[16] 6. तिपल्लत्थमिगजातकवण्णना

मिगं तिपल्लत्थन्ति इदं सत्था कोसम्बियं बदरिकारामे विहरन्तो सिक्खाकामं राहुलत्थेरं आरब्भ कथेसि. एकस्मिञ्हि काले सत्थरि आळविनगरं उपनिस्साय अग्गाळवे चेतिये विहरन्ते बहू उपासका उपासिका भिक्खू भिक्खुनियो च विहारं धम्मस्सवनत्थाय गच्छन्ति, दिवा धम्मस्सवनं होति. गच्छन्ते पन काले उपासिकायो भिक्खुनियो च न गच्छिंसु, भिक्खू चेव उपासका च अहेसुं. ततो पट्ठाय रत्तिं धम्मस्सवनं जातं. धम्मस्सवनपरियोसाने थेरा भिक्खू अत्तनो अत्तनो वसनट्ठानानि गच्छन्ति. दहरा सामणेरा च उपासकेहि सद्धिं उपट्ठानसालायं सयन्ति. तेसु निद्दं उपगतेसु एकच्चे घुरुघुरुपस्सासा काकच्छमाना दन्ते खादन्ता निपज्जिंसु, एकच्चे मुहुत्तं निद्दायित्वा उट्ठहिंसु. ते तं विप्पकारं दिस्वा भगवतो आरोचेसुं. भगवा “यो पन भिक्खु अनुपसम्पन्नेन सहसेय्यं कप्पेय्य पाचित्तियन्”ति (पाचि. 49) सिक्खापदं पञ्ञपेत्वा कोसम्बिं अगमासि.
तत्थ भिक्खू आयस्मन्तं राहुलं आहंसु– “आवुसो राहुल, भगवता सिक्खापदं पञ्ञत्तं, इदानि त्वं अत्तनो वसनट्ठानं जानाही”ति. पुब्बे पन ते भिक्खू भगवति च गारवं तस्स चायस्मतो सिक्खाकामतं पटिच्च तं अत्तनो वसनट्ठानं आगतं अतिविय सङ्गण्हन्ति, खुद्दकमञ्चकं पञ्ञपेत्वा उस्सीसककरणत्थाय चीवरं देन्ति. तं दिवसं पन सिक्खापदभयेन वसनट्ठानम्पि न अदंसु. राहुलभद्दोपि “पिता मे”ति दसबलस्स वा, “उपज्झायो मे”ति धम्मसेनापतिनो वा, “आचरियो मे”ति महामोग्गल्लानस्स वा, “चूळपिता मे”ति आनन्दत्थेरस्स वा सन्तिकं अगन्त्वा दसबलस्स वळञ्जनवच्चकुटिं ब्रह्मविमानं पविसन्तो विय पविसित्वा वासं कप्पेसि. बुद्धानञ्हि वळञ्जनकुटियं द्वारं सुपिहितं होति, गन्धपरिभण्डकता भूमि, गन्धदाममालादामानि ओसारितानेव होन्ति, सब्बरत्तिं दीपो झायति. राहुलभद्दो पन न तस्सा कुटिया इमं सम्पत्तिं पटिच्च तत्थ वासं उपगतो, भिक्खूहि पन “वसनट्ठानं जानाही”ति वुत्तत्ता ओवादगारवेन सिक्खाकामताय तत्थ वासं उपगतो. अन्तरन्तरा हि भिक्खू तं आयस्मन्तं दूरतोव आगच्छन्तं दिस्वा तस्स वीमंसनत्थाय मुट्ठिसम्मज्जनिं वा कचवरछड्डनकं वा बहि खिपित्वा तस्मिं आगते “आवुसो, इमं केन छड्डितन्”ति वदन्ति. तत्थ केहिचि “राहुलो इमिना मग्गेन गतो”ति वुत्ते सो आयस्मा “नाहं, भन्ते, एतं जानामी”ति अवत्वाव तं पटिसामेत्वा “खमथ मे, भन्ते”ति खमापेत्वा गच्छति. एवमेस सिक्खाकामो.
सो तं सिक्खाकामतंयेव पटिच्च तत्थ वासं उपगतो. अथ सत्था पुरे-अरुणंयेव वच्चकुटिद्वारे ठत्वा उक्कासि, सोपायस्मा उक्कासि. “को एसो”ति? “अहं राहुलो”ति निक्खमित्वा वन्दि. “कस्मा त्वं राहुल इध निपन्नोसी”ति? “वसनट्ठानस्स अभावतो”. “पुब्बे हि, भन्ते, भिक्खू मम सङ्गहं करोन्ति, इदानि अत्तनो आपत्तिभयेन वसनट्ठानं न देन्ति, स्वाहं ‘इदं अञ्ञेसं असङ्घट्टनट्ठानन्’ति इमिना कारणेन इध निपन्नोस्मीति. अथ भगवतो “राहुलं ताव भिक्खू एवं परिच्चजन्ति, अञ्ञे कुलदारके पब्बाजेत्वा किं करिस्सन्ती”ति धम्मसंवेगो उदपादि.
अथ भगवा पातोव भिक्खू सन्निपातापेत्वा धम्मसेनापतिं पुच्छि “जानासि पन त्वं, सारिपुत्त, अज्ज कत्थचि राहुलस्स वुत्थभावन्”ति? “न जानामि, भन्ते”ति. “सारिपुत्त, अज्ज राहुलो वच्चकुटियं वसि, सारिपुत्त, तुम्हे राहुलं एवं परिच्चजन्ता अञ्ञे कुलदारके पब्बाजेत्वा किं करिस्सथ? एवञ्हि सन्ते इमस्मिं सासने पब्बजिता न पतिट्ठा भविस्सन्ति, इतो दानि पट्ठाय अनुपसम्पन्नेन एकं द्वे दिवसे अत्तनो सन्तिके वसापेत्वा ततियदिवसे तेसं वसनट्ठानं ञत्वा बहि वासेथा”ति इमं अनुपञ्ञत्तिं कत्वा पुन सिक्खापदं पञ्ञपेसि.
तस्मिं समये धम्मसभायं सन्निसिन्ना भिक्खू राहुलस्स गुणकथं कथेन्ति “पस्सथावुसो, याव सिक्खाकामो वतायं राहुलो, ‘तव वसनट्ठानं जानाही’ति वुत्तो नाम ‘अहं दसबलस्स पुत्तो, तुम्हाकं सेनासनस्मा तुम्हेयेव निक्खमथा’ति एकं भिक्खुम्पि अप्पटिप्फरित्वा वच्चकुटियं वासं कप्पेसी”ति. एवं तेसु कथयमानेसु सत्था धम्मसभं गन्त्वा अलङ्कतासने निसीदित्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति आह. “भन्ते, राहुलस्स सिक्खाकामकथाय, न अञ्ञाय कथाया”ति. सत्था “न, भिक्खवे, राहुलो इदानेव सिक्खाकामो, पुब्बे तिरच्छानयोनियं निब्बत्तोपि सिक्खाकामोयेवा”ति वत्वा अतीतं आहरि.
अतीते राजगहे एको मगधराजा रज्जं कारेसि. तदा बोधिसत्तो मिगयोनियं निब्बत्तित्वा मिगगणपरिवुतो अरञ्ञे वसति. अथस्स भगिनी अत्तनो पुत्तकं उपनेत्वा “भातिक, इमं ते भागिनेय्यं मिगमायं सिक्खापेही”ति आह. बोधिसत्तो “साधू”ति पटिस्सुणित्वा “गच्छ, तात, असुकवेलाय नाम आगन्त्वा सिक्खेय्यासी”ति आह. सो मातुलेन वुत्तवेलं अनतिक्कमित्वा तं उपसङ्कमित्वा मिगमायं सिक्खि. सो एकदिवसं वने विचरन्तो पासेन बद्धो बद्धरवं रवि, मिगगणो पलायित्वा “पुत्तो ते पासेन बद्धो”ति तस्स मातुया आरोचेसि. सा भातु सन्तिकं गन्त्वा “भातिक, भागिनेय्यो ते मिगमायं सिक्खापितो”ति पुच्छि. बोधिसत्तो “मा त्वं पुत्तस्स किञ्चि पापकं आसङ्कि, सुग्गहिता तेन मिगमाया, इदानि तं हासयमानो आगच्छिस्सती”ति वत्वा इमं गाथमाह–
16. “मिगं तिपल्लत्थमनेकमायं, अट्ठक्खुरं अड्ढरत्तापपायिं;
एकेन सोतेन छमास्ससन्तो, छहि कलाहितिभोति भागिनेय्यो”ति.
तत्थ मिगन्ति भागिनेय्यमिगं. तिपल्लत्थन्ति पल्लत्थं वुच्चति सयनं, उभोहि पस्सेहि उजुकमेव च निपन्नकवसेनाति तीहाकारेहि पल्लत्थं अस्स, तीणि वा पल्लत्थानि अस्साति तिपल्लत्थो, तं तिपल्लत्थं. अनेकमायन्ति बहुमायं बहुवञ्चनं. अट्ठक्खुरन्ति एकेकस्मिं पादे द्विन्नं द्विन्नं वसेन अट्ठहि खुरेहि समन्नागतं. अड्ढरत्तापपायिन्ति पुरिमयामं अतिक्कमित्वा मज्झिमयामे अरञ्ञतो आगम्म पानीयस्स पिवनतो अड्ढरत्ते आपं पिवतीति अड्ढरत्तापपायी. तं अड्ढरत्ते अपायिन्ति अत्थो. मम भागिनेय्यं मिगं अहं साधुकं मिगमायं उग्गण्हापेसिं. कथं? यथा एकेन सोतेन छमास्ससन्तो, छहि कलाहितिभोति भागिनेय्योति. इदं वुत्तं होति– अहञ्हि तव पुत्तं तथा उग्गण्हापेसिं, यथा एकस्मिं उपरिमनासिकासोते वातं सन्निरुम्भित्वा पथविया अल्लीनेन एकेन हेट्ठिमसोतेन तत्थेव छमायं अस्ससन्तो छहि कलाहि लुद्दकं अतिभोति, छहि कोट्ठासेहि अज्झोत्थरति वञ्चेतीति अत्थो. कतमाहि छहि? चत्तारो पादे पसारेत्वा एकेन पस्सेन सेय्याय, खुरेहि तिणपंसुखणनेन, जिव्हानिन्नामनेन उदरस्स उद्धुमातभावकरणेन, उच्चारपस्सावविस्सज्जनेन, वातसन्निरुम्भनेनाति.
अपरो नयो– पादेन पंसुं गहेत्वा अभिमुखाकड्ढनेन, पटिपणामनेन, उभोसु पस्सेसु सञ्चरणेन, उदरं उद्धं पक्खिपनेन, अधो अवक्खिपनेनाति इमाहि छहि कलाहि यथा अतिभोति, “मतो अयन्”ति सञ्ञं उप्पादेत्वा वञ्चेति, एवं तं मिगमायं उग्गण्हापेसिन्ति दीपेति.
अपरो नयो– तथा नं उग्गण्हापेसिं, यथा एकेन सोतेन छमास्ससन्तो छहि कलाहिति द्वीसुपि नयेसु दस्सितेहि छहि कारणेहि कलाहिति कलायिस्सति, लुद्दं वञ्चेस्सतीति अत्थो. भोतीति भगिनिं आलपति. भागिनेय्योति एवं छहि कारणेहि वञ्चनकं भागिनेय्यं निद्दिसति. एवं बोधिसत्तो भागिनेय्यस्स मिगमायाय साधुकं उग्गहितभावं दस्सेन्तो भगिनिं समस्सासेति.
सोपि मिगपोतको पासे बद्धो अविप्फन्दित्वायेव भूमियं महाफासुकपस्सेन पादे पसारेत्वा निपन्नो पादानं आसन्नट्ठाने खुरेहेव पहरित्वा पंसुञ्च तिणानि च उप्पाटेत्वा उच्चारपस्सावं विस्सज्जेत्वा सीसं पातेत्वा जिव्हं निन्नामेत्वा सरीरं खेळकिलिन्नं कत्वा वातग्गहणेन उदरं उद्धुमातकं कत्वा अक्खीनि परिवत्तेत्वा हेट्ठा नासिकासोतेन वातं सञ्चरापेन्तो उपरिमनासिकासोतेन वातं सन्निरुम्भित्वा सकलसरीरं थद्धभावं गाहापेत्वा मताकारं दस्सेसि. नीलमक्खिकापि नं सम्परिवारेसुं, तस्मिं तस्मिं ठाने काका निलीयिंसु. लुद्दो आगन्त्वा उदरं हत्थेन पहरित्वा “अतिपातोव बद्धो भविस्सति, पूतिको जातो”ति तस्स बन्धनरज्जुकं मोचेत्वा “एत्थेवदानि नं उक्कन्तित्वा मंसं आदाय गमिस्सामी”ति निरासङ्को हुत्वा साखापलासं गहेतुं आरद्धो. मिगपोतकोपि उट्ठाय चतूहि पादेहि ठत्वा कायं विधुनित्वा गीवं पसारेत्वा महावातेन छिन्नवलाहको विय वेगेन मातु सन्तिकं अगमासि.
सत्थापि “न, भिक्खवे, राहुलो इदानेव सिक्खाकामो, पुब्बेपि सिक्खाकामोयेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा भागिनेय्यमिगपोतको राहुलो अहोसि, माता उप्पलवण्णा, मातुलमिगो पन अहमेव अहोसिन्”ति.

तिपल्लत्थमिगजातकवण्णना छट्ठा.