528. महाबोधिजातकं (3)
124. “किं नु दण्डं किमजिनं, किं छत्तं किमुपाहनं;
किमङ्कुसञ्च पत्तञ्च, सङ्घाटिञ्चापि ब्राह्मण;
तरमानरूपोहासि [गण्हासि (सी. स्या. पी.)], किं नु पत्थयसे दिसं”.
125. “द्वादसेतानि वस्सानि, वुसितानि तवन्तिके;
नाभिजानामि सोणेन, पिङ्गलेनाभिकूजितं.
126. “स्वायं दित्तोव नदति, सुक्कदाठं विदंसयं;
तव सुत्वा सभरियस्स, वीतसद्धस्स मं पति”.
127. “अहु एस कतो दोसो, यथा भाससि ब्राह्मण;
एस भिय्यो पसीदामि, वस ब्राह्मण मागमा”.
128. “सब्बसेतो पुरे आसि, ततोपि सबलो अहु;
सब्बलोहितको दानि, कालो पक्कमितुं मम.
129. “अब्भन्तरं पुरे आसि, ततो मज्झे ततो बहि;
पुरा निद्धमना होति, सयमेव वजामहं.
130. “वीतसद्धं न सेवेय्य, उदपानंवनोदकं;
सचेपि नं अनुखणे, वारि कद्दमगन्धिकं.
131. “पसन्नमेव सेवेय्य, अप्पसन्नं विवज्जये;
पसन्नं पयिरुपासेय्य, रहदं वुदकत्थिको.
132. “भजे भजन्तं पुरिसं, अभजन्तं न भज्जये [भाजये (पी.)];
असप्पुरिसधम्मो सो, यो भजन्तं न भज्जति [भाजति (पी.)].
133. “यो भजन्तं न भजति, सेवमानं न सेवति;
स वे मनुस्सपापिट्ठो, मिगो साखस्सितो यथा.
134. “अच्चाभिक्खणसंसग्गा, असमोसरणेन च;
एतेन मित्ता जीरन्ति, अकाले याचनाय च.
135. “तस्मा नाभिक्खणं गच्छे, न च गच्छे चिराचिरं;
कालेन याचं याचेय्य, एवं मित्ता न जीयरे [जीररे (स्या. पी.)].
136. “अतिचिरं निवासेन, पियो भवति अप्पियो;
आमन्त खो तं गच्छाम, पुरा ते होम अप्पिया”.
137. “एवं चे याचमानानं, अञ्जलिं नावबुज्झसि;
परिचारकानं सतं [परिचारिकानं सत्तानं (सी. स्या. पी.)], वचनं न करोसि नो;
एवं तं अभियाचाम, पुन कयिरासि परियायं”.
138. “एवं चे नो विहरतं, अन्तरायो न हेस्सति;
तुय्हं वापि [तुम्हञ्चापि (सी.), तुय्हञ्चापि (पी.)] महाराज, मय्हं वा [अम्हं वा (सी.), मय्हञ्च (पी.)] रट्ठवद्धन;
अप्पेव नाम पस्सेम, अहोरत्तानमच्चये”.
139. “उदीरणा चे संगत्या, भावाय मनुवत्तति;
अकामा अकरणीयं वा, करणीयं वापि कुब्बति;
आकामाकरणीयम्हि, क्विध पापेन लिप्पति [लिम्पति (स्या. क.)].
140. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
141. “अत्तनो चे हि वादस्स, अपराधं विजानिया [विजानिय (सी. स्या. पी.)];
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”.
142. “इस्सरो सब्बलोकस्स, सचे कप्पेति जीवितं;
इद्धिं [इद्धि (पी. क.)] ब्यसनभावञ्च, कम्मं कल्याणपापकं;
निद्देसकारी पुरिसो, इस्सरो तेन लिप्पति.
143. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
144. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”.
145. “सचे पुब्बेकतहेतु, सुखदुक्खं निगच्छति;
पोराणकं कतं पापं, तमेसो मुच्चते [मुञ्चते (सी. स्या.)] इणं;
पोराणक-इणमोक्खो, क्विध पापेन लिप्पति.
146. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
147. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”.
148. “चतुन्नंयेवुपादाय, रूपं सम्भोति पाणिनं;
यतो च रूपं सम्भोति, तत्थेवानुपगच्छति;
इधेव जीवति जीवो, पेच्च पेच्च विनस्सति.
149. उच्छिज्जति अयं लोको, ये बाला ये च पण्डिता;
उच्छिज्जमाने लोकस्मिं, क्विध पापेन लिप्पति.
150. “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया.
151. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो”.
152. “आहु खत्तविदा [खत्तविधा (सी. स्या. पी.)] लोके, बाला पण्डितमानिनो;
मातरं पितरं हञ्ञे, अथो जेट्ठम्पि भातरं;
हनेय्य पुत्त [पुत्ते च (पी.)] दारे च, अत्थो चे तादिसो सिया.
153. “यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो [मित्तदूभी (पी.)] हि पापको.
154. “अथ अत्थे समुप्पन्ने, समूलमपि अब्बहे [अब्भहे (स्या. क.)];
अत्थो मे सम्बलेनापि, सुहतो वानरो मया.
155. [अयं गाथा सीहळपोत्थके नत्थि] “सो चे अत्थो च धम्मो च, कल्याणो न च पापको;
भोतो चे वचनं सच्चं, सुहतो वानरो मया [अयं गाथा सीहळपोत्थके नत्थि].
156. “अत्तनो चे हि वादस्स, अपराधं विजानिया;
न मं त्वं गरहेय्यासि, भोतो वादो हि तादिसो.
157. “अहेतुवादो पुरिसो, यो च इस्सरकुत्तिको;
पुब्बेकती च उच्छेदी, यो च खत्तविदो नरो.
158. “एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो दुक्खन्तो [दुक्कटो (सी.)] कटुकुद्रयो.
159. “उरब्भरूपेन वकस्सु [बकासु (सी. स्या.), वकासु (पी.)] पुब्बे, असंकितो अजयूथं उपेति;
हन्त्वा उरणिं अजिकं [अजियं (सी. स्या. पी.)] अजञ्च, उत्रासयित्वा [चित्रासयित्वा (सी. पी.)] येन कामं पलेति.
160. “तथाविधेके समणब्राह्मणासे, छदनं कत्वा वञ्चयन्ति मनुस्से;
अनासका थण्डिलसेय्यका च, रजोजल्लं उक्कुटिकप्पधानं;
परियायभत्तञ्च अपानकत्ता, पापाचारा अरहन्तो वदाना.
161. “एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.
162. “यमाहु नत्थि वीरियन्ति, अहेतुञ्च पवदन्ति [हेतुञ्च अपवदन्ति (सी. स्या. पी.)] ये;
परकारं अत्तकारञ्च, ये तुच्छं समवण्णयुं.
163. “एते असप्पुरिसा लोके, बाला पण्डितमानिनो;
करेय्य तादिसो पापं, अथो अञ्ञम्पि कारये;
असप्पुरिससंसग्गो, दुक्खन्तो कटुकुद्रयो.
164. “सचे हि वीरियं नास्स, कम्मं कल्याणपापकं;
न भरे वड्ढकिं राजा, नपि यन्तानि कारये.
165. “यस्मा च वीरियं अत्थि, कम्मं कल्याणपापकं;
तस्मा यन्तानि कारेति, राजा भरति वड्ढकिं.
166. “यदि वस्ससतं देवो, न वस्से न हिमं पते;
उच्छिज्जेय्य अयं लोको, विनस्सेय्य अयं पजा.
167. “यस्मा च वस्सती देवो, हिमञ्चानुफुसायति;
तस्मा सस्सानि पच्चन्ति, रट्ठञ्च पालिते [पल्लते (सी. पी.), पोलयते (स्या.)] चिरं.
168. “गवं चे तरमानानं, जिम्हं गच्छति पुङ्गवो;
सब्बा ता जिम्हं गच्छन्ति, नेत्ते जिम्हं [जिम्ह (पी.)] गते सति.
169. “एवमेव [एवमेवं (पी.)] मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो चे अधम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं दुखं सेति, राजा चे होति अधम्मिको.
170. “गवं चे तरमानानं, उजुं गच्छति पुङ्गवो;
सब्बा गावी उजुं यन्ति, नेत्ते उजुं [उजू (पी.)] गते सति.
171. “एवमेव मनुस्सेसु, यो होति सेट्ठसम्मतो;
सो सचे [चेव (सी.), चेपि (क.)] धम्मं चरति, पगेव इतरा पजा;
सब्बं रट्ठं सुखं सेति, राजा चे होति धम्मिको.
172. “महारुक्खस्स फलिनो, आमं छिन्दति यो फलं;
रसञ्चस्स न जानाति, बीजञ्चस्स विनस्सति.
173. “महारुक्खूपमं रट्ठं, अधम्मेन पसासति;
रसञ्चस्स न जानाति, रट्ठञ्चस्स विनस्सति.
174. “महारुक्खस्स फलिनो, पक्कं छिन्दति यो फलं;
रसञ्चस्स विजानाति, बीजञ्चस्स न नस्सति.
175. “महारुक्खूपमं रट्ठं, धम्मेन यो पसासति;
रसञ्चस्स विजानाति, रट्ठञ्चस्स न नस्सति.
176. “यो च राजा जनपदं, अधम्मेन पसासति;
सब्बोसधीहि सो राजा, विरुद्धो होति खत्तियो.
177. “तथेव नेगमे हिंसं, ये युत्ता कयविक्कये;
ओजदानबलीकारे, स कोसेन विरुज्झति.
178. “पहारवरखेत्तञ्ञू सङ्गामे कतनिस्समे [कतनियमे (क.)];
उस्सिते हिंसयं राजा, स बलेन विरुज्झति.
179. “तथेव इसयो हिंसं, सञ्ञते [संयमे (स्या. क.)] ब्रह्मचारियो [ब्रह्मचारिनो (सी.)];
अधम्मचारी खत्तियो, सो सग्गेन विरुज्झति.
180. “यो च राजा अधम्मट्ठो, भरियं हन्ति अदूसिकं;
लुद्दं पसवते ठानं [पापं (सी.)], पुत्तेहि च विरुज्झति.
181. “धम्मं चरे जानपदे, नेगमेसु [निगमेसु (सी.)] बलेसु च;
इसयो च न हिंसेय्य, पुत्तदारे समं चरे.
182. “स तादिसो भूमिपति, रट्ठपालो अकोधनो;
सपत्ते [सामन्ते (सी. स्या. पी.)] सम्पकम्पेति, इन्दोव असुराधिपो”ति.
महाबोधिजातकं ततियं.
पण्णासनिपातं निट्ठितं.
तस्सुद्दानं–
सनिळीनिकमव्हयनो पठमो, दुतियो पन स-उम्मदन्तिवरो;
ततियो पन बोधिसिरीव्हयनो, कथिता पन तीणि जिनेन सुभाति.