[440] 2. कण्हजातकवण्णना
कण्हो वतायं पुरिसोति इदं सत्था कपिलवत्थुं उपनिस्साय निग्रोधारामे विहरन्तो सितपातुकम्मं आरब्भ कथेसि. तदा किर सत्था सायन्हसमये निग्रोधारामे भिक्खुसङ्घपरिवुतो जङ्घविहारं अनुचङ्कममानो अञ्ञतरस्मिं पदेसे सितं पात्वाकासि. आनन्दत्थेरो “को नु खो हेतु, को पच्चयो भगवतो सितस्स पातुकम्माय, न अहेतु तथागता सितं पातुकरोन्ति, पुच्छिस्सामि तावा”ति अञ्जलिं पग्गय्ह सितकारणं पुच्छि. अथस्स सत्था “भूतपुब्बं, आनन्द, कण्हो नाम इसि अहोसि, सो इमस्मिं भूमिप्पदेसे विहासि झायी झानरतो, तस्स सीलतेजेन सक्कस्स भवनं कम्पी”ति सितकारणं वत्वा तस्स वत्थुनो अपाकटत्ता थेरेन याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसियं एकेन असीतिकोटिविभवेन अपुत्तकेन ब्राह्मणेन सीलं समादियित्वा पुत्ते पत्थिते बोधिसत्तो तस्स ब्राह्मणिया कुच्छिम्हि निब्बत्ति. काळवण्णत्ता पनस्स नामग्गहणदिवसे “कण्हकुमारो”ति नामं अकंसु. सो सोळसवस्सकाले मणिपटिमा विय सोभग्गप्पत्तो हुत्वा पितरा सिप्पुग्गहणत्थाय पेसितो तक्कसिलायं सब्बसिप्पानि उग्गहेत्वा पच्चागच्छि. अथ नं पिता अनुरूपेन दारेन संयोजेसि. सो अपरभागे मातापितूनं अच्चयेन सब्बिस्सरियं पटिपज्जि. अथेकदिवसं रतनकोट्ठागारानि विलोकेत्वा वरपल्लङ्कमज्झगतो सुवण्णपट्टं आहरापेत्वा “एत्तकं धनं असुकेन उप्पादितं, एत्तकं असुकेना”ति पुब्बञातीहि सुवण्णपट्टे लिखितानि अक्खरानि दिस्वा चिन्तेसि “येहि इमं धनं उप्पादितं, ते न पञ्ञायन्ति, धनमेव पञ्ञायति, एकोपि इदं धनं गहेत्वा गतो नाम नत्थि, न खो पन सक्का धनभण्डिकं बन्धित्वा परलोकं गन्तुं. पञ्चन्नं वेरानं साधारणभावेन हि असारस्स धनस्स दानं सारो, बहुरोगसाधारणभावेन असारस्स सरीरस्स सीलवन्तेसु अभिवादनादिकम्मं सारो, अनिच्चाभिभूतभावेन असारस्स जीवितस्स अनिच्चादिवसेन विपस्सनायोगो सारो, तस्मा असारेहि भोगेहि सारग्गहणत्थं दानं दस्सामी”ति. सो आसना वुट्ठाय रञ्ञो सन्तिकं गन्त्वा राजानं आपुच्छित्वा महादानं पवत्तेसि. याव सत्तमा दिवसा धनं अपरिक्खीयमानं दिस्वा “किं मे धनेन, याव मं जरा नाभिभवति, तावदेव पब्बजित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो भविस्सामी”ति चिन्तेत्वा गेहे सब्बद्वारानि विवरापेत्वा “दिन्नं मे, हरन्तू”ति असुचिं विय जिगुच्छन्तो वत्थुकामे पहाय महाजनस्स रोदन्तस्स परिदेवन्तस्स नगरा निक्खमित्वा हिमवन्तपदेसं पविसित्वा इसिपब्बज्जं पब्बजित्वा अत्तनो वसनत्थाय रमणीयं भूमिभागं ओलोकेन्तो इमं ठानं पत्वा “इध वसिस्सामी”ति एकं इन्दवारुणीरुक्खं गोचरगामं अधिट्ठाय तस्सेव रुक्खस्स मूले विहासि. गामन्तसेनासनं पहाय आरञ्ञिको अहोसि, पण्णसालं अकत्वा रुक्खमूलिको अहोसि, अब्भोकासिको नेसज्जिको. सचे निपज्जितुकामो, भूमियंयेव निपज्जति, दन्तमूसलिको हुत्वा अनग्गिपक्कमेव खादति, थुसपरिक्खित्तं किञ्चि न खादति, एकदिवसं एकवारमेव खादति, एकासनिको अहोसि. खमाय पथवी-आपतेजवायुसमो हुत्वा एते एत्तके धुतङ्गगुणे समादाय वत्तति, इमस्मिं किर जातके बोधिसत्तो परमप्पिच्छो अहोसि. सो न चिरस्सेव अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा झानकीळं कीळन्तो तत्थेव वसति, फलाफलत्थम्पि अञ्ञत्थ न गच्छति, रुक्खस्स फलितकाले फलं खादति, पुप्फितकाले पुप्फं खादति, सपत्तकाले पत्तानि खादति, निप्पत्तकाले पपटिकं खादति. एवं परमसन्तुट्ठो हुत्वा इमस्मिं ठाने चिरं वसति. सो एकदिवसं पुब्बण्हसमये तस्स रुक्खस्स पक्कानि फलानि गण्हि, गण्हन्तो पन लोलुप्पचारेन उट्ठाय अञ्ञस्मिं पदेसे न गण्हाति, यथानिसिन्नोव हत्थं पसारेत्वा हत्थप्पसारणट्ठाने ठितानि फलानि संहरति, तेसुपि मनापामनापं अविचिनित्वा सम्पत्तसम्पत्तमेव गण्हाति. एवं परमसन्तुट्ठस्स तस्स सीलतेजेन सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. तं किर सक्कस्स आयुक्खयेन वा उण्हं होति पुञ्ञक्खयेन वा, अञ्ञस्मिं वा महानुभावसत्ते तं ठानं पत्थेन्ते, धम्मिकानं वा महिद्धिकसमणब्राह्मणानं सीलतेजेन उण्हं होति. सक्को “को नु खो मं ठाना चावेतुकामो”ति आवज्जेत्वा इमस्मिं पदेसे वसन्तं कण्हं इसिं रुक्खफलानि उच्चिनन्तं दिस्वा चिन्तेसि “अयं इसि घोरतपो परमजितिन्द्रियो, इमं धम्मकथाय सीहनादं नदापेत्वा सुकारणं सुत्वा वरेन सन्तप्पेत्वा इममस्स रुक्खं धुवफलं कत्वा आगमिस्सामी”ति. सो महन्तेनानुभावेन सीघं ओतरित्वा तस्मिं रुक्खमूले तस्स पिट्ठिपस्से ठत्वा “अत्तनो अवण्णे कथिते कुज्झिस्सति नु खो, नो”ति वीमंसन्तो पठमं गाथमाह–
11. “कण्हो वतायं पुरिसो, कण्हं भुञ्जति भोजनं;
कण्हे भूमिपदेसस्मिं, न मय्हं मनसो पियो”ति.
तत्थ कण्होति काळवण्णो. भोजनन्ति रुक्खफलभोजनं. कण्हो इसि सक्कस्स वचनं सुत्वा “को नु खो मया सद्धिं कथेती”ति दिब्बचक्खुना उपधारेन्तो “सक्को”ति ञत्वा अनिवत्तित्वा अनोलोकेत्वाव दुतियं गाथमाह–
12. “न कण्हो तचसा होति, अन्तोसारो हि ब्राह्मणो;
यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पती”ति.
तत्थ तचसाति तचेन कण्हो नाम न होतीति अत्थो. अन्तोसारोति अब्भन्तरे सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसारेहि समन्नागतो. एवरूपो हि बाहितपापत्ता ब्राह्मणो नाम होति. स वेति यस्मिं पन पापानि कम्मानि अत्थि, सो यत्थ कत्थचि कुले जातोपि येन केनचि सरीरवण्णेन समन्नागतोपि काळकोव. एवञ्च पन वत्वा इमेसं सत्तानं कण्हभावकरानि पापकम्मानि एकविधादिभेदेहि वित्थारेत्वा सब्बानिपि तानि गरहित्वा सीलादयो गुणे पसंसित्वा आकासे चन्दं उट्ठापेन्तो विय सक्कस्स धम्मं देसेसि. सक्को तस्स धम्मकथं सुत्वा पमुदितो सोमनस्सजातो महासत्तं वरेन निमन्तेन्तो ततियं गाथमाह–
13. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसी”ति.
तत्थ एतस्मिन्ति यं इदं तया सब्बञ्ञुबुद्धेन विय सुलपितं, तस्मिं सुलपिते तुम्हाकमेव अनुच्छविकत्ता पतिरूपे सुभासिते यं किञ्चि मनसा इच्छसि, सब्बं ते यं वरं इच्छितं पत्थितं, तं दम्मीति अत्थो. तं सुत्वा महासत्तो चिन्तेसि “अयं किं नु खो अत्तनो अवण्णे कथिते कुज्झिस्सति, नोति मं वीमंसन्तो मय्हं छविवण्णञ्च भोजनञ्च वसनट्ठानञ्च गरहित्वा इदानि मय्हं अकुद्धभावं ञत्वा पसन्नचित्तो वरं देति, मं खो पनेस ‘सक्किस्सरियब्र्ह्मिस्सरियानं अत्थाय ब्रह्मचरियं चरती’तिपि मञ्ञेय्य, तत्रस्स निक्कङ्खभावत्थं मय्हं परेसु कोधो वा दोसो वा मा उप्पज्जतु, परसम्पत्तियं लोभो वा परेसु सिनेहो वा मा उप्पज्जतु, मज्झत्तोव भवेय्यन्ति इमे मया चत्तारो वरे गहेतुं वट्टती”ति. सो तस्स निक्कङ्खभावत्थाय चत्तारो वरे गण्हन्तो चतुत्थं गाथमाह–
14. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
सुनिक्कोधं सुनिद्दोसं, निल्लोभं वुत्तिमत्तनो;
निस्नेहमभिकङ्खामि, एते मे चतुरो वरे”ति.
तत्थ वरञ्चे मे अदो सक्काति सचे त्वं मय्हं वरं अदासि. सुनिक्कोधन्ति अकुज्झनवसेन सुट्ठु निक्कोधं. सुनिद्दोसन्ति अदुस्सनवसेन सुट्ठु निद्दोसं. निल्लोभन्ति परसम्पत्तीसु निल्लोभं. वुत्तिमत्तनोति एवरूपं अत्तनो वुत्तिं. निस्नेहन्ति पुत्तधीतादीसु वा सविञ्ञाणकेसु धनधञ्ञादीसु वा अविञ्ञाणकेसु अत्तनो सन्तकेसुपि निस्नेहं अपगतलोभं. अभिकङ्खामीति एवरूपं इमेहि चतूहङ्गेहि समन्नागतं अत्तनो वुत्तिं अभिकङ्खामि. एते मे चतुरो वरेति एते निक्कोधादिके चतुरो मय्हं वरे देहीति. किं पनेस न जानाति “यथा न सक्का सक्कस्स सन्तिके वरं गहेत्वा वरेन कोधादयो हनितुन्”ति. नो न जानाति, सक्के खो पन वरं देन्ते न गण्हामीति वचनं न युत्तन्ति तस्स च निक्कङ्खभावत्थाय गण्हि ततो सक्को चिन्तेसि “कण्हपण्डितो वरं गण्हन्तो अतिविय अनवज्जे वरे गण्हि, एतेसु वरेसु गुणदोसं एतमेव पुच्छिस्सामी”ति. अथ नं पुच्छन्तो पञ्चमं गाथमाह–
15. “किंनु कोधे वा दोसे वा, लोभे स्नेहे च ब्राह्मण;
आदीनवं त्वं पस्ससि, तं मे अक्खाहि पुच्छितो”ति.
तस्सत्थो– ब्राह्मण किं नु खो त्वं कोधे दोसे लोभे स्नेहे च आदीनवं पस्ससि, तं ताव मे पुच्छितो अक्खाहि, न हि मयं एत्थ आदीनवं जानामाति. अथ नं महासत्तो “तेन हि सुणाही”ति वत्वा चतस्सो गाथा अभासि–
16. “अप्पो हुत्वा बहु होति, वड्ढते सो अखन्तिजो;
आसङ्गी बहुपायासो, तस्मा कोधं न रोचये.
17. “दुट्ठस्स फरुसा वाचा, परामासो अनन्तरा;
ततो पाणि ततो दण्डो, सत्थस्स परमा गति;
दोसो कोधसमुट्ठानो, तस्मा दोसं न रोचये.
18. “आलोपसाहसाकारा, निकती वञ्चनानि च;
दिस्सन्ति लोभधम्मेसु, तस्मा लोभं न रोचये.
19. “स्नेहसङ्गथिता गन्था, सेन्ति मनोमया पुथू;
ते भुसं उपतापेन्ति, तस्मा स्नेहं न रोचये”ति.
तत्थ अखन्तिजोति सो अनधिवासकजातिकस्स अखन्तितो जातो कोधो पठमं परित्तो हुत्वा पच्छा बहु होति अपरापरं वड्ढति. तस्स वड्ढनभावो खन्तिवादीजातकेन (जा. 1.4.49 आदयो) चेव चूळधम्मपालजातकेन (जा. 1.5.44 आदयो) च वण्णेतब्बो. अपिच तिस्सामच्चस्सपेत्थ भरियं आदिं कत्वा सब्बं सपरिजनं मारेत्वा पच्छा अत्तनो मारितवत्थु कथेतब्बं. आसङ्गीति आसङ्गकरणो. यस्स उप्पज्जति, तं आसत्तं लग्गितं करोति, तं वत्थुं विस्सज्जेत्वा गन्तुं न देति, निवत्तित्वा अक्कोसनादीनि कारेति. बहुपायासोति बहुना कायिकचेतसिकदुक्खसङ्खातेन उपायासेन किलमथेन समन्नागतो. कोधं निस्साय हि कोधवसेन अरियादीसु कतवीतिक्कमा दिट्ठधम्मे चेव सम्पराये च वधबन्धविप्पटिसारादीनि चेव पञ्चविधबन्धनकम्मकरणादीनि च बहूनि दुक्खानि अनुभवन्तीति कोधो बहुपायासो नाम. तस्माति यस्मा एस एवं अनेकादीनवो, तस्मा कोधं न रोचेमि. दुट्ठस्साति कुज्झनलक्खणेन कोधेन कुज्झित्वा अपरभागे दुस्सनलक्खणेन दोसेन दुट्ठस्स पठमं ताव “अरे, दास, पेस्सा”ति फरुसवाचा निच्छरति, वाचाय अनन्तरा आकड्ढनविकड्ढनवसेन हत्थपरामासो, ततो अनन्तरा उपक्कमनवसेन पाणि पवत्तति, ततो दण्डो, दण्डप्पहारे अतिक्कमित्वा पन एकतोधार-उभतोधारस्स सत्थस्स परमा गति, सब्बपरियन्ता सत्थनिप्फत्ति होति. यदा हि सत्थेन परं जीविता वोरोपेत्वा पच्छा तेनेव सत्थेन अत्तानं जीविता वोरोपेति, तदा दोसो मत्थकप्पत्तो होति. दोसो कोधसमुट्ठानोति यथा अनम्बिलं तक्कं वा कञ्जिकं वा परिणामवसेन परिवत्तित्वा अम्बिलं होति, तं एकजातिकम्पि समानं अम्बिलं अनम्बिलन्ति नाना वुच्चति, तथा पुब्बकाले कोधो परिणमित्वा अपरभागे दोसो होति. सो अकुसलमूलत्तेन एकजातिकोपि समानो कोधो दोसोति नाना वुच्चति. यथा अनम्बिलतो अम्बिलं, एवं सोपि कोधतो समुट्ठातीति कोधसमुट्ठानो. तस्माति यस्मा एवं अनेकादीनवो दोसो, तस्मा दोसम्पि न रोचेमि. आलोपसाहसाकाराति दिवा दिवस्सेव गामं पहरित्वा विलुम्पनानि च आवुधं सरीरे ठपेत्वा “इदं नाम मे देही”ति साहसाकारा च. निकती वञ्चनानि चाति पतिरूपकं दस्सेत्वा परस्स हरणं निकति नाम, सा असुवण्णमेव “सुवण्णन्”ति कूटकहापणं “कहापणो”ति दत्वा परसन्तकग्गहणे दट्ठब्बा. पटिभानवसेन पन उपायकुसलताय परसन्तकग्गहणं वञ्चनं नाम. तस्सेवं पवत्ति दट्ठब्बा– एको किर उजुजातिको गामिकपुरिसो अरञ्ञतो ससकं आनेत्वा नदीतीरे ठपेत्वा न्हायितुं ओतरि. अथेको धुत्तो तं ससकं सीसे कत्वा न्हायितुं ओतिण्णो. इतरो उत्तरित्वा ससकं अपस्सन्तो इतो चितो च विलोकेसि. तमेनं धुत्तो “किं भो विलोकेसी”ति वत्वा “इमस्मिं मे ठाने ससको ठपितो, तं न पस्सामी”ति वुत्ते “अन्धबाल, त्वं न जानासि, ससका नाम नदीतीरे ठपिता पलायन्ति, पस्स अहं अत्तनो ससकं सीसे ठपेत्वाव न्हायामी”ति आह. सो अप्पटिभानताय “एवं भविस्सती”ति पक्कामि. एककहापणेन मिगपोतकं गहेत्वा पुन तं दत्वा द्विकहापणग्घनकस्स मिगस्स गहितवत्थुपेत्थ कथेतब्बं. दिस्सन्ति लोभधम्मेसूति सक्क, इमे आलोपादयो पापधम्मा लोभसभावेसु लोभाभिभूतेसु सत्तेसु दिस्सन्ति. न हि अलुद्धा एवरूपानि कम्मानि करोन्ति. एवं लोभो अनेकादीनवो, तस्मा लोभम्पि न रोचेमि. स्नेहसङ्गथिता गन्थाति आरम्मणेसु अल्लीयनलक्खणेन स्नेहेन सङ्गथिता पुनप्पुनं उप्पादवसेन घटिता सुत्तेन पुप्फानि विय बद्धा नानप्पकारेसु आरम्मणेसु पवत्तमाना अभिज्झाकायगन्था. सेन्ति मनोमया पुथूति ते पुथूसु आरम्मणेसु उप्पन्ना सुवण्णादीहि निब्बत्तानि सुवण्णादिमयानि आभरणादीनि विय मनेन निब्बत्तत्ता मनोमया अभिज्झाकायगन्था तेसु आरम्मणेसु सेन्ति अनुसेन्ति. ते भुसं उपतापेन्तीति ते एवं अनुसयिता बलवतापं जनेन्ता भुसं उपतापेन्ति अतिकिलमेन्ति. तेसं पन भुसं उपतापने “सल्लविद्धोव रुप्पती”ति (सु. नि. 773) गाथाय वत्थु, “पियजातिका हि गहपति, सोकपरिदेवदुक्खदोमनस्सुपायासा पियप्पभुतिका” (म. नि. 2.353), “पियतो जायती सोको”ति-आदीनि (ध. प. 212) सुत्तानि च आहरितब्बानि. अपिच मङ्गलबोधिसत्तस्स दारके दत्वा बलवसोकेन हदयं फलि, वेस्सन्तरबोधिसत्तस्स महन्तं दोमनस्सं उदपादि. एवं पूरितपारमीनं महासत्तानं पेमं उपतापं करोतियेव. अयं स्नेहे आदीनवो, तस्मा स्नेहम्पि न रोचेमीति. सक्को पञ्हविस्सज्जनं सुत्वा “कण्हपण्डित तया इमे पञ्हा बुद्धलीळाय साधुकं कथिता, अतिविय तुट्ठोस्मि ते, अपरम्पि वरं गण्हाही”ति वत्वा दसमं गाथमाह–
20. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसी”ति.
ततो बोधिसत्तो अनन्तरगाथमाह–
21. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
अरञ्ञे मे विहरतो, निच्चं एकविहारिनो;
आबाधा मा उप्पज्जेय्युं, अन्तरायकरा भुसा”ति.
तत्थ अन्तरायकरा भुसाति इमस्स मे तपोकम्मस्स अन्तरायकरा. तं सुत्वा सक्को “कण्हपण्डितो वरं गण्हन्तो न आमिससन्निस्सितं गण्हाति, तपोकम्मनिस्सितमेव गण्हाती”ति चिन्तेत्वा भिय्योसोमत्ताय पसन्नो अपरम्पि वरं ददमानो इतरं गाथमाह–
22. “एतस्मिं ते सुलपिते, पतिरूपे सुभासिते;
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसी”ति.
बोधिसत्तोपि वरग्गहणापदेसेन तस्स धम्मं देसेन्तो ओसानगाथमाह–
23. “वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर;
न मनो वा सरीरं वा, मं-कते सक्क कस्सचि;
कदाचि उपहञ्ञेथ, एतं सक्क वरं वरे”ति.
तत्थ मनो वाति मनोद्वारं वा. सरीरं वाति कायद्वारं वा, वचीद्वारम्पि एतेसं गहणेन गहितमेवाति वेदितब्बं. मं-कतेति मम कारणा. उपहञ्ञेथाति उपघातं आपज्जेय्य अपरिसुद्धं अस्स. इदं वुत्तं होति– सक्क देवराज, मम कारणा मं निस्साय मम अनत्थकामताय कस्सचि सत्तस्स किस्मिञ्चि काले इदं तिविधम्पि कम्मद्वारं न उपहञ्ञेथ, पाणातिपातादीहि दसहि अकुसलकम्मपथेहि विमुत्तं परिसुद्धमेव भवेय्याति. इति महासत्तो छसुपि ठानेसु वरं गण्हन्तो नेक्खम्मनिस्सितमेव गण्हि, जानाति चेस “सरीरं नाम ब्याधिधम्मं, न तं सक्का सक्केन अब्याधिधम्मं कातुन्”ति. सत्तानञ्हि तीसु द्वारेसु परिसुद्धभावो असक्कायत्तोव, एवं सन्तेपि तस्स धम्मदेसनत्थं इमे वरे गण्हि. सक्कोपि तं रुक्खं धुवफलं कत्वा महासत्तं वन्दित्वा सिरसि अञ्जलिं पतिट्ठपेत्वा “अरोगा इधेव वसथा”ति वत्वा सकट्ठानमेव गतो. बोधिसत्तोपि अपरिहीनज्झानो ब्रह्मलोकूपगो अहोसि. सत्था इमं धम्मदेसनं आहरित्वा “आनन्द, पुब्बे मया निवुत्थभूमिप्पदेसो चेसो”ति वत्वा जातकं समोधानेसि– “तदा सक्को अनुरुद्धो अहोसि, कण्हपण्डितो पन अहमेव अहोसिन्”ति.
कण्हजातकवण्णना दुतिया.