नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
खुद्दकनिकाये
जातक-अट्ठकथा
चतुत्थो भागो
10. दसकनिपातो
[439] 1. चतुद्वारजातकवण्णना
चतुद्वारमिदं नगरन्ति इदं सत्था जेतवने विहरन्तो एकं दुब्बचभिक्खुं आरब्भ कथेसि. पच्चुप्पन्नवत्थु नवकनिपातस्स पठमजातके वित्थारितमेव. इध पन सत्था तं भिक्खुं “सच्चं किर त्वं भिक्खु दुब्बचो”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “पुब्बेपि त्वं भिक्खु दुब्बचताय पण्डितानं वचनं अकत्वा खुरचक्कं आपादेसी”ति वत्वा अतीतं आहरि. अतीते कस्सपदसबलस्स काले बाराणसियं असीतिकोटिविभवस्स सेट्ठिनो एको पुत्तो मित्तविन्दको नाम अहोसि. तस्स मातापितरो सोतापन्ना अहेसुं, सो पन दुस्सीलो अस्सद्धो. अथ नं अपरभागे पितरि कालकते माता कुटुम्बं विचारेन्ती आह– “तात, तया दुल्लभं मनुस्सत्तं लद्धं, दानं देहि, सीलं रक्खाहि, उपोसथकम्मं करोहि, धम्मं सुणाही”ति. अम्म, न मय्हं दानादीहि अत्थो, मा मं किञ्चि अवचुत्थ, अहं यथाकम्मं गमिस्सामीति. एवं वदन्तम्पि नं एकदिवसं पुण्णमुपोसथदिवसे माता आह– “तात, अज्ज अभिलक्खितो महा-उपोसथदिवसो, अज्ज उपोसथं समादियित्वा विहारं गन्त्वा सब्बरत्तिं धम्मं सुत्वा एहि, अहं ते सहस्सं दस्सामी”ति. सो “साधू”ति धनलोभेन उपोसथं समादियित्वा भुत्तपातरासो विहारं गन्त्वा दिवसं वीतिनामेत्वा रत्तिं यथा एकम्पि धम्मपदं कण्णं न पहरति, तथा एकस्मिं पदेसे निपज्जित्वा निद्दं ओक्कमित्वा पुनदिवसे पातोव मुखं धोवित्वा गेहं गन्त्वा निसीदि. माता पनस्स “अज्ज मे पुत्तो धम्मं सुत्वा पातोव धम्मकथिकत्थेरं आदाय आगमिस्सती”ति यागुं खादनीयं भोजनीयं पटियादेत्वा आसनं पञ्ञपेत्वा तस्सागमनं पटिमानेन्ती तं एककं आगतं दिस्वा “तात, धम्मकथिको केन न आनीतो”ति वत्वा “न मय्हं धम्मकथिकेन अत्थो”ति वुत्ते “तेन हि यागुं पिवा”ति आह. सो “तुम्हेहि मय्हं सहस्सं पटिस्सुतं, तं ताव मे देथ, पच्छा पिविस्सामी”ति आह. “पिव, तात, पच्छा दस्सामी”ति. “गहेत्वाव पिविस्सामी”ति. अथस्स माता सहस्सभण्डिकं पुरतो ठपेसि. सो यागुं पिवित्वा सहस्सभण्डिकं गहेत्वा वोहारं करोन्तो न चिरस्सेव वीससतसहस्सं उप्पादेसि. अथस्स एतदहोसि– “नावं उपट्ठपेत्वा वोहारं करिस्सामी”ति. सो नावं उपट्ठपेत्वा “अम्म, अहं नावाय वोहारं करिस्सामी”ति आह. अथ नं माता “त्वं तात, एकपुत्तको, इमस्मिं घरे धनम्पि बहु, समुद्दो अनेकादीनवो, मा गमी”ति निवारेसि. सो “अहं गमिस्सामेव, न सक्का मं निवारेतुन्”ति वत्वा “अहं तं, तात, वारेस्सामी”ति मातरा हत्थे गहितो हत्थं विस्सज्जापेत्वा मातरं पहरित्वा पातेत्वा अन्तरं कत्वा गन्त्वा नावाय समुद्दं पक्खन्दि. नावा सत्तमे दिवसे मित्तविन्दकं निस्साय समुद्दपिट्ठे निच्चला अट्ठासि. काळकण्णिसलाका करियमाना मित्तविन्दकस्सेव हत्थे तिक्खत्तुं पति. अथस्स उळुम्पं दत्वा “इमं एकं निस्साय बहू मा नस्सन्तू”ति तं समुद्दपिट्ठे खिपिंसु. तावदेव नावा जवेन महासमुद्दं पक्खन्दि. सोपि उळुम्पे निपज्जित्वा एकं दीपकं पापुणि. तत्थ फलिकविमाने चतस्सो वेमानिकपेतियो अद्दस. ता सत्ताहं दुक्खं अनुभवन्ति, सत्ताहं सुखं सो ताहि सद्धिं सत्ताहं दिब्बसम्पत्तिं अनुभवि. अथ नं ता दुक्खानुभवनत्थाय गच्छमाना “सामि, मयं सत्तमे दिवसे आगमिस्साम, याव मयं आगच्छाम, ताव अनुक्कण्ठमानो इधेव वसा”ति वत्वा अगमंसु. सो तण्हावसिको हुत्वा तस्मिंयेव फलके निपज्जित्वा पुन समुद्दपिट्ठेन गच्छन्तो अपरं दीपकं पत्वा तत्थ रजतविमाने अट्ठ वेमानिकपेतियो दिस्वा एतेनेव उपायेन अपरस्मिं दीपके मणिविमाने सोळस, अपरस्मिं दीपके कनकविमाने द्वत्तिंस वेमानिकपेतियो दिस्वा ताहि सद्धिं दिब्बसम्पत्तिं अनुभवित्वा तासम्पि दुक्खं अनुभवितुं गतकाले पुन समुद्दपिट्ठेन गच्छन्तो एकं पाकारपरिक्खित्तं चतुद्वारं नगरं अद्दस. उस्सदनिरयो किरेस, बहूनं नेरयिकसत्तानं कम्मकरणानुभवनट्ठानं मित्तविन्दकस्स अलङ्कतपटियत्तनगरं विय हुत्वा उपट्ठासि. सो “इमं नगरं पविसित्वा राजा भविस्सामी”ति चिन्तेत्वा खुरचक्कं उक्खिपित्वा सीसे पच्चमानं नेरयिकसत्तं अद्दस. अथस्स तं तस्स सीसे खुरचक्कं पदुमं विय हुत्वा उपट्ठासि. उरे पञ्चङ्गिकबन्धनं उरच्छदपसाधनं हुत्वा सीसतो गलन्तं लोहितं लोहितचन्दनविलेपनं विय हुत्वा परिदेवनसद्दो मधुरसरो गीतसद्दो विय हुत्वा उपट्ठासि. सो तस्स सन्तिकं गन्त्वा “भो पुरिस, चिरं तया पदुमं धारितं, देहि मे एतन्”ति आह. “सम्म, नयिदं पदुमं, खुरचक्कं एतन्”ति. “त्वं मय्हं अदातुकामताय एवं वदसी”ति. नेरयिकसत्तो चिन्तेसि “मय्हं कम्मं खीणं भविस्सति, इमिनापि मया विय मातरं पहरित्वा आगतेन भवितब्बं, दस्सामिस्स खुरचक्कन्”ति. अथ नं “एहि भो, गण्ह इमन्”ति वत्वा खुरचक्कं तस्स सीसे खिपि, तं तस्स मत्थकं पिसमानं भस्सि. तस्मिं खणे मित्तविन्दको तस्स खुरचक्कभावं ञत्वा “तव खुरचक्कं गण्ह, तव खुरचक्कं गण्हा”ति वेदनाप्पत्तो परिदेवि, इतरो अन्तरधायि. तदा बोधिसत्तो रुक्खदेवता हुत्वा महन्तेन परिवारेन उस्सदचारिकं चरमानो तं ठानं पापुणि. मित्तविन्दको तं ओलोकेत्वा “सामि देवराज, इदं मं चक्कं सण्हकरणियं विय तिलानि पिसमानं ओतरति, किं नु खो मया पापं पकतन्”ति पुच्छन्तो द्वे गाथा अभासि–
1. “चतुद्वारमिदं नगरं, आयसं दळ्हपाकारं;
ओरुद्धपटिरुद्धोस्मि, किं पापं पकतं मया.
2. “सब्बे अपिहिता द्वारा, ओरुद्धोस्मि यथा दिजो;
किमाधिकरणं यक्ख, चक्काभिनिहतो अहन्”ति.
तत्थ दळ्हपाकारन्ति थिरपाकारं. “दळ्हतोरणन्”तिपि पाठो, थिरद्वारन्ति अत्थो. ओरुद्धपटिरुद्धोस्मीति अन्तो कत्वा समन्ता पाकारेन रुद्धो, पलायनट्ठानं न पञ्ञायति. किं पापं पकतन्ति किं नु खो मया पापकम्मं कतं. अपिहिताति थकिता. यथा दिजोति पञ्जरे पक्खित्तो सकुणो विय. किमाधिकरणन्ति किं कारणं. चक्काभिनिहतोति चक्केन अभिनिहतो. अथस्स देवराजा कारणं कथेतुं छ गाथा अभासि–
3. “लद्धा सतसहस्सानि, अतिरेकानि वीसति;
अनुकम्पकानं ञातीनं, वचनं सम्म नाकरि.
4. “लङ्घिं समुद्दं पक्खन्दि, सागरं अप्पसिद्धिकं;
चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस.
5. “सोळसाहि च बात्तिंस, अतिच्छं चक्कमासदो;
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके.
6. “उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी;
ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो.
7. “बहुभण्डं अवहाय, मग्गं अप्पटिवेक्खिय;
येसञ्चेतं असङ्खातं, ते होन्ति चक्कधारिनो.
8. “कम्मं समेक्खे विपुलञ्च भोगं, इच्छं न सेवेय्य अनत्थसंहितं;
करेय्य वाक्यं अनुकम्पकानं, तं तादिसं नातिवत्तेय्य चक्कन्”ति.
तत्थ लद्धा सतसहस्सानि, अतिरेकानि वीसतीति त्वं उपोसथं कत्वा मातु सन्तिका सहस्सं गहेत्वा वोहारं करोन्तो सतसहस्सानि च अतिरेकानि वीसतिसहस्सानि लभित्वा. नाकरीति तेन धनेन असन्तुट्ठो नावाय समुद्दं पविसन्तो समुद्दे आदीनवञ्च कथेत्वा मातुया वारियमानोपि अनुकम्पकानं ञातीनं वचनं न करोसि, सोतापन्नं मातरं पहरित्वा अन्तरं कत्वा निक्खन्तोयेवासीति दीपेति. लङ्घिन्ति नावं उल्लङ्घनसमत्थं. पक्खन्दीति पक्खन्दोसि. अप्पसिद्धिकन्ति मन्दसिद्धिं विनासबहुलं. चतुब्भि अट्ठाति अथ नं निस्साय ठिताय नावाय फलकं दत्वा समुद्दे खित्तोपि त्वं मातरं निस्साय एकदिवसं कतस्स उपोसथकम्मस्स निस्सन्देन फलिकविमाने चतस्सो इत्थियो लभित्वा ततो रजतविमाने अट्ठ, मणिविमाने सोळस, कनकविमाने द्वत्तिंस अधिगतोसीति. अतिच्छं चक्कमासदोति अथ त्वं यथालद्धेन असन्तुट्ठो “अत्र उत्तरितरं लभिस्सामी”ति एवं लद्धं लद्धं अतिक्कमनलोभसङ्खाताय अतिच्छाय समन्नागतत्ता अतिच्छो पापपुग्गलो तस्स उपोसथकम्मस्स खीणत्ता द्वत्तिंस इत्थियो अतिक्कमित्वा इमं पेतनगरं आगन्त्वा तस्स मातुपहारदान-अकुसलस्स निस्सन्देन इदं खुरचक्कं सम्पत्तोसि. “अत्रिच्छन्”तिपि पाठो, अत्र अत्र इच्छमानोति अत्थो. “अत्रिच्छा”तिपि पाठो, अत्रिच्छायाति अत्थो. भमतीति तस्स ते इच्छाहतस्स पोसस्स इदं चक्कं मत्थकं पिसमानं इदानि कुम्भकारचक्कं विय मत्थके भमतीति अत्थो. ये च तं अनुगिज्झन्तीति तण्हा नामेसा गच्छन्ती उपरूपरि विसाला होति, समुद्दो विय च दुप्पूरा, रूपादीसु तस्स तस्स इच्छन-इच्छाय विसटगामिनी, तं एवरूपं तण्हं ये च अनुगिज्झन्ति गिद्धा गधिता हुत्वा पुनप्पुनं अल्लीयन्ति. ते होन्ति चक्कधारिनोति ते एवं पच्चन्ता खुरचक्कं धारेन्ति. बहुभण्डन्ति मातापितूनं सन्तकं बहुधनं ओहाय. मग्गन्ति गन्तब्बं अप्पसिद्धिकं समुद्दमग्गं अपच्चवेक्खित्वा यथा त्वं पटिपन्नो, एवमेव अञ्ञेसम्पि येसञ्चेतं असङ्खातं अवीमंसितं, ते यथा त्वं तथेव तण्हावसिका हुत्वा धनं पहाय गमनमग्गं अनपेक्खित्वा पटिपन्ना चक्कधारिनो होन्ति. कम्मं समेक्खेति तस्मा पण्डितो पुरिसो अत्तना कत्तब्बकम्मं “सदोसं नु खो, निद्दोसन्”ति समेक्खेय्य पच्चवेक्खेय्य. विपुलञ्च भोगन्ति अत्तनो धम्मलद्धं धनरासिम्पि समेक्खेय्य. नातिवत्तेय्याति तं तादिसं पुग्गलं इदं चक्कं न अतिवत्तेय्य नावत्थरेय्य. “नातिवत्तेती”तिपि पाठो, नावत्थरतीति अत्थो. तं सुत्वा मित्तविन्दको “इमिना देवपुत्तेन मया कतकम्मं तथतो ञातं, अयं मय्हं पच्चनपमाणम्पि जानिस्सति, पुच्छामि नन्”ति चिन्तेत्वा नवमं गाथमाह–
9. “कीवचिरं नु मे यक्ख, चक्कं सिरसि ठस्सति;
कति वस्ससहस्सानि, तं मे अक्खाहि पुच्छितो”ति.
अथस्स कथेन्तो महासत्तो दसमं गाथमाह–
10. “अतिसरो पच्चसरो, मित्तविन्द सुणोहि मे;
चक्कं ते सिरसि माविद्धं, न तं जीवं पमोक्खसी”ति.
तत्थ अतिसरोति अतिसरीतिपि अतिसरो, अतिसरिस्सतीतिपि अतिसरो. पच्चसरोति तस्सेव वेवचनं. इदं वुत्तं होति– सम्म मित्तविन्दक, सुणोहि मे वचनं, त्वञ्हि अतिदारुणस्स कम्मस्स कतत्ता अतिसरो, तस्स पन न सक्का वस्सगणनाय विपाको पञ्ञापेतुन्ति अपरिमाणं अतिमहन्तं विपाकदुक्खं सरिस्ससि पटिपज्जिस्ससीति अतिसरो. तेन ते “एत्तकानि वस्ससहस्सानी”ति वत्तुं न सक्कोमि. सिरसिमाविद्धन्ति यं पन ते इदं चक्कं सिरस्मिं आविद्धं कुम्भकारचक्कमिव भमति. न तं जीवं पमोक्खसीति तं त्वं याव ते कम्मविपाको न खीयति, ताव जीवमानो न पमोक्खसि, कम्मविपाके पन खीणे इदं चक्कं पहाय यथाकम्मं गमिस्ससीति. इदं वत्वा देवपुत्तो अत्तनो देवट्ठानमेव गतो, इतरोपि महादुक्खं पटिपज्जि. सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा मित्तविन्दको अयं दुब्बचभिक्खु अहोसि, देवराजा पन अहमेव अहोसिन्”ति.
चतुद्वारजातकवण्णना पठमा.