Ta― ta― paccaya― paĩicca uppannoti paccuppanno. Rattoti nupasaŠkheyyoti rągena rattoti gašana― na upanetabbo. Uparipi eseva nayo. Evarģpo siyanti-ądēsu pašētamanuņņarģpądivaseneva tašhądiĩĩhipavattanasaŠkhątą nandē samannąnayaną veditabbą. Na pašidahatēti patthanąvasena na ĩhapeti. Appašidhąnapaccayąti na patthanąĩhapanakąrašena.
85. Asantąsēti tena tena aląbhato asantasanto. Avikatthēti sēlądēhi avikatthanasēlo. Akukkucoti hatthakukkuccądivirahito. Mantabhąšēti mantąya pariggahetvą vąca― bhąsitą. Anuddhatoti uddhaccavirahito. Sa ve vącąyatoti so vącąya yato sa―yato catudosavirahita― vąca― bhąsitą hoti.
Akkodhanoti yaņhi kho vuttanti “na kodhano akodhano kodhavirahito”ti ya― kathita―, ta― paĩhama― tąva kodha― kathetukąmo “apica kodho tąva vattabbo”ti ąha. Kodho tąva vattabboti paĩhama― kodho kathetabbo. Dasahąkąrehi kodho jąyatēti dasahi kąrašehi kodho uppajjati. Anattha― me acarēti avađđhi― me akąsi, iminą upąyena sabbapadesu attho veditabbo. Aĩĩhąne vą pana kodho jąyatēti akąraše kodho uppajjati. Ekacco hi “devo ativassatē”ti kuppati, “na vassatē”ti kuppati, “sģriyo tappatē”ti kuppati, “na tappatē”ti kuppati, vąte vąyantepi kuppati, avąyantepi kuppati, sammajjitu― asakkonto bodhipaššąna― kuppati, cēvara― pąrupitu― asakkonto vątassa kuppati, upakkhalitvą khąšukassa kuppati. Ida― sandhąya vutta―– “aĩĩhąne vą pana kodho jąyatē”ti. Tattha heĩĩhą navasu ĩhąnesu satte ąrabbha uppannattą kammapathabhedo hoti.
Aĩĩhąnaghąto pana saŠkhąresu uppanno kammapathabheda― na karoti. Citta― ąghątento uppannoti cittassa ąghąto. Tato balavataro paĩighąto. Paĩihaņņanavasena paĩigha―. Paĩivirujjhatēti paĩivirodho. Kuppanavasena kopo. Pakopo sampakopoti upasaggavasena pada― vađđhita―. Dussanavasena doso. Padoso sampadosoti upasaggavasena pada― vađđhita―. Cittassa byąpattēti cittassa vipannatą viparivattanąkąro. Mana― padģsayamąno uppajjatēti manopadoso. Kujjhanavasena kodho. Kujjhanąkąro kujjhaną. Kujjhitassa bhąvo kujjhitatta―. Dussatēti doso. Dussanąti dussanąkąro. Dussitattanti dussitabhąvo. Pakatibhąvavijahanaĩĩhena byąpajjana― byąpatti. Byąpajjanąti byąpajjanąkąro. Virujjhatēti virodho. Punappuna― virujjhatēti paĩivirodho. Viruddhąkąrapaĩiviruddhąkąravasena vą ida― vutta―. Cašđiko vuccati cašđo, thaddhapuggalo, tassa bhąvo cašđikka―. Na etena suropita― vacana― hoti, durutta― aparipuššameva hotēti asuropo. Kuddhakąle hi paripuššavacana― nąma natthi, sacepi kassaci hoti, ta― appamąša―. Apare pana “assujananaĩĩhena assuropanato assuropo”ti vadanti, ta― akąraša― somanassassąpi assujananato. Heĩĩhąvutta-attamanatąpaĩipakkhato na attamanatąti anattamanatą. Są pana yasmą cittasseva, na sattassa, tasmą “cittassą”ti vutta―.
Adhimattaparittatą veditabbąti adhimattabhąvo parittabhąvo ca, balavabhąvo mandabhąvoti attho. Kaņci kąleti ekadą. “Kaņci kąlan”tipi pąĩho. Cittąvilakarašamatto hotēti cittassa ąvilakarašappamąšo, cittakiliĩĩhakarašappamąšoti attho. “Cittąlasakarašamatto”tipi pąĩho, ta― na sundara―. Tassa cittakilamathakarašamattoti attho. Na ca tąva mukhakuląnavikuląno hotēti mukhassa saŠkocanavisaŠkocano na ca tąva hoti. Na ca tąva hanusaņcopano hotēti dvinna― hanģna― aparąpara― calano na ca tąva hoti. Na ca tąva pharusavąca― nicchąrašo hotēti paresa― mammacchedaka― pharusavąca― mukhato nēharašena bahi nikkhamano na ca tąva hoti. Na ca tąva disąvidisąnuvilokano hotēti parassa abbhukkirašattha― dašđądi-atthąya disaņca anudisaņca punappuna― vilokano na ca tąva hoti.
Na ca tąva dašđasatthaparąmasano hotēti ąghątanattha― dašđaņca ekatodhąrądisatthaņca ądiyano na ca tąva hoti. Na ca tąva dašđasattha-abbhukkirašo hotēti vuttappakąra― dašđasattha― ukkhipitvą paharašo na ca tąva hoti. Na ca tąva dašđasattha-abhinipątano hotēti eta― duvidha― parassa paharašattha― na ca tąva khipano hoti. Na ca tąva chinnavicchinnakarašo hotēti dašđasatthądikhipanena parasarēra― dvidhąkarašo ca vividhąkąrena vašakarašo ca na tąva hoti. “Chiddavicchiddakarašo”tipi pąĩho. Na ca tąva sambhaņjanapalibhaņjano hotēti sarēra― bhaņjitvą cuššavicuššakarašo na ca tąva hoti. Na ca tąva aŠgamaŠga-apakađđhano hotēti aŠgapaccaŠga― sampaggahetvą apanetvą kađđhano na ca tąva hoti. Na ca tąva jēvitą voropano hotēti jēvitindriyato voropano na ca tąva hoti. Na ca tąva sabbacągapariccągąya sašĩhito hotēti sabba― parassa jēvita― nąsetvą attano jēvitanąsanatthąya sašĩhito na ca tąva hoti. Ida― vutta― hoti– yadą aņņa― jēvitą voropetvą attąna― jēvitą voropanatthąya ĩhito, tadą sabbacągapariccągą nąma hoti. Vuttaņheta― bhagavatą–
“Kodha― chetvą sukha― seti, kodha― chetvą na socati;
kodhassa visamģlassa, madhuraggassa brąhmaša;
vadha― ariyą pasa―santi, taņhi chetvą na socatē”ti. (Sa―. ni. 1.187, 267).
Yatoti yadą. Parapuggala― ghąĩetvąti parapuggala― nąsetvą. Attąna― ghąĩetēti attąna― mąreti. Paramussadagatoti atibalavabhąva― gato. Paramavepullappattoti ativipulabhąva― patto. Kodhassa pahēnattąti anągąmimaggena vuttappakąrassa kodhassa pahēnabhąvena. Kodhavatthussa pariņņątattąti kodhassa patiĩĩhąbhģtassa kąrašabhģtassa piyąpiya-aĩĩhąnasaŠkhątassa vatthussa ņątatērašapariņņąhi byąpetvą ņątabhąvena. Kodhahetussa upacchinnattąti kodhassa janakahetuno domanassasahagatacittuppądassa ucchinnabhąvena.
Tąsēti bhąyanasēlo hoti. Uttąsēti atibhąyanasēlo. Parittąsēti samantato bhąyanasēlo. Bhąyatēti bhaya― uppajjati. Santąsa― ąpajjatēti virģpabhąva― pąpušąti. Katthē hotēti attano vaššabhašanasēlo hoti. Vikatthēti vividhą nąnappakąrato vaššabhašanasēlo. Jątiyą vąti khattiyabhąvądijątisampattiyą vą. Gottena vąti gotamagottądiną ukkaĩĩhagottena vą. Kolaputtiyena vąti mahąkulabhąvena vą. Vaššapokkharatąya vąti vaššasampannasarēratąya vą. Sarēraņhi “pokkharan”ti vuccati, tassa vaššasampattiyą abhirģpabhąvenąti attho. Dhanena vąti-ądēni uttąnatthąneva.
Kukkuccanti niddesassa uddesapada―. Tattha kukkuccanti kucchita― kata― kukata―, tassa bhąvo kukkucca―. Ta― pacchąnutąpalakkhaša―, katąkatąnusocanarasa―, vippaĩisąrapaccupaĩĩhąna―, katąkatapadaĩĩhąna―, dąsabya― viya daĩĩhabba―. Hatthakukkuccampēti hatthehi kucchita― kata― kukata―, tassa bhąvo hatthakukkucca―. Pądakukkuccądēsupi eseva nayo.
Akappiye kappiyasaņņitąti acchama―sa― sģkarama―santi khądati, dēpima―sa― migama―santi khądati, akappiyabhojana― kappiyabhojananti bhuņjati, vikąle kąlasaņņitąya bhuņjati, akappiyapąnaka― kappiyapąnakanti pivati. Aya― akappiye kappiyasaņņitą. Kappiye akappiyasaņņitąti sģkarama―sa― acchama―santi khądati, migama―sa― dēpima―santi khądati, kappiyabhojana― akappiyabhojananti bhuņjati, kąle vikąlasaņņitąya bhuņjati, kappiyapąnaka― akappiyapąnakanti pivati. Aya― kappiye akappiyasaņņitą. Avajje vajjasaņņitąti niddose dosasaņņitą. Vajje avajjasaņņitąti sadose niddosasaņņitą. Kukkuccąyanąti kukkuccąyanąkąro. Kukkuccąyitattanti kukkuccąyitabhąvo. Cetaso vippaĩisąroti cittassa virģpo paĩisarašabhąvo. Manovilekhoti cittassa vilekho.
Katattą ca akatattą cąti kąyaduccaritądēna― katabhąvena ca kąyasucaritądēna― akatabhąvena ca. Kata― me kąyaduccaritanti mayą kąyena kilesapģtikattą duĩĩhu carita― kąyena kata―. Akata― me kąyasucaritanti mayą kąyena suĩĩhu carita― na kata―. Vacēduccaritavacēsucaritądēsupi eseva nayo nirodhapariyosąnesu
Cittassąti na sattassa na posassa. Uddhaccanti uddhatąkąro. Avģpasamoti na vģpasamo. Ceto vikkhipatēti cetaso vikkhepo, bhantatta― cittassąti cittassa bhantabhąvo bhantayąnabhantagošądēna― viya. Iminą ekąrammašasmi―yeva vipphandana― kathita―. Uddhaccaņhi ekąrammaše vipphandati, vicikicchą nąnąrammašeti. Ida― vuccati uddhaccanti aya― uddhatabhąvo kathēyati.
Musąvąda― pahąyąti ettha musąti visa―vądanapurekkhąrassa atthabhaņjako vacēpayogo kąyapayogo vą. Visa―vądanądhippąyena panassa paravisa―vądakakąyavacēpayogasamuĩĩhąpiką cetaną musąvądo.
Aparo nayo– musąti abhģta― ataccha― vatthu. Vądoti tassa bhģtato tacchato viņņąpana―. Lakkhašato pana atatha― vatthu― tathato para― viņņąpetukąmassa tathąviņņattisamuĩĩhąpiką cetaną musąvądo, ta― musąvąda―. Pahąyąti ima― musąvądacetanąsaŠkhąta― dussēlya― pajahitvą Paĩiviratoti pahēnakąlato paĩĩhąya tato dussēlyato orato viratova. Natthi tassa vētikkamissąmēti cakkhusotaviņņeyyą dhammą, pageva kąyaviņņeyyąti iminą nayena aņņesupi evarģpesu padesu attho veditabbo.
Sacca― vadatēti saccavądē. Saccena sacca― sandahati ghaĩetēti saccasandho, na antarantarą musą vadatēti attho. Yo hi puriso kadąci musą vadati, kadąci sacca―, tassa musąvądena antaritattą sacca― saccena na ghaĩiyati, tasmą so na saccasandho, aya― pana na tądiso, jēvitahetupi musą avatvą saccena sacca― sandahatiyevąti saccasandho.
Thetoti thiro, thirakathoti attho. Eko hi puggalo haliddirągo viya, thusarąsimhi nikhątakhąšu viya, assapiĩĩhe ĩhapitakumbhašđamiva ca na thirakatho hoti, eko pąsąšalekhą viya, indakhēlą viya ca thirakatho hoti, asiną sēsa― chindantepi dve kathą na katheti, aya― vuccati theto.
Paccayikoti pattiyąyitabbako, saddhąyitabbakoti attho. Ekacco hi puggalo na paccayiko hoti, “ida― kena vutta―, asukeną”ti vutte “mą tassa vacana― saddahathą”ti vattabbata― ąpajjati. Eko paccayiko hoti, “ida― kena vutta―, asukeną”ti vutte “yadi tena vutta―, idameva pamąša―, idąni upaparikkhitabba― natthi, evameva idan”ti vattabbata― ąpajjati, aya― vuccati paccayiko.
Avisa―vądako lokassąti tąya saccavąditąya loka― na visa―vądetēti attho.
Pisuša― vąca― pahąyąti-ądēsu yąya vącąya yassa ta― vąca― bhąsati, tassa hadaye attano piyabhąva― parassa ca suņņabhąva― karoti, są pisušą vącą. Yąya pana attąnampi parampi pharusa― karoti, yą vącą sayampi pharusą, neva kaššasukhą na hadayaŠgamą, aya― pharusą vącą. Yena sampha― palapati niratthaka―, so samphappaląpo. Yą tesa― mģlabhģtą cetanąpi pisušavącądinąmameva labhati, są eva ca idha adhippetą.