“तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो”ति. (दी. नि. अट्ठ. 1.215; म. नि. अट्ठ. 1.294; 2.349; a. नि. अट्ठ. 2.4.198).
ते सब्बे कायपरिहारिकापि होन्ति कुच्छिपरिहारिकापि. कथं? तिचीवरं ताव निवासेत्वा च पारुपित्वा च विचरणकाले कायं परिहरति पोसेतीति कायपरिहारिकं होति. चीवरकण्णेन उदकं परिस्सावेत्वा पिवनकाले खादितब्बफलाफलग्गहणकाले च कुच्छिं परिहरति पोसेतीति कुच्छिपरिहारिकं होति. पत्तोपि तेन उदकं उद्धरित्वा न्हानकाले कुटिपरिभण्डकरणकाले च कायपरिहारिको होति आहारं गहेत्वा भुञ्जनकाले कुच्छिपरिहारिको. वासिपि ताय दन्तकट्ठच्छेदनकाले मञ्चपीठानं अङ्गपादचीवरकुटिदण्डकसज्जनकाले च कायपरिहारिका होति. उच्छुच्छेदननाळिकेरादितच्छनकाले कुच्छिपरिहारिका. सूचि चीवरसिब्बनकाले कायपरिहारिका होति. पूवं वा फलं वा विज्झित्वा खादनकाले कुच्छिपरिहारिका. कायबन्धनं बन्धित्वा विचरणकाले कायपरिहारिकं. उच्छु-आदीनि बन्धित्वा गहणकाले कुच्छिपरिहारिकं. परिस्सावनं तेन उदकं परिस्सावेत्वा न्हानकाले सेनासनपरिभण्डकरणकाले च कायपरिहारिकं, पानीयपाणकपरिस्सावनकाले तेनेव तिलतण्डुलपुथुकादीनि गहेत्वा खादनकाले च कुच्छिपरिहारिकं. पटिसङ्खायोनिसोति उपायेन पथेन पटिसङ्खाय ञत्वा, पच्चवेक्खित्वाति अत्थो. एत्थ च “सीतस्स पटिघाताया”ति-आदिना नयेन वुत्तपच्चवेक्खणमेव योनिसो पटिसङ्खाति वेदितब्बं. तत्थ चीवरन्ति अन्तरवासकादीसु यंकिञ्चि. पटिसेवतीति परिभुञ्जति निवासेति वा पारुपति वा. यावदेवाति पयोजनावधिपरिच्छेदनियमवचनं. एत्तकमेव हि योगिनो चीवरपटिसेवने पयोजनं, यदिदं सीतस्स पटिघातायाति-आदि, न इतो भिय्यो. सीतस्साति अज्झत्तधातुक्खोभवसेन वा बहिद्धा उतुपरिणामनवसेन वा उप्पन्नस्स यस्स कस्सचि सीतस्स. पटिघातायाति पटिहननत्थं. यथा सरीरे आबाधं न उप्पादेति, एवं तस्स विनोदनत्थं. सीतब्भाहते हि सरीरे विक्खित्तचित्तो योनिसो पदहितुं न सक्कोति. तस्मा सीतस्स पटिघाताय चीवरं सेवितब्बन्ति भगवा अनुञ्ञासि. एस नयो सब्बत्थ. केवलञ्हेत्थ उण्हस्साति अग्गिसन्तापस्स, तस्स वनदाहादीसु सम्भवो वेदितब्बो. Þa½samakasav±t±tapasar²sapasamphass±nanti एत्थ पन डंसाति डंसनमक्खिका. “अन्धमक्खिका”तिपि वुच्चन्ति. मकसाति मकसा एव. वाताति सरज-अरजादिभेदा आतपोति सूरियातपो. सरीसपाति ये केचि सरन्ता गच्छन्ति दीघजातिका सप्पादयो, तेसं दट्ठसम्फस्सो च फुट्ठसम्फस्सो चाति दुविधो सम्फस्सो; सोपि चीवरं पारुपित्वा निसिन्नं न बाधति. तस्मा तादिसेसु ठानेसु तेसं पटिघातत्थाय पटिसेवति. यावदेवाति पुन एतस्स वचनं नियतपयोजनावधिपरिच्छेददस्सनत्थं. हिरिकोपीनपटिच्छादनत्थन्ति नियतपयोजनं, इतरानि कदाचि होन्ति. तत्थ हिरिकोपीनन्ति तं तं सम्बाधट्ठानं. यस्मिं यस्मिञ्हि अङ्गे विवरियमाने हिरी कुप्पति विनस्सति, तं तं हिरिं कोपनतो हिरिकोपीनन्ति वुच्चति. तस्स च हिरिकोपीनस्स पटिच्छादनत्थन्ति हिरिकोपीनपटिच्छादनत्थं. “हिरिकोपीनं पटिच्छादनत्थन्”तिपि पाठो. पिण्डपातन्ति यंकिञ्चि आहारं. यो हि कोचि आहारो भिक्खुनो पिण्डोल्येन पत्ते पतितत्ता “पिण्डपातो”ति वुच्चति. पिण्डानं वा पातो पिण्डपातो, तत्थ तत्थ लद्धानं भिक्खानं सन्निपातो, समूहोति वुत्तं होति. सेसं हेट्ठा वुत्तनयमेव. सेनासनन्ति सयनञ्च आसनञ्च. यत्थ यत्थ हि सेति विहारे वा अड्ढयोगादिम्हि वा, तं सेनं. यत्थ यत्थ आसति निसीदति, तं आसनं, तं एकतो कत्वा “सेनासनन्”ति वुच्चति. उतुपरिस्सयविनोदनपटिसल्लानारामत्थन्ति परिसहनट्ठेन उतुयेव उतुपरिस्सयो. उतुपरिस्सयस्स विनोदनत्थञ्च पटिसल्लानारामत्थञ्च. यो सरीराबाधचित्तविक्खेपकरो असप्पायो उतु सेनासनपटिसेवनेन विनोदेतब्बो होति, तस्स विनोदनत्थं एकीभावसुखत्थञ्चाति वुत्तं होति. कामञ्च सीतपटिघातादिनाव उतुपरिस्सयविनोदनं वुत्तमेव. यथा पन चीवरपटिसेवने “हिरिकोपीनपटिच्छादनं नियतपयोजनं, इतरानि कदाचि कदाचि भवन्ती”ति वुत्तं, एवमिधापि नियत-उतुपरिस्सयविनोदनं सन्धाय इदं वुत्तन्ति वेदितब्बं. अथ वा अयं वुत्तप्पकारो उतु उतुयेव. परिस्सयो पन दुविधो पाकटपरिस्सयो च पटिच्छन्नपरिस्सयो च. तत्थ पाकटपरिस्सयो सीहब्यग्घादयो, पटिच्छन्नपरिस्सयो रागदोसादयो. ते यत्थ अपरिगुत्तिया च असप्पायरूपदस्सनादिना च आबाधं न करोन्ति, तं सेनासनं एवं जानित्वा पच्चवेक्खित्वा पटिसेवन्तो भिक्खु पटिसङ्खा योनिसो सेनासनं उतुपरिस्सयविनोदनत्थं पटिसेवतीति वेदितब्बो. गिलानपच्चयभेसज्जपरिक्खारन्ति एत्थ रोगस्स पटि-अयनट्ठेन पच्चयो, पच्चनीकगमनट्ठेनाति अत्थो. यस्स कस्सचि सप्पायस्सेतं अधिवचनं. भिसक्कस्स कम्मं तेन अनुञ्ञातत्ताति भेसज्जं. गिलानपच्चयोव भेसज्जं गिलानपच्चयभेसज्जं, यं किञ्चि गिलानस्स सप्पायं भिसक्ककम्मं तेलमधुफाणितादीति वुत्तं होति. परिक्खारोति पन “सत्तहि नगरपरिक्खारेहि सुपरिक्खत्तं होती”ति-आदीसु (a. नि. 7.67) परिवारो वुच्चति. “रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो”ति-आदीसु (सं. नि. 5.4) अलङ्कारो. “ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा”ति-आदीसु (म. नि. 1.191-192) सम्भारो. इध पन सम्भारोपि परिवारोपि वट्टति. तञ्च गिलानपच्चयभेसज्जं जीवितस्स परिवारोपि होति, जीवितनासकाबाधुप्पत्तिया अन्तरं अदत्वा रक्खणतो सम्भारोपि. यथाचिरं पवत्तति, एवमस्स कारणभावतो; तस्मा “परिक्खारो”ति वुच्चति. एवं गिलानपच्चयभेसज्जञ्च तं परिक्खारो चाति गिलानपच्चयभेसज्जपरिक्खारो, तं गिलानपच्चयभेसज्जपरिक्खारं. गिलानस्स यं किञ्चि सप्पायं भिसक्कानुञ्ञातं तेलमधुफाणितादिजीवितपरिक्खारन्ति वुत्तं होति. उप्पन्नानन्ति जातानं भूतानं निब्बत्तानं. वेय्याबाधिकानन्ति एत्थ ब्याबाधोति धातुक्खोभो तंसमुट्ठाना च कुट्ठगण्डपीळकादयो, ब्याबाधतो उप्पन्नत्ता वेय्याबाधिका. वेदनानन्ति दुक्खवेदना, अकुसलविपाकवेदना, तासं वेय्याबाधिकानं वेदनानं. अब्याबज्झपरमतायाति निद्दुक्खपरमताय. याव तं दुक्खं सब्बं पहीनं होति, तावाति अत्थो. सन्तुट्ठो होतीति पच्चयसन्तोसेन सन्तुट्ठो होति. इतरीतरेन चीवरेनाति थूलसुखुमलूखपणीतथिरजिण्णानं येन केनचि. अथ खो यथालद्धादीनं इतरीतरेन येन केनचि सन्तुट्ठो होतीति अत्थो. चीवरस्मिञ्हि तयो सन्तोसा यथालाभसन्तोसो यथाबलसन्तोसो यथासारुप्पसन्तोसोति. पिण्डपातादीसुपि एसेव नयो. वण्णवादीति एको सन्तुट्ठो होति, सन्तोसस्स वण्णं न कथेति, एको न सन्तुट्ठो होति, सन्तोसस्स वण्णं कथेति, एको नेव सन्तुट्ठो होति, न सन्तोसस्स वण्णं कथेति, एको सन्तुट्ठो च होति, सन्तोसस्स वण्णं कथेति, तं दस्सेतुं “इतरीतरचीवरसन्तुट्ठिया च वण्णवादी”ति वुत्तं. अनेसनन्ति दूतेय्यपहीनगमनानुयोगप्पभेदं नानप्पकारं अनेसनं. अप्पतिरूपन्ति अयुत्तं. अलद्धा चाति अलभित्वा. यथा एकच्चो “कथं नु खो चीवरं लभिस्सामी”ति पुञ्ञवन्तेहि भिक्खूहि सद्धिं एकतो हुत्वा कोहञ्ञं करोन्तो उत्तस्सति परितस्सति, सन्तुट्ठो भिक्खु एवं अलद्धा च चीवरं न परितस्सति. लद्धा चाति धम्मेन समेन लभित्वा. अगधितोति विगतलोभवन्तो. अमुच्छितोति अधिमत्ततण्हाय मुच्छं अनापन्नो. अनज्झापन्नोति तण्हाय अनोत्थटो अपरियोनद्धो. आदीनवदस्सावीति अनेसनापत्तियञ्च गधितपरिभोगे च आदीनवं पस्समानो. निस्सरणपञ्ञोति “यावदेव सीतस्स पटिघाताया”ति (म. नि. 1.23) वुत्तं निस्सरणं एव पजानन्तो. इतरीतरचीवरसन्तुट्ठियाति येन केनचि चीवरेन सन्तुट्ठिया. नेवत्तानुक्कंसेतीति “अहं पंसुकूलिको, मया उपसम्पदमाळेयेव पंसुकूलिकङ्गं गहितं, को मया सदिसो अत्थी”ति अत्तुक्कंसनं न करोति. न परं वम्भेतीति “इमे पनञ्ञे भिक्खू न पंसुकूलिका”ति वा “पंसुकूलिकमत्तम्पि एतेसं नत्थी”ति वा एवं परं न वम्भेति. यो हि तत्थ दक्खोति यो तस्मिं चीवरसन्तोसे वण्णवादी, तासु वा दक्खो छेको ब्यत्तो. अनलसोति सातच्चकिरियाय आलसियविरहितो. सम्पजानो पटिस्सतोति सम्पजानपञ्ञाय चेव सतिया च युत्तो. पोराणेति न अधुनुप्पत्तिके. अग्गञ्ञेति “अग्गो”ति जानितब्बे. अरियवंसे ठितोति अरियानं वंसे पतिट्ठितो. अरियवंसोति च यथा हि खत्तियवंसो ब्राह्मणवंसो वेस्सवंसो सुद्दवंसो समणवंसो कुलवंसो राजवंसो, एवं अयम्पि अट्ठमो अरियवंसो अरियतन्ति अरियपवेणी नाम होति. सो खो पनायं अरियवंसो इमेसं वंसानं मूलगन्धादीनं काळानुसारिगन्धादयो विय अग्गमक्खायति. के पन ते अरिया येसं एसो वंसोति? अरिया वुच्चन्ति बुद्धा च पच्चेकबुद्धा च तथागतसावका च, एतेसं अरियानं वंसोति अरियवंसो. इतो पुब्बे हि सतसहस्सकप्पादिकानं चतुन्नं असङ्ख्येय्यानं मत्थके तण्हङ्करो मेङ्केरो सरणङ्करो दीपङ्करोति चत्तारो बुद्धा उप्पन्ना, ते अरिया, तेसं अरियानं वंसोति अरियवंसो. तेसं बुद्धानं परिनिब्बानतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम बुद्धो उप्पन्नो…पे… इमस्मिं कप्पे ककुसन्धो कोणागमनो कस्सपो अम्हाकं भगवा गोतमोति चत्तारो बुद्धा उप्पन्ना, तेसं अरियानं वंसोति अरियवंसो. अपि च अतीतानागतपच्चुप्पन्नानं सब्बबुद्धपच्चेकबुद्धसावकानं अरियानं वंसोति अरियवंसो, तस्मिं अरियवंसे पतिट्ठितो. इतरीतरेन पिण्डपातेनाति येन केनचि पिण्डपातेन. सेनासनादीसुपि एसेव नयो. आयतनेसूति चक्खादीसु आयतनेसु. यतोति सञ्ञतो. यत्तोति यत्तवा. पटियत्तोति अतिविय यत्तवा. गुत्तोति रक्खितो. गोपितोति मञ्जूसाय विय पट्ठपितो. रक्खितोति पटिसामितो. संवुतोति द्वारसंवरणेन पिहितो. खुंसितोति गरहितो. वम्भितोति अपसादितो. घट्टितोति घट्टनमापादितो. गरहितोति अवमञ्ञितो. उपवदितोति अक्कोसितो. फरुसेनाति मम्मच्छेदनवचनेन. कक्खळेनाति दारुणेन. नप्पटिवज्जाति पटिप्फरित्वा न कथेय्य. 207. झानानुयुत्तोति अनुप्पन्नुप्पादनेन उप्पन्नसेवनेन च झानेन अनुयुत्तो. उपेक्खमारब्भ समाहितत्तोति चतुत्थज्झानुपेक्खं उप्पादेत्वा समाहितचित्तो. तक्कासयं कुक्कुच्चञ्चुपच्छिन्देति कामवितक्कादिवितक्कञ्च कामसञ्ञादिकं वितक्कस्स आसयञ्च हत्थकुक्कुच्चादिकुक्कुच्चञ्च उपच्छिन्देय्य. अनुप्पन्नस्स वा पठमस्स झानस्स उप्पादायाति तस्मिं अत्तभावे अनुप्पन्नस्स वा उप्पज्जित्वा परिहीनस्स वा पठमज्झानस्स उप्पादनत्थं अत्तनो सन्ताने पटिलाभत्थं. उप्पन्नं वा पठमं झानं आसेवतीति-आदीसु एत्थ आदरेन सेवति पगुणं करोति भावेति वड्ढेति बहुलीकरोति पुनप्पुनं करोति.