13. महाब्यूहसुत्तनिद्देसवण्णना

130. तेरसमे महाब्यूहसुत्तनिद्देसे ये केचिमे दिट्ठिपरिब्बसानाति इदम्पि “किं नु खो इमे दिट्ठिपरिब्बसाना विञ्ञूनं सन्तिका निन्दमेव लभन्ति, उदाहु पसंसम्पी”ति उप्पन्नचित्तानं एकच्चानं देवतानं तमत्थं आविकातुं पुरिमनयेनेव निम्मितबुद्धेन अत्तानं पुच्छापेत्वा वुत्तं. तत्थ अन्वानयन्तीति अनु आनयन्ति पुनप्पुनं आहरन्ति.
निन्दमेव अन्वेन्तीति गरहमेव उपगच्छन्ति.
131. इदानि यस्मा ते “इदमेव सच्चन्”ति वदन्तापि दिट्ठिगतिकवादिनो कदाचि कत्थचि पसंसम्पि लभन्ति, यं एतं पसंसासङ्खातं वादफलं, तं अप्पं, रागादीनं समाय समत्थं न होति, को पन वादो दुतिये निन्दाफले, तस्मा एतमत्थं दस्सेन्तो इमं ताव विस्सज्जनगाथं आह “अप्पञ्हि एतं न अलं समाय, दुवे विवादस्स फलानि ब्रूमी”ति. तत्थ दुवे विवादस्स फलानीति निन्दा च पसंसा च जयपराजयादीनि वा तंसभागानि. एतम्पि दिस्वाति “निन्दा अनिट्ठा एव, पसंसा नालं समाया”ति एतम्पि विवादफले आदीनवं दिस्वा. खेमाभिपस्सं अविवादभूमिन्ति अविवादभूमिं निब्बानं खेमन्ति पस्समानो.
अप्पकन्ति मन्दं. परित्तकन्ति थोकं. ओमकन्ति हेट्ठिमकं. लामकन्ति पापकं. समायाति रागादीनं समनत्थाय. उपसमायाति उपरूपरि समनत्थाय. वूपसमायाति सन्निसीदापनत्थाय. निब्बानायाति अमतमहानिब्बानत्थाय. पटिनिस्सग्गायाति मग्गेन किलेसानं निस्सज्जनत्थाय. पटिपस्सद्धियाति फलेन पटिपस्सद्धानं अनुप्पज्जनत्थाय नालं.
132. एवञ्हि अविवादमानो– या काचिमाति गाथा. तत्थ सम्मुतियोति दिट्ठियो. पुथुज्जाति पुथुज्जनसम्भवा. सो उपयं किमेय्याति सो उपगन्तब्बट्ठेन उपयं रूपादीसु एकम्पि धम्मं किं उपेय्य, केन वा कारणेन उपेय्य. दिट्ठे सुते खन्तिमकुब्बमानोति दिट्ठसुतसुद्धीसु पेमं अकरोन्तो.
पुथुज्जनेहि जनिताति पुथुज्जनेहि उप्पादिता. सम्मुतियोति दिट्ठियो. पुथु नानाजनेहि जनिता वाति अनेकविधेहि दिट्ठिगतिकेहि उप्पादिता वा. नेतीति न एति. न उपेतीति समीपं न एति. न उपगच्छतीति निवत्तति. नाभिनिविसतीति पविसित्वा नप्पतिट्ठति.
133. इतो बाहिरा पन– सीलुत्तमाति गाथा तस्सत्थो– सीलंयेव “उत्तमन्”ति मञ्ञमाना सीलुत्तमाति एके भोन्तो संयममत्तेन सुद्धिं वदन्ति, हत्थिवतादिञ्च वतं समादाय उपट्ठितासे. इधेव दिट्ठियं अस्स सत्थुनो सुद्धिं भवूपनीता भवज्झोसिता समाना वदन्ति, अपि च ते कुसलावदाना “कुसला मयन्”ति एवंवादा.
134. एवं सीलुत्तमेसु च तेसु तथा पटिपन्नो यो कोचि– सचे चुतोति गाथा. तस्सत्थो– सचे ततो सीलवततो परविच्छिन्दनेन वा अनभिसम्भुणन्तो वा चुतो होति, सो तं सीलब्बतकम्मं पुञ्ञाभिसङ्खारादिकम्मं वा विराधयित्वा वेधती. न केवलञ्च वेधति अपि च खो तं सीलब्बतसुद्धिं पजप्पती च विप्पलपति च पत्थयती च. किमिव? सत्थाव हीनो पवसं घरम्हा, घरम्हा पवसन्तो सत्थतो हीनो यथा तं घरं वा सत्थं वा पत्थयतीति.
परविच्छिन्दनाय वाति परेन वारियमानो वा. अनभिसम्भुणन्तो वाति तं पटिपत्तिं असम्पादेन्तो वा.
अञ्ञाय अपरद्धोति निब्बानेन परिहीनो मग्गतो वा. तं वा सत्थं अनुबन्धतीति तं वा सत्थं सब्बत्थ पच्छतो गच्छति.
135. एवं पन सीलुत्तमानं पवेधनकारणं अरियसावको सीलब्बतं वापि पहाय सब्बन्ति गाथा. तत्थ सावज्जानवज्जन्ति सब्बाकुसलं लोकियकुसलञ्च. एतं सुद्धिं असुद्धिन्ति अपत्थयानोति पञ्चकामगुणादिभेदं सुद्धिं अकुसलादिभेदं असुद्धिञ्च अपत्थयमानो. विरतो चरेति सुद्धिया असुद्धिया च विरतो चरेय्य. सन्ति मनुग्गहायाति दिट्ठिं अग्गहेत्वा.
कण्हं कण्हविपाकन्ति अकुसलकम्मं अकुसलविपाकदायकं. सुक्कं सुक्कविपाकन्ति लोकियकुसलं अत्तना सदिसं सुक्कविपाकदायकं.
नियामावक्कन्तिन्ति मग्गपविसनं. सेक्खाति सत्त सेक्खा. अग्गधम्मन्ति उत्तमधम्मं, अरहत्तफलं.
136. एवं इतो बाहिरके सीलुत्तमे संयमेन विसुद्धिवादे तेसञ्च विपाकं सीलब्बतपहायिनो अरहतो च पटिपत्तिं दस्सेत्वा इदानि अञ्ञथापि सुद्धिवादे बाहिरके दस्सेन्तो “तमूपनिस्साया”ति गाथमाह. तस्सत्थो– सन्तञ्ञेपि समणब्राह्मणा, ते जिगुच्छितं अमरन्तपं वा दिट्ठसुद्धि-आदीसु वा अञ्ञतरञ्ञतरं upaniss±yaakiriyadiµµhiy± वा उद्धंसरा हुत्वा भवाभवेसु अवीततण्हा सुद्धि’मनुत्थुनन्ति वदन्ति कथेन्तीति.
तपोजिगुच्छवादाति कायपीळनादितपेन पापहिरीयनवादा. तपोजिगुच्छसाराति तेनेव तपेन हिरीयनसारवन्तो. उद्धंसरावादाति संसारेन सुद्धिं कथयन्ता.
137. एवं तेसं अवीततण्हानं सुद्धिं अनुत्थुनन्तानं योपि सुद्धिप्पत्तमेव अत्तानं मञ्ञेय्य, तस्सापि अवीततण्हत्ता भवाभवेसु तं तं वत्थुं पत्थयमानस्स हि जप्पितानि पुनप्पुनं होन्तियेवाति अधिप्पायो. तण्हा हि आसेविता तण्हं वड्ढयतेव, न केवलञ्च जप्पितानि, पवेधितं वापि पकप्पितेसु, तण्हादिट्ठीहि चस्स पकप्पितेसु वत्थूसु पवेधितम्पि होतीति वुत्तं होति. भवाभवेसु पन वीततण्हत्ता आयतिं चुतूपपातो इध यस्स नत्थि, स केन वेधेय्य कुहिं व जप्पेति अयमेतिस्सा गाथाय सम्बन्धो.
आगमनन्ति पुन आगमनं. गमनन्ति इतो अञ्ञत्थ गमनं गमनागमनन्ति इतो गन्त्वा पुन निवत्तनं. कालन्ति मरणं. गतीति गमनवसेन गतिया गन्तब्बं.
138. यमाहु धम्मन्ति पुच्छागाथा.
139. इदानि यस्मा एकोपि एत्थ वादो सच्चो नत्थि, केवलं दिट्ठिमत्तकेन हि ते वदन्ति, तस्मा तमत्थं दस्सेन्तो “सकं ही”ति इमं ताव विस्सज्जनगाथमाह. तत्थ सम्मुतिन्ति दिट्ठिं. अनोमन्ति अनूनं.
140. एवमेतेसु सकं धम्मं परिपुण्णं ब्रूवन्तेसु अञ्ञस्स धम्मं पन हीनन्ति वदन्तेसु यस्स कस्सचि– परस्स चे वम्भयितेन हीनोति गाथा. तस्सत्थो– यदि परस्स निन्दितकारणा हीनो भवेय्य, न कोचि धम्मेसु विसेसि अग्गो भवेय्य. किंकारणा? पुथू हि अञ्ञस्स वदन्ति धम्मं निहीनतो सब्बेव ते सम्हि दळ्हं वदानासकधम्मे दळ्हवादा एव.
वम्भयितकारणाति धंसितकारणा. गरहितकारणाति लामककतकारणा. उपवदितकारणाति अक्कोसितकारणा. सकायनन्ति सकमग्गं.
141. किञ्च भिय्यो– सद्धम्मपूजाति गाथा. तस्सत्थो– ते च तित्थिया यथा पसंसन्ति सकायनानि, सद्धम्मपूजापि नेसं तथेव वत्तति. ते हि अतिविय सत्थारादीनि सत्तरोन्ति. तत्थ यदि ते पमाणा सियुं, एवं सन्ते सब्बेव वादा तथिया भवेय्युं. किंकारणा सुद्धी हि नेसं पच्चत्तमेव. न सा अञ्ञत्थ सिज्झति, नापि परमत्थतो. अत्तनि दिट्ठिगाहमत्तमेव हि तं तेसं परपच्चयनेय्यबुद्धीनं. पच्चत्तमेवाति पाटेक्कमेव.
142. यो पन विपरीततो बाहितपापत्ता ब्राह्मणो, तस्स न ब्राह्मणस्स परनेय्यमत्थीति गाथा. तस्सत्थो– ब्राह्मणस्स हि “सब्बे सङ्खारा अनिच्चा”ति-आदिना नयेन सुदिट्ठत्ता परेन नेतब्बं ञाणं नत्थि. दिट्ठिधम्मेसु “इदमेव सच्चन्”ति निच्छिनित्वा सुमग्गहीतम्पि नत्थि. तंकारणा सो दिट्ठिकलहानि अतिक्कन्तो, न हि सो सेट्ठतो पस्सति धम्ममञ्ञं अञ्ञत्र सतिपट्ठानादीहि.
न परनेय्योति परेन नेतब्बो जानापेतब्बो न होति. न परपत्तियो न परपच्चयोति परेसं पच्चेतब्बो न होति. न परपटिबद्धगूति परेसं पटिबद्धगमनो न होति.
143. जानामीति गाथाय सम्बन्धो अत्थो च– एवं ताव परमत्थब्राह्मणो न हि सेट्ठतो पस्सति धम्ममञ्ञं, अञ्ञे पन तित्थिया परचित्तञाणादीहि जानन्तापि पस्सन्तापि “जानामि पस्सामि तथेव एतन्”ति एवं वदन्तापि च दिट्ठिया सुद्धिं पच्चेन्ति. कस्मा? यस्मा तेसु एकोपि अदक्खि चे अद्दस चेपि तेन परचित्तञाणादिना यथाभूतमत्थं, किञ्हि तुमस्स तेन तस्स तेन दस्सनेन किं कतं, किं दुक्खपरिञ्ञा साधिता, उदाहु समुदयप्पहानादीनं अञ्ञतरं, यतो सब्बथापि अतिक्कमित्वा अरियमग्गं ते तित्थिया अञ्ञेनेव वदन्ति सुद्धिं, अतिक्कमित्वा वा ते तित्थिये बुद्धादयो अञ्ञेनेव वदन्ति सुद्धिन्ति.
144. पस्सं नरोति गाथाय सम्बन्धो अत्थो च– किञ्च भिय्यो? य्वायं परचित्तञाणादीहि अद्दक्खि, सो पस्सं नरो दक्खति नामरूपं, न ततो परं, दिस्वान वा ञस्सति तानिमेव नामरूपानि निच्चतो सुखतो वा, न अञ्ञथा; सो एवं पस्सन्तो कामं बहुं पस्सतु अप्पकं वा नामरूपं निच्चतो सुखतो च अथस्स एवरूपेन दस्सनेन न हि तेन सुद्धिं कुसला वदन्ति.
145. निविस्सवादीति गाथाय सम्बन्धो अत्थो च– तेन च दस्सनेन सुद्धिया असतियापि यो “जानामि पस्सामि तथेव एतन्”ति एवं निविस्सवादी, एतं वा दस्सनं पटिच्च दिट्ठिया सुद्धिं पच्चेन्तो “इदमेव सच्चन्”ति एवं निविस्सवादी, सो सुब्बिनयो न होति तं तथा पकप्पितं अभिसङ्खतं दिट्ठिं पुरक्खरानो. सो हि यं सत्थारादिं निस्सितो, तत्थेव सुभं वदानो सुद्धिं वदो, “परिसुद्धिवादो परिसुद्धिदस्सनो वा अहन्”ति अत्तानं मञ्ञमानो तत्थ तथद्दसा सो, तत्थ सकाय दिट्ठिया अविपरीतमेव सो अद्दस. यथा सा दिट्ठि पवत्तति, तथेव तं अद्दस, न अञ्ञथा पस्सितुं इच्छतीति अधिप्पायो.
निविस्सवादीति पतिट्ठहित्वा कथेन्तो. दुब्बिनयोति विनेतुं दुक्खो. दुप्पञ्ञापयोति ञापेतुं चित्तेन लब्भापेतुं दुक्खो. दुन्निज्झापयोति चित्तेन वीमंसित्वा गहणत्थं पुनप्पुनं निज्झापयितुं दुक्खो. दुप्पेक्खापयोति इक्खापयितुं दुक्खो. दुप्पसादयोति चित्ते पसादं उप्पादेतुं दुक्खो.
अप्पस्सीति ञाणेन पटिवेधं पापुणि. पटिविज्झीति चित्तेन अवबोधं पापुणि.
146. एवं पकप्पितं दिट्ठिं पुरक्खरानेसु तित्थियेसु– न ब्राह्मणो कप्पमुपेति सङ्खाति गाथा. तत्थ सङ्खाति सङ्खाय, जानित्वाति अत्थो. नपि ञाणबन्धूति समापत्तिञाणादिना अकततण्हादिट्ठिबन्धु. तत्थ विग्गहो– नापि अस्स ञाणेन कतो बन्धु अत्थीति नपि ञाणबन्धु. सम्मुतियोति दिट्ठिसम्मुतियो. पुथुज्जाति पुथुज्जनसम्भवा. उग्गहणन्ति मञ्ञेति उग्गहणन्ति अञ्ञे, अञ्ञे ता सम्मुतियो उग्गण्हन्तीति वुत्तं होति.
उपेक्खतीति उपपत्तितो अपक्खपतितो हुत्वा पस्सति.
147. किञ्च भिय्यो– विस्सज्ज गन्थानीति गाथा. तत्थ अनुग्गहोति उग्गहणविरहितो, सोपि नास्स उग्गहोति अनुग्गहो. न वा उग्गण्हातीति अनुग्गहो.
गन्थे वोस्सज्जित्वाति अभिज्झादिके गन्थे चजित्वा. विस्सज्जाति पुन अनादियनवसेन जहित्वा. गधितेति घटिते. गन्थितेति सुत्तेन सङ्गहिते विय गन्थिते. बन्धेति सुट्ठु बन्धे. विबन्धेति विविधा बन्धे. पलिबुद्धेति समन्ततो बन्धनेन बन्धे. बन्धनेति किलेसबन्धने. फोटयित्वाति पप्फोटेत्वा. सच्चं विस्सज्जं करोन्तीति विसङ्खरित्वा अपरिभोगं करोन्ति. विकोपेन्तीति चुण्णविचुण्णं करोन्ति.
148. किञ्च भिय्यो– सो एवरूपो– पुब्बासवेति गाथा. तत्थ पुब्बासवेति अतीतरूपादीनि आरब्भ उप्पज्जनधम्मकिलेसे नवेति पच्चुप्पन्नरूपादीनि आरब्भ उप्पज्जनधम्मे. न छन्दगूति छन्दादिवसेन न गच्छति. अनत्तगरहीति कताकतवसेन अत्तानं अगरहन्तो.
149. एवं अनत्तगरही च– स सब्बधम्मेसूति गाथा. तत्थ सब्बधम्मेसूति द्वासट्ठिदिट्ठिधम्मेसु “यं किञ्चि दिट्ठं वा”ति एवंपभेदेसु. पन्नभारोति पतितभारो. न कप्पेतीति न कप्पियो, दुविधम्पि कप्पं न करोतीति अत्थो. नूपरतोति पुथुज्जनकल्याणकसेक्खा विय उपरतिसमङ्गीपि नो होति. न पत्थियोति नित्तण्हो. तण्हा हि पत्थयतीति पत्थिया, नास्स पत्थियाति न पत्थियो. इतो परञ्च हेट्ठा च तत्थ तत्थ वुत्तनयत्ता उत्तानत्थमेव. एवं अरहत्तनिकूटेनेव देसनं निट्ठापेसि, देसनापरियोसाने पुराभेदसुत्ते (महानि. 83) वुत्तसदिसो एव अभिसमयो अहोसीति.

सद्धम्मप्पज्जोतिकाय महानिद्देसट्ठकथाय

महाब्यूहसुत्तनिद्देसवण्णना निट्ठिता.