[17] 7. मालुतजातकवण्णना
काळे वा यदि वा जुण्हेति इदं सत्था जेतवने विहरन्तो द्वे वुड्ढपब्बजिते आरब्भ कथेसि. ते किर कोसलजनपदे एकस्मिं अरञ्ञावासे वसन्ति. एको काळत्थेरो नाम, एको जुण्हत्थेरो नाम. अथेकदिवसं जुण्हो काळं पुच्छि “भन्ते काळ, सीतं नाम कस्मिं काले होती”ति. सो “काळे होती”ति आह. अथेकदिवसं काळो जुण्हं पुच्छि– “भन्ते जुण्ह, सीतं नाम कस्मिं काले होती”ति. सो “जुण्हे होती”ति आह. ते उभोपि अत्तनो कङ्खं छिन्दितुं असक्कोन्ता सत्थु सन्तिकं गन्त्वा सत्थारं वन्दित्वा “भन्ते, सीतं नाम कस्मिं काले होती”ति पुच्छिंसु. सत्था तेसं कथं सुत्वा “पुब्बेपि अहं, भिक्खवे, तुम्हाकं इमं पञ्हं कथेसिं, भवसङ्खेपगतत्ता पन न सल्लक्खयित्था”ति वत्वा अतीतं आहरि. अतीते एकस्मिं पब्बतपादे सीहो च ब्यग्घो च द्वे सहाया एकिस्सायेव गुहाय वसन्ति. तदा बोधिसत्तोपि इसिपब्बज्जं पब्बजित्वा तस्मिंयेव पब्बतपादे वसति. अथेकदिवसं तेसं सहायकानं सीतं निस्साय विवादो उदपादि. ब्यग्घो “काळेयेव सीतं होती”ति आह. सीहो “जुण्हेयेव सीतं होती”ति आह. ते उभोपि अत्तनो कङ्खं छिन्दितुं असक्कोन्ता बोधिसत्तं पुच्छिंसु. बोधिसत्तो इमं गाथमाह–
17. “काळे वा यदि वा जुण्हे, यदा वायति मालुतो;
वातजानि हि सीतानि, उभोत्थमपराजिता”ति.
तत्थ काळे वा यदि वा जुण्हेति काळपक्खे वा जुण्हपक्खे वा. यदा वायति मालुतोति यस्मिं समये पुरत्थिमादिभेदो वातो वायति, तस्मिं समये सीतं होति. किंकारणा? वातजानि हि सीतानि, यस्मा वाते विज्जन्तेयेव सीतानि होन्ति, काळपक्खो वा जुण्हपक्खो वा एत्थ अपमाणन्ति वुत्तं होति. उभोत्थमपराजिताति उभोपि तुम्हे इमस्मिं पञ्हे अपराजिताति. एवं बोधिसत्तो ते सहायके सञ्ञापेसि. सत्थापि “भिक्खवे, पुब्बेपि मया तुम्हाकं अयं पञ्हो कथितो”ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने द्वेपि थेरा सोतापत्तिफले पतिट्ठहिंसु. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा ब्यग्घो काळो अहोसि, सीहो जुण्हो, पञ्हविस्सज्जनकतापसो पन अहमेव अहोसिन्”ति.
मालुतजातकवण्णना सत्तमा.