विदूरेति विविधे दूरे. सुविदूरेति सुट्ठु विदूरे. न सन्तिकेति न समीपे. न सामन्ताति न एकपस्से. अनासन्नेति अनच्चन्तसमीपे. विवेकट्ठेति अतिदूरे, विगतेति अत्थो. तादिसोति तंसदिसो. तस्सण्ठितोति तेन आकारेन ठितो. तप्पकारोति तेन पकारेन ठितो. तप्पटिभागोति तंकोट्ठासिको. अथ वा “अत्तभावगुहाय लग्गभावेन तादिसो. किलेसेहि छन्नभावेन तस्सण्ठितो. मोहनस्मिं पगाळ्हभावेन तप्पकारो. तीहि विवेकेहि दूरभावेन तप्पटिभागोति एवमेके वण्णयन्ति. दुप्पहायाति सुखेन पहातब्बा न होन्ति. दुच्चज्जाति सुखेन जहितुं न सक्का. दुप्परिच्चज्जाति सब्बाकारेन जहितुं न सक्का. दुन्निम्मदयाति निम्मदं अमदं कातुं न सक्का. दुब्बिनिवेठयाति विनिवेठनं मोचनं कातुं न सक्का. दुत्तराति उत्तरित्वा अतिक्कन्तुं न सक्का. दुप्पतराति विसेसेत्वा तरितुं न सक्का. दुस्समतिक्कमाति दुक्खेन अतिक्कमितब्बा. दुब्बिनिवत्ताति निवत्तेतुं दुक्खा. अथ वा “पकतिवसेन दुप्परिच्चज्जा. गोणपतासं विय दुन्निम्मदया. नागपासं विय दुब्बिनिवेठया. गिम्हसमये मरुकन्तारं विय दुत्तरा दुप्पतरा. ब्यग्घपरिग्गहिता अटवी विय दुस्समतिक्कमा. समुद्दवीचि विय दुब्बिनिवत्ताति एवमेके वण्णयन्ति. 8. एवं पठमगाथाय “दूरे विवेका हि तथाविधो”ति साधेत्वा पुन तथाविधानं सत्तानं धम्मतं आवि करोन्तो “इच्छानिदाना”ति-आदिगाथमाह. तत्थ इच्छानिदानाति तण्हाहेतुका. भवसातबद्धाति सुखवेदनादिम्हि भवसातेन बद्धा. ते दुप्पमुञ्चाति ते भवसातवत्थुभूता धम्मा. ते वा तत्थ बद्धा इच्छानिदाना सत्ता दुप्पमोचया. न हि अञ्ञमोक्खाति अञ्ञे च मोचेतुं न सक्कोन्ति. कारणवचनं वा एतं. ते सत्ता दुप्पमुञ्चा. कस्मा? यस्मा अञ्ञेन मोचेतब्बा न होन्ति. यदि सत्ता मुञ्चेय्युं, सकेन थामेन मुञ्चेय्युन्ति अयमस्स अत्थो. पच्छा पुरे वापि अपेक्खमानाति अनागते अतीते वा कामे अपेक्खमाना. इमे व कामे पुरिमे व जप्पन्ति इमे वा पच्चुप्पन्ने कामे पुरिमे वा दुविधेपि अतीतानागते बलवतण्हाय पत्थयमाना. इमेसञ्च द्विन्नं पदानं “ते दुप्पमुञ्चा न हि अञ्ञमोक्खा”ति इमिनाव सह सम्बन्धो वेदितब्बो. इतरथा अपेक्खमाना जप्पं किं करोन्ति, किं वा कताति न पञ्ञायेय्युं. भवसातबद्धाति भवे सातं भवसातं, तेन भवसातेन सुखस्सादेन बद्धा हुत्वा ठिता. तं भाजेत्वा दस्सेतुं “एकं भवसातं– सुखा वेदना”ति-आदिमाह. योब्बनभावो योब्बञ्ञं. अरोगभावो आरोग्यं. जीवितिन्द्रियस्स पवत्तभावो जीवितं. लाभोति चतुन्नं पच्चयानं लाभो. यसोति परिवारो. पसंसाति कित्ति. सुखन्ति कायिकचेतसिकं सुखं. मनापिका रूपाति मनवड्ढनका रूपा. सेसेसुपि एसेव नयो. चक्खुसम्पदाति चक्खुस्स सम्पदा. “मय्हं चक्खु सम्पन्नं मणिविमाने उग्घाटितसीहपञ्जरं विय खायती”ति उप्पन्नं सुखस्सादं सन्धाय “चक्खुसम्पदा”ति वुत्तं. सोतसम्पदादीसुपि एसेव नयो. सुखाय वेदनाय सातबद्धा…पे… विबद्धाति विविधाकारेन बद्धा. आबद्धाति विसेसेन आदितो बद्धा. लग्गाति आरम्मणेन सद्धिं अप्पिता. लग्गिताति नागदन्ते फाणितवारको विय लग्गिता. यमेत्थ च अवुत्तं, तं सत्तो विसत्तोति-आदिम्हि वुत्तनयेन गहेतब्बं. न हि अञ्ञमोक्खाति न परेहि मोक्खा. ते वा भवसातवत्थू दुप्पमुञ्चाति भवे सुखस्सादवत्थुभूता धम्मा ते मुञ्चितुं दुक्खा. सत्ता वा एत्तो दुम्मोचयाति सत्ता एव वा एतस्मा भवसातवत्थुतो मोचेतुं दुक्खा. दुरुद्धराति उद्धरितुं दुक्खा. दुस्समुद्धराति समन्ततो छिन्नतटे नरकावाटे पतितो विय उद्धं कत्वा उद्धरितुं दुक्खा. दुब्बुट्ठापयाति उट्ठापेतुं दुक्खा. दुस्समुट्ठापयाति सुखुम-अत्तभावं पथवियं पतिट्ठापनं विय उस्सापेतुं अतिविय दुक्खा. ते अत्तना पलिपपलिपन्नाति गम्भीरकद्दमे याव सीसतो निमुग्गा न सक्कोन्ति. परं पलिपपलिपन्नं उद्धरितुन्ति अपरं तथेव निमुग्गं हत्थे वा सीसे वा गहेत्वा उद्धरित्वा थले पतिट्ठापेतुं न सक्कोन्ति. सो वत चुन्दाति सोति वत्तब्बाकारपुग्गलनिद्देसो. तस्स “यो”ति इमं उद्देसवचनं आहरित्वा यो अत्तना पलिपपलिपन्नो, सो वत चुन्द, परं पलिपपलिपन्नं उद्धरिस्सतीति. एवं सेसपदेसु सम्बन्धो वेदितब्बो. पलिपपलिपन्नोति गम्भीरकद्दमे निमुग्गो वुच्चति. यथा, चुन्द, कोचि पुरिसो याव सीसतो गम्भीरकद्दमे निमुग्गो, परम्पि तथेव निमुग्गं हत्थे वा सीसे वा गहेत्वा उद्धरिस्सतीति नेतं ठानं विज्जति. न हि तं कारणमत्थि, येन सो तं उद्धरित्वा थले पतिट्ठापेय्याति. अदन्तो अविनीतो अपरिनिब्बुतोति एत्थ पन अनिब्बिसेवनताय अदन्तो. असिक्खितविनयताय अविनीतो. अनिब्बुतकिलेसताय अपरिनिब्बुतोति वेदितब्बो. सो तादिसो परं दमेस्सति निब्बिसेवनं करिस्सति, विनेस्सति तिस्सो सिक्खा सिक्खापेस्सति. परिनिब्बापेस्सति तस्स किलेसे निब्बापेस्सति. नत्थञ्ञो कोचीति अञ्ञो कोचि पुग्गलो मोचेतुं समत्थो नत्थि. सकेन थामेनाति अत्तनो ञाणथामेन. बलेनाति ञाणबलेन. वीरियेनाति ञाणसम्पयुत्तचेतसिकवीरियेन. पुरिसपरक्कमेनाति परं परं ठानं अक्कमनेन महन्तवीरियेन. नाहं सहिस्सामीति अहं न सहिस्सामि न सक्कोमि, न वायमिस्सामीति वुत्तं होति. पमोचनायाति पमोचेतुं. कथंकथिन्ति सकङ्खं. धोतकाति आलपनं. तरेसीति तरेय्यासि.
“अत्तना हि कतं पापं, अत्तना संकिलिस्सति;
अत्तना अकतं पापं, अत्तनाव विसुज्झति;
सुद्धी असुद्धि पच्चत्तं, नाञ्ञो अञ्ञं विसोधये”ति. (ध. प. 165; कथा. 743)–
एत्थायमत्थो– येन अत्तना अकुसलं कम्मं कतं होति, सो चतूसु अपायेसु दुक्खं अनुभवन्तो अत्तनाव संकिलिस्सति. येन पन अत्तना अकतं पापं, सो सुगतिञ्चेव अगतिञ्च गच्छन्तो अत्तनाव विसुज्झति. कुसलकम्मसङ्खाता सुद्धि अकुसलकम्मसङ्खाता च असुद्धि पच्चत्तं कारकसत्तानं अत्तनियेव विपच्चति. अञ्ञो पुग्गलो अञ्ञं पुग्गलं न विसोधये नेव विसोधेति, न किलेसेतीति वुत्तं होति.
तिट्ठतेव निब्बानन्ति अमतमहानिब्बानं तिट्ठतियेव. निब्बानगामिमग्गोति पुब्बभागविपस्सनातो पट्ठाय अरियमग्गो. तिट्ठामहं समादपेताति अहं गण्हापेता पतिट्ठापेता तिट्ठामि. एवं ओवदियमाना एवं अनुसासियमानाति मया एवं ओवदियमाना एवं अनुसासियमाना. एत्थ उप्पन्ने वत्थुस्मिं वदन्तो ओवदति नाम, अनुप्पन्ने वत्थुस्मिं अनुसासन्तो “अयसोपि ते भविस्सती”ति-आदिवसेन अनागतं दस्सेन्तो अनुसासति नाम. सम्मुखा वदन्तोपि ओवदति नाम, परम्मुखा दूतसासनं वा पेसेन्तो अनुसासति नाम. सकिं वदन्तोपि ओवदति नाम, पुनप्पुनं वदन्तो अनुसासति नाम. ओवदन्तो एव वा अनुसासति नाम. अप्पेकच्चेति अपि एकच्चे, एकेति अत्थो. अच्चन्तनिट्ठं निब्बानं आराधेन्तीति खयवयसङ्खातं अन्तं अतीतन्ति अच्चन्तं, अच्चन्तञ्च तं सब्बसङ्खारानं अप्पवत्तिट्ठानत्ता निट्ठञ्चाति अच्चन्तनिट्ठं, एकन्तनिट्ठं, सततनिट्ठन्ति अत्थो. तं अच्चन्तनिब्बानं आराधेन्ति सम्पादेन्ति. नाराधेन्तीति न सम्पादेन्ति, न पटिलभन्तीति अत्थो. एत्थ क्याहन्ति एतेसु किं अहं, किं करोमीति अत्थो. मग्गक्खायीति पटिपदामग्गक्खायी आचिक्खति कथेति. अत्तना पटिपज्जमाना मुञ्चेय्युन्ति पटिपज्जन्ता मयं मुञ्चेय्युं. अतीतं उपादायाति अतीतं पटिच्च. कथं पुरे अपेक्खं करोतीति केन पकारेन इक्खं ओलोकनं करोति. एवंरूपो अहोसिन्ति दीघरस्स-अणुकथूलादिवसेन एवंजातिको एवरूपो अभविं. तत्थ नन्दिं समन्नानेतीति तस्मिं रूपारम्मणे तण्हं सम्मा आनयति उपनेति. वेदनादीसुपि एसेव नयो. “इति मे चक्खू”ति-आदयो वत्थु-आरम्मणवसेन तण्हुप्पत्तिं दस्सेन्तो आह. इति रूपातीति एवं रूपा इति. तत्थ छन्दरागपटिबद्धन्ति तेसु चक्खुरूपेसु दुब्बलसङ्खातो छन्दो च बलवसङ्खातो रागो च, तेन छन्दरागेन पटिबद्धं अल्लीनं. विञ्ञाणन्ति जवनचित्तं. छन्दरागपटिबद्धत्ता विञ्ञाणस्साति तस्स जवनविञ्ञाणस्स छन्दरागेन बद्धभावा. तदभिनन्दतीति तं आरम्मणं तण्हावसेन अभिनन्दति. यानिस्स तानीति यानि अस्स तानि. पुब्बेति अतीते. सद्धिन्ति एकतो. हसितलपितकीळितानीति दन्तविदंसादिहसितानि च, वचीभेदं कत्वा लपितानि च, कायखिड्डादिकीळितानि च. तदस्सादेतीति तं अस्सादयति अस्सादं विन्दति सादियति. तं निकामेतीति तं निकामयति पच्चासीसति. वित्तिं आपज्जतीति तुट्ठिं पापुणाति. सियन्ति भवेय्यं. अप्पटिलद्धस्स पटिलाभायाति अप्पत्तस्स पापुणनत्थाय. चित्तं पणिदहतीति चित्तं ठपेति. चेतसो पणिधानपच्चयाति चित्तस्स ठपनकारणा. सीलेन वाति पञ्चसीलादिसीलेन वा. वतेन वाति धुतङ्गसमादानेन वा. तपेन वाति वीरियसमादानेन वा. ब्रह्मचरियेन वाति मेथुनविरतिया वा. देवो वाति महानुभावो देवराजा वा. देवञ्ञतरो वाति तेसं अञ्ञतरो वा. जप्पन्ताति गुणवसेन कथेन्ता. पजप्पन्ताति पकारेन कथेन्ता. अभिजप्पन्ताति विसेसेन कथेन्ता, उपसग्गवसेन वा वड्ढितं. 9. एवं पठमगाथाय “दूरे विवेका हि तथाविधो”ति साधेत्वा दुतियगाथाय च तथाविधानं धम्मतं आवि कत्वा इदानि तेसं पापकरणं आवि करोन्तो “कामेसु गिद्धा”ति गाथमाह. तस्सत्थो– ते सत्ता कामेसु परिभोगतण्हाय गिद्धा, परियेसनादिमनुयुत्तत्ता पसुता, सम्मोहमापन्नत्ता पमूळ्हा, अवगमनताय मच्छरियताय बुद्धादीनं वचनं अनादियताय च अवदानिया, कायविसमादिम्हि विसमे निविट्ठा, अन्तकाले मरणदुक्खूपनीता, “किंसु भविस्साम इतो चुतासे”ति परिदेवयन्तीति. गिद्धाति कामरागेन गिद्धा. गधिताति सङ्कप्परागेन पच्चासीसमाना हुत्वा गधिता. मुच्छिताति कामतण्हाय मुच्छापरेता. अज्झोसन्नाति कामनन्दिया अधि-ओसन्ना अज्झोत्थटा. लग्गाति कामसिनेहेन अल्लीना. लग्गिताति कामपरिळाहेन एकीभूता. पलिबुद्धाति कामसञ्ञाय आवट्टिता. अथ वा “दिट्ठिदस्सने गिद्धा. अभिण्हदस्सने गधिता. संसग्गकिरियस्मिं मुच्छिता. विस्सासकिरियस्मिं अज्झोसन्ना.सिनेहवळञ्जस्मिं लग्गा. द्वयंद्वयसमापत्तिम्हि लग्गिता. अपरापरं अमुञ्चमाना हुत्वा पलिबुद्धा”ति एवमेके वण्णयन्ति. एसन्तीति पच्चासीसन्ति. गवेसन्तीति मग्गयन्ति. परियेसन्तीति सब्बाकारेन इच्छन्ति पत्थेन्ति. अथ वा दिट्ठारम्मणे सुभासुभं अत्थि, नत्थीति एसन्ति. सुभासुभारम्मणे पच्चक्खं कत्वा वळञ्जनत्थाय पियं करोन्ता गवेसन्ति चित्तवसेन एसन्ति. पयोगवसेन गवेसन्ति. करणवसेन परियेसन्ति. ते दुविधे कामे पटिच्च ओतरित्वा चरन्तीति तच्चरिता. ते च कामे बहुलं येभुय्येन वड्ढेन्ति पवत्तयन्तीति तब्बहुला. ते च कामे गरुं कत्वा रहन्तीति तग्गरुका. तेसु कामेसु निन्ना नमिता हुत्वा वसन्तीति तन्निन्ना. तेसु कामेसु सन्निन्ना हुत्वा वसन्तीति तप्पोणा. तेसु कामेसु अवलम्बिता हुत्वा तेसुयेव नमिता वसन्तीति तप्पब्भारा. तेसु कामेसु अवत्थरित्वा मुच्छापरेतप्पसङ्गा हुत्वा वदन्तीति तदधिमुत्ता. ते च कामे अधिपतिं जेट्ठकं कत्वा वसन्तीति तदधिपतेय्या. अथ वा “आरम्मणस्स इट्ठभावेन तच्चरिता. आरम्मणस्स कन्तभावेन तब्बहुला. आरम्मणस्स मनापभावेन तग्गरुका. आरम्मणस्स पियभावेन तन्निन्ना. आरम्मणस्स कामुपसंहितभावेन तप्पोणा. आरम्मणस्स रजनीयभावेन तप्पब्भारा. आरम्मणस्स मुच्छनीयभावेन तदधिमुत्ता. आरम्मणस्स बन्धनीयभावेन तदधिपतेय्या”ति एवमेके वण्णयन्ति.