निदानकथा

बाहिरनिदानं

एवं आभतस्स पनस्स इदानि अत्थवण्णना होति, सा पनायं अत्थवण्णना यस्मा दूरेनिदानं अविदूरेनिदानं सन्तिकेनिदानन्ति, इमानि तीणि निदानानि दस्सेत्वाव वण्णिता सुवण्णिता नाम होति. ये च नं सुणन्ति, तेहि समुदागमतो पट्ठाय विञ्ञातत्ता सुविञ्ञाताव होति, तस्मा तानि निदानानि दस्सेत्वाव वण्णयिस्साम.
तत्थ आदितो पट्ठाय ताव तेसं निदानानं परिच्छेदो वेदितब्बो. तत्रायं सङ्खेपतो अत्थदीपना– दीपङ्करदसबलस्स पादमूले कताभिनीहारस्स महासत्तस्स याव वेस्सन्तरत्तभावा चवित्वा तुसितभवने निब्बत्ति, ताव पवत्ता कथा दूरेनिदानं नाम. तुसितभवनतो चवित्वा याव बोधिमण्डे सब्बञ्ञुतञ्ञाणप्पत्ति, ताव पवत्ता कथा अविदूरेनिदानं नाम. “एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे”ति च, “राजगहे विहरति वेळुवने कलन्दकनिवापे”ति च, “वेसालियं विहरति महावने कूटागारसालायन्”ति च एवं महाबोधिमण्डे सब्बञ्ञुतञ्ञाणप्पत्तितो याव परिनिब्बानमञ्चा एतस्मिं अन्तरे भगवा यत्थ यत्थ विहासि, तं तं सन्तिकेनिदानं नामाति वेदितब्बं. एत्तावता सङ्खेपेनेव तिण्णं दूराविदूरसन्तिकेनिदानानं वसेन बाहिरनिदानवण्णना समत्ता होतीति.