सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
तत्थ तत्थाति सच्चपारमियं. अद्वेज्झवचनोति अवितथवचनो. ओसधी नामाति ओसधीतारका, ओसधगहणे ओसधीतारकं उदितं दिस्वा ओसधं गण्हन्ति. तस्मा ओसधीतारकाति वुच्चति. तुलाभूताति पमाणभूता. सदेवकेति सदेवकस्स लोकस्स. समयेति वस्ससमये. उतुवस्सेति हेमन्तगिम्हेसु. समये उतुवट्टेतिपि पाठो. तस्स समयेति गिम्हे. उतुवट्टेति हेमन्ते च वस्साने चाति अत्थो. न वोक्कमति वीथितोति तं तं उतुम्हि अत्तनो गमनवीथितो न वोक्कमति न विगच्छति, छ मासे पच्छिमं दिसं गच्छति, छ मासे पुब्बं दिसं गच्छतीति. अथ वा ओसधी नामाति सिङ्गिवेरपिप्फलिमरिचादिकं ओसधं. न वोक्कमतीति यं यं फलदानसमत्थं ओसधं, तं तं फलदानं ओक्कम्म अत्तनो फलं अदत्वा न निवत्तति. वीथितोति गमनवीथितो, पित्तहरो पित्तं हरतेव, वातहरो वातं हरतेव, सेम्हहरो सेम्हं हरतेवाति अत्थो. सेसमेत्थापि उत्तानमेवाति. अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिम्पि उपधारयतो अट्ठमं अधिट्ठानपारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय अधिट्ठानपारमिम्पि पूरेय्यासि, यं अधिट्ठासि, तस्मिं अधिट्ठाने निच्चलो भवेय्यासि, यथा पब्बतो नाम सब्बदिसासु वाते पहरन्तेपि न कम्पति न चलति, अत्तनो ठानेयेव तिट्ठति, एवमेव त्वम्पि अत्तनो अधिट्ठाने निच्चलो होन्तोव बुद्धो भविस्ससीति अट्ठमं अधिट्ठानपारमिं दळ्हं कत्वा अधिट्ठासीति. तेन वुत्तं 150. न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
151. विचिनन्तो तदा दक्खिं, अट्ठमं अधिट्ठानपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
152. इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.
153. यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.
154. तत्थेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;
अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
तत्थ सेलोति सिलामयो. अचलोति निच्चलो सुप्पतिट्ठितोति अचलत्ताव सुट्ठु पतिट्ठितो. यथापि पब्बतो अचलो, निखातो सुप्पतिट्ठितोतिपि पाठो. भुसवातेहीति बलववातेहि. सकट्ठानेवाति अत्तनो ठानेयेव, यथाठितट्ठानेयेवाति अत्थो. सेसमेत्थापि उत्तानमेवाति. अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिम्पि उपधारयतो नवमं मेत्तापारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय मेत्तापारमिं पूरेय्यासि, हितेसुपि अहितेसुपि एकचित्तोव भवेय्यासि. यथापि उदकं नाम पापजनस्सपि कल्याणजनस्सपि सीतभावं एकसदिसं कत्वा फरति, एवमेव त्वम्पि सब्बसत्तेसु मेत्तचित्तेन एकचित्तोव हुत्वा बुद्धो भविस्ससीति नवमं मेत्तापारमिं दळ्हं कत्वा अधिट्ठासीति. तेन वुत्तं 155. न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
156. विचिनन्तो तदा दक्खिं, नवमं मेत्तापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
157. इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;
मेत्ताय असमो होति, यदि बोधिं पत्तुमिच्छसि.
158. यथापि उदकं नाम, कल्याणे पापके जने;
समं फरति सीतेन, पवाहेति रजोमलं.
159. तथेव त्वं हिताहिते, समं मेत्ताय भावय;
मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
तत्थ असमो होहीति मेत्ताभावनाय असदिसो होहि. तत्थ त्वं समसमो होहीतिपि पाठो, सो उत्तानत्थोव. समन्ति तुल्यं. फरतीति फुसति. पवाहेतीति विसोधेति. रजोति आगन्तुकरजं. मलन्ति सरीरे उट्ठितं सेदमलादिं. रजमलन्तिपि पाठो, सोयेवत्थो. हिताहितेति हिते च अहिते च, मित्ते च अमित्ते चाति अत्थो. मेत्ताय भावयाति मेत्तं भावय वड्ढेहि. सेसमेत्थापि उत्तानमेवाति. अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिम्पि उपधारयतो दसमं उपेक्खापारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय उपेक्खापारमिं परिपूरेय्यासि, सुखेपि दुक्खेपि मज्झत्तोव भवेय्यासि. यथापि पथवी नाम सुचिम्पि असुचिम्पि च पक्खिपमाने मज्झत्ताव होति, एवमेव त्वम्पि सुखदुक्खेसु मज्झत्तोव होन्तो बुद्धो भविस्ससीति दसमं उपेक्खापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं 160. न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
161. विचिनन्तो तदा दक्खिं, दसमं उपेक्खापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
162. इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;
तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.
163. यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;
उपेक्खति उभोपेते, कोपानुनयवज्जिता.
164. तथेव त्वं सुखदुक्खे, तुलाभूतो सदा भव;
उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
तत्थ तुलाभूतोति मज्झत्तभावे ठितो यथा तुलाय दण्डो समं तुलितो समं तिट्ठति, न नमति न उन्नमति, एवमेव त्वम्पि सुखदुक्खेसु तुलासदिसो हुत्वा सम्बोधिं पापुणिस्ससि. कोपानुनयवज्जिताति पटिघानुरोधवज्जिता. दयाकोपविवज्जितातिपि पाठो, सोयेवत्थो. सेसं खन्तिपारमियं वुत्तनयेनेव वेदितब्बं. ततो सुमेधपण्डितो इमे दस पारमिधम्मे विचिनित्वा ततो परं चिन्तेसि इमस्मिं लोके बोधिसत्तेहि परिपूरेतब्बा बोधिपाचना बुद्धत्तकरा धम्मा एत्तकायेव, न इतो भिय्यो, इमा पन पारमियो उद्धं आकासेपि नत्थि, न हेट्ठा पथवियम्पि, न पुरत्थिमादीसु दिसासुपि अत्थि, मय्हंयेव पन हदयमंसन्तरेयेव पतिट्ठिताति. एवं तासं अत्तनो हदये पतिट्ठितभावं दिस्वा सब्बापि ता दळ्हं कत्वा अधिट्ठाय पुनप्पुनं सम्मसन्तो अनुलोमपटिलोमं सम्मसि, परियन्ते गहेत्वा आदिम्हि पापेसि, आदिम्हि गहेत्वा परियन्ते ठपेसि, मज्झे गहेत्वा उभतो ओसापेसि, उभतो कोटीसु गहेत्वा मज्झे ओसापेसि. बाहिरभण्डपरिच्चागो पारमियो नाम, अङ्गपरिच्चागो उपपारमियो नाम, जीवितपरिच्चागो परमत्थपारमियो नामाति दस पारमियो दस उपपारमियो दस परमत्थपारमियोति समत्तिंस पारमियो यमकतेलं विनिवट्टेन्तो विय सम्मसि. तस्स दस पारमियो सम्मसन्तस्स धम्मतेजेन चतुनहुताधिकद्वियोजनसतसहस्सबहला विपुला अयं महापथवी हत्थिना अक्कन्तनळकलापो विय उप्पीळियमानं उच्छुयन्तं विय च महाविरवं विरवमाना सङ्कम्पि सम्पकम्पि सम्पवेधि. कुलालचक्कं विय तेलयन्तचक्कं विय च परिब्भमि. तेन वुत्तं 165. एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;
ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.
166. इमे धम्मे सम्मसतो, सभावसरसलक्खणे;
धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.
167. चलती रवती पथवी, उच्छुयन्तंव पीळितं;
तेलयन्ते यथा चक्कं, एवं कम्पति मेदनीति.
तत्थ एत्तकायेवाति निद्दिट्ठानं दसन्नं पारमितानं अनूनाधिकभावस्स दस्सनत्थं वुत्तं. ततुद्धन्ति ततो दसपारमीहि उद्धं नत्थि. अञ्ञत्राति अञ्ञं, लक्खणं सद्दसत्थतो गहेतब्बं. ततो दसपारमितो अञ्ञो बुद्धकारकधम्मो नत्थीति अत्थो. तत्थाति तासु दससु पारमीसु. पतिट्ठहाति पतिट्ठ, परिपूरेन्तो तिट्ठाति अत्थो. इमे धम्मेति पारमिधम्मे. सम्मसतोति उपपरिक्खन्तस्स, अनादरत्थे सामिवचनं दट्ठब्बं. सभावसरसलक्खणेति सभावसङ्खातेन सरसलक्खणेन सम्मसन्तस्साति अत्थो. धम्मतेजेनाति पारमिपविचयञाणतेजेन. वसुधाति वसूति रतनं वुच्चति, तं धारेति धीयति वा एत्थाति वसुधा का सा? मेदनी. पकम्पथाति पकम्पित्थ. सुमेधपण्डिते पन पारमियो विचिनन्ते तस्स ञाणतेजेन दससहस्सी पकम्पित्थाति अत्थो. चलतीति छप्पकारा कम्पि. रवतीति नदति विकूजति. उच्छुयन्तंव पीळितन्ति निप्पीळितं उच्छुयन्तं विय. गुळयन्तंव पीळितन्तिपि पाठो, सोयेवत्थो. तेलयन्तेति तेलपीळनयन्ते. यथा चक्कन्ति चक्किकानं महाचक्कयन्तं विय. एवन्ति यथा तेलपीळनचक्कयन्तं परिब्भमति कम्पति, एवं अयं मेदनी कम्पतीति अत्थो. सेसमेत्थ उत्तानमेवाति. एवं महापथविया कम्पमानाय रम्मनगरवासिनो मनुस्सा भगवन्तं परिविसयमाना सण्ठातुं असक्कोन्ता युगन्धरवातब्भाहता महासाला विय मुच्छिता पपतिंसु. घटादीनि कुलालभण्डानि पवट्टेन्तानि अञ्ञमञ्ञं पहरन्तानि चुण्णविचुण्णानि अहेसुं. महाजनो भीततसितो सत्थारं उपसङ्कमित्वा किं नु खो भगवा नागावट्टो अयं, भूतयक्खदेवतासु अञ्ञतरावट्टो वाति न हि मयं एतं जानाम. अपि च खो सब्बोपि अयं महाजनो भयेन उपद्दुतो, किं नु खो इमस्स लोकस्स पापकं भविस्सति, उदाहु कल्याणं, कथेथ नो एतं कारणन्ति पुच्छिंसु. अथ सत्था तेसं कथं सुत्वा तुम्हे मा भायित्थ, मा खो चिन्तयित्थ, नत्थि वो इतोनिदानं भयं, यो सो मया अज्ज सुमेधपण्डितो अनागते गोतमो नाम बुद्धो भविस्सतीति ब्याकतो, सो इदानि पारमियो सम्मसति, तस्स सम्मसन्तस्स धम्मतेजेन सकलदससहस्सी लोकधातु एकप्पहारेन कम्पति चेव विरवति चाति आह. तेन वुत्तं 168. यावता परिसा आसि, बुद्धस्स परिवेसने;
पवेधमाना सा तत्थ, मुच्छिता सेति भूमियं.
169. घटानेकसहस्सानि, कुम्भीनञ्च सता बहू;
सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.
170. उब्बिग्गा तसिता भीता, भन्ता ब्यथितमानसा;
महाजना समागम्म, दीपङ्करमुपागमुं.
171. किं भविस्सति लोकस्स, कल्याणमथ पापकं;
सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.
172. तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;
विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.
173. यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;
एसो सम्मसती धम्मं, पुब्बकं जिनसेवितं.
174. तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;
तेनायं कम्पिता पथवी, दससहस्सी सदेवकेति.
तत्थ यावताति यावतिका. आसीति अहोसि. या तदा परिसा आसीतिपि पाठो, तस्स या तत्थ परिसा ठिता आसीति अत्थो. पवेधमानाति कम्पमाना. साति सा परिसा. तत्थाति तस्मिं परिवेसनट्ठाने. सेतीति सयित्थ. घटाति घटानं, सामि-अत्थे पच्चत्तवचनं, घटानं नेकसहस्सानीति अत्थो. सञ्चुण्णमथिताति चुण्णा चेव मथिता च, मथितसञ्चुण्णाति अत्थो. अञ्ञमञ्ञं पघट्टिताति अञ्ञमञ्ञं पहटा. उब्बिग्गाति उत्रासहदया. तसिताति सञ्जाततासा. भीताति भयभीता. भन्ताति फन्दनमानसा, विब्भन्तचित्ताति अत्थो. सब्बानि पनेतानि अञ्ञमञ्ञवेवचनानि. समागम्माति समागन्त्वा. अयमेव वा पाठो. उपद्दुतोति उपहतो. तं विनोदेहीति तं उपद्दुतभयं विनोदेहि, विनासयाति अत्थो. चक्खुमाति पञ्चहि चक्खूहि चक्खुम. तेसं तदाति ते जने तदा, उपयोगत्थे सामिवचनं. सञ्ञापेसीति ञापेसि बोधेसि. विसत्थाति विस्सत्थचित्ता. मा भाथाति मा भायथ. यमहन्ति यं अहं सुमेधपण्डितं. धम्मन्ति पारमिधम्मं. पुब्बकन्ति पोराणं. जिनसेवितन्ति जिनेहि बोधिसत्तकाले सेवितन्ति अत्थो. बुद्धभूमिन्ति पारमिधम्मं. तेनाति तेन सम्मसनकारणेन. कम्पिताति चलिता. सदेवकेति सदेवके लोके. ततो महाजनो तथागतस्स वचनं सुत्वा हट्ठतुट्ठो मालागन्धविलेपनादीनि आदाय रम्मनगरतो निक्खमित्वा बोधिसत्तं उपसङ्कमित्वा मालागन्धादीहि पूजेत्वा वन्दित्वा पदक्खिणं कत्वा रम्मनगरमेव पाविसि. अथ खो बोधिसत्तो दस पारमियो सम्मसित्वा वीरियं दळ्हं कत्वा अधिट्ठाय निसिन्नासना वुट्ठासि. तेन वुत्तं 175. बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;
सब्बे मं उपसङ्कम्म, पुनापि मं अभिवन्दिसुं.
176. समादियित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;
दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदाति.
तत्थ मनो निब्बायीति महाजनस्स पथविकम्पने उब्बिग्गहदयस्स तत्थ कारणं सुत्वा मनो निब्बायि, सन्तिं अगमासीति अत्थो. जनो निब्बायीतिपि पाठो, सो उत्तानोयेव. समादियित्वाति सम्मा आदियित्वा, समादायाति अत्थो. बुद्धगुणन्ति पारमियो. सेसं उत्तानमेव. अथ खो बोधिसत्तं दयितसब्बसत्तं आसना वुट्ठहन्तं सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा दिब्बेहि मालागन्धादीहि पूजेत्वा अय्य सुमेधतापस, तया अज्ज दीपङ्करदसबलस्स पादमूले महति पत्थना पत्थिता, सा ते अनन्तरायेन समिज्झतु, मा ते तत्थ भयं वा छम्भितत्तं वा अहोसि. सरीरे ते अप्पमत्तकोपि रोगो मा उप्पज्जतु, खिप्पं पारमियो पूरेत्वा सम्मासम्बोधिं पटिविज्झ. यथा पुप्फूपगफलूपगा रुक्खा समये पुप्फन्ति चेव फलन्ति च, तथेव त्वम्पि तं समयं अनतिक्कमित्वा खिप्पं सम्बोधिं फुसस्सूति-आदीनि थुतिमङ्गलानि पयिरुदाहंसु, एवं पयिरुदाहित्वा बोधिसत्तं अभिवादेत्वा अत्तनो अत्तनो देवट्ठानमेव अगमंसु. बोधिसत्तोपि देवताहि अभित्थुतो अहं दस पारमियो पूरेत्वा कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके बुद्धो भविस्सामीति वीरियं दळ्हं कत्वा अधिट्ठाय आकासमब्भुग्गन्त्वा इसिगणवन्तं हिमवन्तं अगमासि. तेन वुत्तं 177. दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;
समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.
178. वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;
महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.
179. सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;
मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.
180. यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;
तथेव त्वं महावीर, बुद्धञाणेहि पुप्फसु.
181. यथा ये केचि सम्बुद्धा, पूरयुं दसपारमी;
तथेव त्वं महावीर, पूरय दसपारमी.
182. यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;
तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.
183. यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;
तथेव त्वं महावीर, धम्मचक्कं पवत्तय.
184. पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;
तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.
185. राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;
तथेव लोका मुच्चित्वा, विरोच सिरिया तुवं.
186. यथा या काचि नदियो, ओसरन्ति महोदधिं;
एवं सदेवका लोका, ओसरन्तु तवन्तिके.
187. तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;
ते धम्मे परिपूरेन्तो, पवनं पाविसी तदाति.
तत्थ दिब्बन्ति मन्दारवपारिच्छत्तकसन्तानकुसेसयादिकं दिब्बकुसुमं देवा मानुसका च मानुसपुप्फं गहेत्वाति अत्थो. समोकिरन्तीति ममोपरि समोकिरिंसूति अत्थो. वुट्ठहन्तस्साति वुट्ठहतो. वेदयन्तीति निवेदयिंसु सञ्ञापेसुं. सोत्थिन्ति सोत्थिभावं. इदानि वेदयिताकारदस्सनत्थं महन्तं पत्थितं तुय्हन्ति-आदि वुत्तं. तया पन, सुमेधपण्डित, महन्तं ठानं पत्थितं, तं यथापत्थितं लभस्सूति अत्थो. सब्बीतियोति एन्तीति ईतियो, सब्बा ईतियो सब्बीतियो, उपद्दवा. विवज्जन्तूति मा होन्तु. सोको रोगो विनस्सतूति सोचनसङ्खातो सोको रुजनसङ्खातो रोगो च विनस्सतु. तेति तव. मा भवन्त्वन्तरायाति मा भवन्तु अन्तराया. फुसाति अधिगच्छ पापुणाहि. बोधिन्ति अरहत्तमग्गञाणं सब्बञ्ञुतञ्ञाणम्पि वट्टति. उत्तमन्ति सेट्ठं सब्बबुद्धगुणदायकत्ता अरहत्तमग्गञाणं उत्तमन्ति वुत्तं. समयेति तस्स तस्स रुक्खस्स पुप्फनसमये सम्पत्तेति अत्थो. पुप्फिनोति पुप्फनका. बुद्धञाणेहीति अट्ठारसहि बुद्धञाणेहि. पुप्फसूति पुप्फस्सु. पूरयुन्ति पूरयिंसु. पूरयाति परिपूरय. बुज्झरेति बुज्झिंसु. जिनबोधियन्ति जिनानं बुद्धानं बोधिया, सब्बञ्ञुबोधिमूलेति अत्थो. पुण्णमायेति पुण्णमासियं. पुण्णमनोति परिपुण्णमनोरथो. राहुमुत्तोति राहुना सोब्भानुना मुत्तो. तापेनाति पतापेन, आलोकेन. लोका मुच्चित्वाति लोकधम्मेहि अलित्तो हुत्वाति अत्थो. विरोचाति विराज. सिरियाति बुद्धसिरिया. ओसरन्तीति महासमुद्दं पविसन्ति. ओसरन्तूति उपगच्छन्तु. तवन्तिकेति तव सन्तिकं. तेहीति देवेहि. थुतप्पसत्थोति थुतो चेव पसत्थो च, थुतेहि वा दीपङ्करादीहि पसत्थोति थुतप्पसत्थो. दस धम्मेति दस पारमिधम्मे. पवनन्ति महावनं, धम्मिकपब्बते महावनं पाविसीति अत्थो. सेसगाथा सु-उत्ताना एवाति.
इति मधुरत्थविलासिनिया बुद्धवंस-अट्ठकथाय
सुमेधपत्थनाकथावण्णना निट्ठिता.