणेन वा रतनत्तयगुणानुस्सरणेन वा तस्मिं खणे चित्तं सम्पहंसेय्य. सम्पहट्ठं यदा चित्तन्ति यस्मिं काले वुत्तनयेनेव सम्पहंसितं चित्तं होति. अलीनं भवति नुद्धतन्ति वीरियसमाधीहि सञ्ञोजितत्ता लीनुद्धच्चविरहितञ्च होति. समथनिमित्तस्साति समथो च निमित्तञ्च समथनिमित्तं, तस्स समथनिमित्तस्स. सो कालोति यो सो लीनुद्धच्चविरहितकालो वुत्तो, सो कालो. अज्झत्तं रमये मनोति झानसम्पयुत्तं चित्तं कसिणादिगोचरज्झत्ते तोसेय्य अभिरमापेय्य. एतेन मेवुपायेनाति एतेन वुत्त-उपायेन एव. म-कारो पदसन्धिवसेन वुत्तो. अज्झुपेक्खेय्य तावदेति यदा उपचारप्पनाहि तं चित्तं समाहितं, तदा “समाहितं चित्तन्”ति जानित्वा पग्गहनिग्गहसम्पहंसनेसु ब्यापारं अकत्वा तस्मिं खणे अज्झुपेक्खनमेव करेय्य. इदानि “किम्हि कालम्हि पग्गाहो”ति पुट्ठगाथं निगमेन्तो “एवं कालविदू धीरो”ति-आदिमाह. कालेन कालं चित्तस्स, निमित्तमुपलक्खयेति कालानुकालं समाधिसम्पयुत्तचित्तस्स आरम्मणं सल्लक्खेय्य, उपपरिक्खेय्याति अत्थो. सेसं सब्बत्थ पाकटमेव. एवं अरहत्तनिकूटेन देसनं निट्ठापेसीति.
सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय
सारिपुत्तसुत्तनिद्देसवण्णना निट्ठिता.
अट्ठकवग्गवण्णना निट्ठिता.
सद्धम्मप्पज्जोतिका नाम महानिद्देस-अट्ठकथा निट्ठिता.