2. गुहट्ठकसुत्तनिद्देसवण्णना
7. दुतिये सत्तोति लग्गो. गुहायन्ति काये. कायो हि रागादीनं वाळानं वसनोकासतो “गुहा”ति वुच्चति. बहुनाभिछन्नोति बहुना रागादिकिलेसजातेन अभिच्छन्नो. एतेन अज्झत्तबन्धनं वुत्तं. तिट्ठन्ति रागादिवसेन तिट्ठन्तो. मोहनस्मिं पगाळ्होति मोहनं वुच्चति कामगुणो. एत्थ हि देवमनुस्सा मुय्हन्ति तेसु अज्झोगाळ्हा हुत्वा; एतेन बाहिरबन्धनं वुत्तं. दूरे विवेका हि तथाविधो सोति सो तथारूपो नरो तिविधापि कायविवेकादिविवेका दूरे अनासन्ने. किंकारणा? कामा हि लोके न हि सुप्पहायाति यस्मा लोके कामा सुप्पहाया न होन्ति, तस्माति वुत्तं होति. सत्तोति हि खो वुत्तन्ति “सत्तो, नरो, मानवो”ति एवमादिना नयेन कथितोयेव. गुहा ताव वत्तब्बाति गुहा ताव कथेतब्बा. कायोति वाति-आदीसु अयं ताव पदयोजना– कायो इति वा गुहा इति वा…पे… कुम्भो इति वाति. तत्थ कायोति “कुच्छितानं आयोति कायो”ति-आदिना हेट्ठा सतिपट्ठानकथायं वुत्तोयेव. रागादिवाळानं वसनोकासट्ठेन गुहा, “पटिच्छादनट्ठेना”तिपि एके. “दूरङ्गमं एकचरं, असरीरं गुहासयन्”ति-आदीसु (ध. प. 37) विय. रागादीहि झापनट्ठेन देहो “ते हित्वा मानुसं देहन्”ति-आदीसु (दी. नि. 2.332 थोकं विसदिसं) विय. पमत्तकरणट्ठेन सन्देहो “भिज्जति पूतिसन्देहो, मरणन्तञ्हि जीवितन्”ति-आदीसु (ध. प. 148) विय. संसारे सञ्चरणट्ठेन नावा “सिञ्च भिक्खु इमं नावं, सित्ता ते लहुमेस्सती”ति-आदीसु (ध. प. 369) विय. इरियापथस्स अत्थिभावट्ठेन रथो “रथो सीलपरिक्खारो, झानक्खो चक्कवीरियो”ति-आदीसु (सं. नि. 5.4) विय. अच्चुग्गतट्ठेन धजो “धजो रथस्स पञ्ञाणन्”ति-आदीसु (जा. 2.22.1841) विय. किमिकुलानं आवासभावेन वम्मिको “वम्मिकोति खो, भिक्खु, इमस्सेतं चातुमहाभूतिकस्स कायस्स अधिवचनन्”ति-आदीसु (म. नि. 1.251) विय. यथेव हि बाहिरको वम्मिको, वमति वन्तको वन्तुस्सयो वन्तसिनेहसम्बद्धोति चतूहि कारणेहि “वम्मिको”ति वुच्चति. सो हि अहिनकुल-उन्दूरघरगोळिकादयो नानप्पकारे पाणके वमतीति वम्मिको. उपचिकाहि वन्तकोति वम्मिको. उपचिकाहि वमित्वा मुखतुण्डकेहि उक्खित्तपंसुचुण्णेन कटिप्पमाणेनपि पोरिसप्पमाणेनपि उस्सितोति वम्मिको. उपचिकाहि वन्तखेळसिनेहेन आबद्धताय सत्तसत्ताहं देवे वस्सन्तेपि न विप्पकिरीयति, निदाघेपि ततो पंसुमुट्ठिं गहेत्वा तस्मिं मुट्ठिना पीळियमाने सिनेहो निक्खमति, एवं वन्तसिनेहेन सम्बद्धोति वम्मिको. एवमयं कायोपि “अक्खिम्हा अग्गिगूथको”ति-आदिना नयेन नानप्पकारं असुचिकलिमलं वमतीति वम्मिको. बुद्धपच्चेकबुद्धखीणासवा इमस्मिं अत्तभावे निकन्तिपरियादानेन अत्तभावं छड्डेत्वा गताति अरियेहि वन्तकोतिपि वम्मिको. येहि चायं तीहि अट्ठिसतेहि उस्सितो नहारुसम्बद्धो मंसावलेपनो अल्लचम्मपरियोनद्धो छविरञ्जितो सत्ते वञ्चेति, तं सब्बं अरियेहि वन्तमेवाति वन्तुस्सयोतिपि वम्मिको. “तण्हा जनेति पुरिसं, चित्तमस्स विधावती”ति (सं. नि. 1.55-57) एवं तण्हाय जनितत्ता अरियेहि वन्तेनेव तण्हासिनेहेन सम्बद्धो अयन्ति वन्तसिनेहेन सम्बद्धोतिपि वम्मिको. यथा च वम्मिकस्स अन्तो नानप्पकारा पाणका तत्थेव जायन्ति, उच्चारपस्सावं करोन्ति, गिलाना सयन्ति, मता निपतन्ति. इति सो तेसं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होति. एवं खत्तियमहासालादीनम्पि कायो “अयं गोपितरक्खितो मण्डितपसादितो महानुभावानं कायो”ति अचिन्तेत्वा छविनिस्सिता पाणा चम्मनिस्सिता पाणा मंसनिस्सिता पाणा नहारुनिस्सिता पाणा अट्ठिनिस्सिता पाणा अट्ठिमिञ्जनिस्सिता पाणाति एवं कुलगणनाय असीतिमत्तानि किमिकुलसहस्सानि अन्तोकायस्मिंयेव जायन्ति, उच्चारपस्सावं करोन्ति, गेलञ्ञेन आतुरितानि सयन्ति, मतामता निपतन्ति. इति अयम्पि तेसं पाणानं सूतिघरं वच्चकुटि गिलानसाला सुसानञ्च होतीति “वम्मिको”ति सङ्खं गतो. मनापामनापपतनट्ठेन नगरं “सक्कायनगरन्”ति-आदीसु विय. रोगादीनं नीळभावेन कुलावकभावेन नीळं “रोगनीळं पभङ्गुरन्”ति-आदीसु (ध. प. 148) विय. पटिसन्धिया निवासगेहट्ठेन कुटि “पञ्चद्वारायं कुटिकायं पसक्किया”ति-आदीसु (थेरगा. 125) विय. पूतिभावेन गण्डो “रोगोति भिक्खवे, गण्डोति भिक्खवे, सल्लोति भिक्खवे, कायस्सेतं अधिवचनन्”ति-आदीसु (a. नि. 9.15) विय. भिज्जनट्ठेन कुम्भो “कुम्भूपमं कायमिमं विदित्वा”ति-आदीसु (ध. प. 40) विय. कायस्सेतं अधिवचनन्ति एतं वुत्तप्पकारं चतुमहाभूतमयस्स कुच्छितधम्मानं आयस्स अधिवचनं, कथनन्ति अत्थो. गुहायन्ति सरीरस्मिं सत्तोति अल्लीनो. विसत्तोति वण्णरागादिवसेन विविधो अल्लीनो. सण्ठानरागवसेन आसत्तो. तत्थेव “सुभं सुखन्”ति गहणवसेन लग्गो. अत्तग्गहणवसेन लग्गितो. पलिबुद्धोति फस्सरागवसेन अमुञ्चित्वा ठितो. भित्तिखिलेति भित्तियं आकोटितखाणुके. नागदन्तेति तथेव हत्थिदन्तसदिसे वङ्कदण्डके. सत्तन्ति भित्तिखिले लग्गं. विसत्तन्ति नागदन्ते लग्गं. आसत्तन्ति चीवरवंसे लग्गं. लग्गन्ति चीवररज्जुया लग्गं. लग्गितन्ति पीठपादे लग्गं. पलिबुद्धन्ति मञ्चपादे लग्गन्ति एवमादिना नयेन योजेतब्बं. लग्गनाधिवचनन्ति विसेसेन अल्लीयनकथनं. छन्नोति वुत्तप्पकारेहि किलेसेहि छादितो. पुनप्पुनं उप्पत्तिवसेन उपरूपरि छन्नोति उच्छन्नो. आवुतोति आवरितो. निवुतोति वारितो. ओफुतोति अवत्थरित्वा छादितो. पिहितोति भाजनेन उक्खलिमुखं विय पलिगुण्ठितो. पटिच्छन्नोति आवटो. पटिकुज्जितोति अधोमुखं ठपितो. तत्थ तिणपण्णादीहि छादितं विय छन्नो. उच्छन्नो नदिं आवरणसेतु विय. आवुतो जनसञ्चरणमग्गावरणं विय. विनिबद्धो मानवसेनाति नानाविधेन मानातिमानवसेन नानाविधे आरम्मणे बद्धो हुत्वा तिट्ठति. परामट्ठो दिट्ठिवसेनाति द्वासट्ठिदिट्ठीनं वसेन परामट्ठो आमसित्वा गहितो. विक्खेपगतो उद्धच्चवसेनाति आरम्मणे असन्तिट्ठनवसेन चित्तविक्खेपं पत्तो उपगतो. अनिट्ठङ्गतो विचिकिच्छावसेनाति रतनत्तयादीसु कङ्खासङ्खाताय विचिकिच्छाय वसेन सन्निट्ठानं अप्पत्तो. थामगतो अनुसयवसेनाति दुन्नीहरण-अप्पहीनानुसयवसेन थिरभावं पत्तो उपगतो हुत्वा तिट्ठति. रूपूपयन्ति तण्हादिट्ठूपयवसेन रूपं उपगन्त्वा आरम्मणं कत्वा. विञ्ञाणं तिट्ठमानं तिट्ठतीति तस्मिं आरम्मणे रूपारम्मणं विञ्ञाणं तिट्ठन्तं तिट्ठति. रूपारम्मणं रूपपतिट्ठन्ति रूपमेव आरम्मणं आलम्बित्वा रूपमेव पतिट्ठं कत्वा. नन्दूपसेचनन्ति सप्पीतिकतण्होदकेन आसित्तं विञ्ञाणं. वुद्धिन्ति वुद्धिभावं. विरूळ्हिन्ति जवनवसेन उपरितो विरूळ्हिभावं. वेपुल्लन्ति तदारम्मणवसेन वेपुल्लं. अत्थि रागोति-आदीनि लोभस्सेव नामानि. सो हि रञ्जनवसेन रागो, नन्दनवसेन नन्दी, तण्हायनवसेन तण्हाति वुच्चति. पतिट्ठितं तत्थ विञ्ञाणं विरूळ्हन्ति कम्मं जवापेत्वा पटिसन्धि-आकड्ढनसमत्थताय पतिट्ठितञ्चेव विरूळ्हञ्च. यत्थाति तेभूमकवट्टे भुम्मं. सब्बत्थ वा पुरिमपदे एतं भुम्मं. अत्थि तत्थ सङ्खारानं वुद्धीति इदं इमस्मिं विपाकवट्टे ठितस्स आयतिं वट्टहेतुके सङ्खारे सन्धाय वुत्तं. यत्थ अत्थि आयतिं पुनब्भवाभिनिब्बत्तीति यस्मिं ठाने आयतिं पुनब्भवाभिनिब्बत्ति अत्थि. तत्थ पुरिमसुत्तं रूपादि-आरम्मणलग्गनवसेन वुत्तं, दुतियसुत्तं तदेवारम्मणं अभिनन्दनवसेन वुत्तं, ततियं विञ्ञाणपतिट्ठानवसेन वुत्तं, चतुत्थं चतुब्बिध-आहारवसेन, कुसलाकुसलविञ्ञाणपतिट्ठानवसेन वुत्तन्ति ञातब्बं. येभुय्येनाति पायेन. मुय्हन्तीति मोहं आपज्जन्ति. सम्मुय्हन्तीति विसेसेन मुय्हन्ति. सम्पमुय्हन्तीति सब्बाकारेन मुय्हन्ति. अथ वा रूपारम्मणं पटिच्च मुय्हन्ति, सद्दारम्मणं पटिच्च सम्मुय्हन्ति, मुतारम्मणं पटिच्च सम्पमुय्हन्ति. अविज्जाय अन्धीकताति अट्ठसु ठानेसु अञ्ञाणाय अविज्जाय अन्धीकता. “गता”ति वा पाठो, अन्धभावं उपगताति अत्थो. पगाळ्होति पविट्ठो. ओगाळ्होति हेट्ठाभागं पविट्ठो. अज्झोगाळ्होति अधि-ओगाहित्वा अवत्थरित्वा विसेसेन पविट्ठो निमुग्गोति अधोमुखं हुत्वा पविट्ठो. अथ वा दस्सनसंसग्गेन ओगाळ्हो. सवनसंसग्गेन अज्झोगाळ्हो. वचनसंसग्गेन निमुग्गो. सप्पुरिससंसग्गविरहितो वा ओगाळ्हो. सद्धम्मसेवनविरहितो वा अज्झोगाळ्हो. धम्मानुधम्मपटिपत्तिविरहितो वा निमुग्गो. विवेकाति विवित्ति, विविच्चनं वा विवेको. तयोति गणनपरिच्छेदो. कायविवेकोति कायेन विवित्ति, विना अपसक्कनं. चित्तविवेकादीसुपि एसेव नयो. इध भिक्खूति इमस्मिं सासने. संसारे भयं इक्खनतो भिक्खु. विवित्तन्ति सुञ्ञं, अप्पसद्दं अप्पनिग्घोसन्ति अत्थो. एतदेव हि सन्धाय विभङ्गे “विवित्तन्ति सन्तिके चेपि सेनासनं होति, तञ्च अनाकिण्णं गहट्ठेहि पब्बजितेहि, तेन तं विवित्तन्”ति (विभ. 526) वुत्तं. सेति चेव आसति च एत्थाति सेनासनं, मञ्चपीठादीनमेतमधिवचनं. तेनाह–
“सेनासनन्ति मञ्चोपि सेनासनं, पीठम्पि… भिसिपि… बिब्बोहनम्पि… विहारोपि… अड्ढयोगोपि… पासादोपि… अट्टोपि… माळोपि… लेणम्पि… गुहापि… रुक्खमूलम्पि… वेळुगुम्बोपि… यत्थ वा पन भिक्खू पटिक्कमन्ति, सब्बमेतं सेनासनन्”ति (विभ. 527).
अपि च विहारो अड्ढयोगो पासादो हम्मियं गुहाति इदं विहारसेनासनं नाम. मञ्चो पीठं भिसि बिब्बोहनन्ति इदं मञ्चपीठसेनासनं नाम. चिमिलिका चम्मखण्डो तिणसन्थारो पण्णसन्थारोति इदं सन्थतसेनासनं नाम. यत्थ वा पन भिक्खू पटिक्कमन्ति, इदं ओकाससेनासनं नामाति एवं चतुब्बिधं सेनासनं होति. तं सब्बम्पि सेनासनग्गहणेन गहितमेव. इध पनस्स सकुणसदिसस्स चातुद्दिसस्स भिक्खुनो अनुच्छविकसेनासनं दस्सेन्तो “अरञ्ञं रुक्खमूलन्”ति-आदिमाह. तत्थ अरञ्ञन्ति “निक्खमित्वा बहि इन्दखीला सब्बमेतं अरञ्ञन्”ति (विभ. 529) इदं भिक्खुनीनं वसेन आगतं. “आरञ्ञकं नाम सेनासनं पञ्चधनुसतिकं पच्छिमन्”ति (पारा. 654) इदं पन इमस्स भिक्खुनो अनुरूपं. तस्स लक्खणं विसुद्धिमग्गे धुतङ्गनिद्देसे (विसुद्धि. 1.31) वुत्तं. रुक्खमूलन्ति यंकिञ्चि सन्तच्छायं विवित्तं रुक्खमूलं. पब्बतन्ति सेलं. तत्थ हि उदकसोण्डीसु उदककिच्चं कत्वा सीताय रुक्खच्छायाय निसिन्नस्स नानादिसासु खायमानासु सीतेन वातेन बीजियमानस्स चित्तं एकग्गं होति. कन्दरन्ति कं वुच्चति उदकं, तेन दारितं, उदकेन भिन्नं पब्बतपदेसं. यं “नदीतुम्बन्”तिपि “नदीकुञ्जन्”तिपि वदन्ति. तत्थ हि रजतपट्टसदिसा वालुका होति, मत्थके मणिवितानं विय वनगहनं, मणिखन्धसदिसं उदकं सन्दति. एवरूपं कन्दरं ओरुय्ह पानीयं पिवित्वा गत्तानि सीतानि कत्वा वालुकं उस्सापेत्वा पंसुकूलचीवरं पञ्ञपेत्वा निसिन्नस्स समणधम्मं करोतो चित्तं एकग्गं होति. गिरिगुहन्ति द्विन्नं पब्बतानं अन्तरं, एकस्मिंयेव वा उमङ्गसदिसं महाविवरं. सुसानलक्खणं विसुद्धिमग्गे (विसुद्धि. 1.34) वुत्तं.