10. सुमङ्गलत्थेर-अपदानवण्णना
आहुतिं यिट्ठुकामोति-आदिकं आयस्मतो सुमङ्गलत्थेरस्स अपदानं. अयम्पायस्मा पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि उपचिनन्तो पियदस्सिस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं न्हत्वा एकचीवरं ठितं दिस्वा सोमनस्सप्पत्तो अप्फोटेसि. सो तेन पुञ्ञेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिया अविदूरे अञ्ञतरस्मिं गामके तादिसेन कम्मनिस्सन्देन दलिद्दकुले निब्बत्ति, तस्स सुमङ्गलोति नामं अहोसि. सो वयप्पत्तो खुज्जकासितनङ्गलकुद्दालपरिक्खारो हुत्वा कसिया जीविकं कप्पेसि. सो एकदिवसं रञ्ञा पसेनदिना कोसलेन भगवतो भिक्खुसङ्घस्स च महादाने पवत्तियमाने दानूपकरणानि गहेत्वा आगच्छन्तेहि मनुस्सेहि सद्धिं दधिघटं गहेत्वा आगतो भिक्खूनं सक्कारसम्मानं दिस्वा “इमे समणा सक्यपुत्तिया सुखुमवत्थनिवत्था सुभोजनानि भुञ्जित्वा निवातेसु सेनासनेसु विहरन्ति, यंनूनाहम्पि पब्बजेय्यन्”ति चिन्तेत्वा अञ्ञतरं महाथेरं उपसङ्कमित्वा अत्तनो पब्बजाधिप्पायं निवेदेसि. सो तं करुणायन्तो पब्बाजेत्वा कम्मट्ठानं आचिक्खि. सो अरञ्ञे विहरन्तो एककविहारे निब्बिन्नो उक्कण्ठितो हुत्वा विब्भमितुकामो ञातिगामं गच्छन्तो अन्तरामग्गे कच्छं बन्धित्वा खेत्तं कसन्ते किलिट्ठवत्थनिवत्थे समन्ततो रजोकिण्णसरीरे वातातपेन सुस्सन्ते खेत्तं कस्सके मनुस्से दिस्वा “महन्तं वतिमे सत्ता जीविकनिमित्तं दुक्खं पच्चनुभवन्ती”ति संवेगं पटिलभि. ѱणस्स परिपाकगतत्ता चस्स यथागहितं कम्मट्ठानं उपट्ठासि. सो अञ्ञतरं रुक्खमूलं उपगन्त्वा विवेकं लभित्वा योनिसोमनसिकरोन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. 124. एवं सो पत्त-अरहत्तफलो अत्तनो पुब्बकम्मं सरित्वा सोमनस्सवसेन पुब्बचरितापदानं पकासेन्तो आहुतिं यिट्ठुकामोहन्ति-आदिमाह. तत्थ आहुतिन्ति अन्नपानादि-अनेकविधं पूजासक्कारूपकरणं. यिट्ठुकामोति यजितुकामो, दानं दातुकामो अहं. पटियादेत्वान भोजनन्ति आहारं पटियादेत्वा निप्फादेत्वा. ब्राह्मणे पटिमानेन्तोति पटिग्गाहके सुद्धपब्बजिते परियेसन्तो. विसाले माळके ठितोति परिसुद्धपण्डरपुलिनतलाभिरामे विपुले माळके ठितो. 125-7. अथद्दसासिं सम्बुद्धन्ति-आदीसु महायसं महापरिवारं सब्बलोकं सकलसत्तलोकं विनेतानं विसेसेन नेतारं निब्बानसम्पापकं सयम्भुं सयमेव भूतं अनाचरियकं अग्गपुग्गलं सेट्ठपुग्गलं भगवन्तं भग्यवन्तादिगुणयुत्तं जुतिमन्तं नीलपीतादिपभासम्पन्नं सावकेहि पुरक्खतं परिवारितं आदिच्चमिव सूरियमिव रोचन्तं सोभमानं रथियं वीथियं पटिपन्नकं गच्छन्तं पियदस्सिं नाम सम्बुद्धं अद्दसिन्ति सम्बन्धो. अञ्जलिं पग्गहेत्वानाति बन्धञ्जलिपुटं सिरसि कत्वा सकं चित्तं अत्तनो चित्तं पसादयिं इत्थम्भूतस्स भगवतो गुणे पसादेसिं पसन्नमकासिन्ति अत्थो. मनसाव निमन्तेसिन्ति चित्तेन पवारेसिं. आगच्छतु महामुनीति महितो पूजारहो मुनि भगवा मम निवेसनं आगच्छतु. 128. मम सङ्कप्पमञ्ञायाति मय्हं चित्तसङ्कप्पं ञत्वा लोके सत्तलोके अनुत्तरो उत्तरविरहितो सत्था खीणासवसहस्सेहि अरहन्तसहस्सेहि परिवुतो मम द्वारं मय्हं गेहद्वारं उपागमि सम्पापुणि. 129. तस्स सम्पत्तस्स सत्थुनो एवं नमक्कारमकासिं. पुरिसाजञ्ञ पुरिसानं आजञ्ञ, सेट्ठ, मम नमक्कारो ते तुय्हं अत्थु भवतु. पुरिसुत्तम पुरिसानं उत्तम अधिकगुणविसिट्ठ ते तुय्हं मम नमक्कारो अत्थु. पासादं पसादजनकं मम निवेसनं अभिरुहित्वा सीहासने उत्तमासने निसीदतन्ति आयाचिन्ति अत्थो. 130. दन्तो दन्तपरिवारोति सयं द्वारत्तयेन दन्तो तथा दन्ताहि भिक्खुभिक्खुनी-उपासक-उपासिकासङ्खाताहि चतूहि परिसाहि परिवारितो. तिण्णो तारयतं वरोति सयं तिण्णो संसारतो उत्तिण्णो निक्खन्तो तारयतं तारयन्तानं विसिट्ठपुग्गलानं वरो उत्तमो भगवा ममाराधनेन पासादं अभिरुहित्वा पवरासने उत्तमासने निसीदि निसज्जं कप्पेसि. 131. यं मे अत्थि सके गेहेति अत्तनो गेहे यं आमिसं पच्चुपट्ठितं सम्पादितं रासिकतं अत्थि. ताहं बुद्धस्स पादासिन्ति बुद्धस्स बुद्धप्पमुखस्स सङ्घस्स तं आमिसं पादासिं प-कारेन आदरेन वा अदासिन्ति अत्थो. पसन्नो सेहि पाणिभीति अत्तनो द्वीहि हत्थेहि पस्सन्नचित्तो गहेत्वा पादासिन्ति अत्थो. 132. पसन्नचित्तो पसादितमनसङ्कप्पो सुमनो सुन्दरमनो. वेदजातो जातवेदो उप्पन्नसोमनस्सो कतञ्जली सिरसि ठपित-अञ्जलिपुटो बुद्धसेट्ठं नमस्सामि सेट्ठस्स बुद्धस्स पणामं करोमीति अत्थो. अहो बुद्धस्सुळारताति पटिविद्धचतुसच्चस्स सत्थुनो उळारता महन्तभावो अहो अच्छरियन्ति अत्थो. 133. अट्ठन्नं पयिरूपासतन्ति पयिरुपासन्तानं भुञ्जं भुञ्जन्तानं अट्ठन्नं अरियपुग्गलानं अन्तरे खीणासवा अरहन्तोव बहूति अत्थो. तुय्हेवेसो आनुभावोति एसो आकासचरण-उम्मुज्जननिमुज्जनादि-आनुभावो तुय्हेव तुय्हं एव आनुभावो, नाञ्ञेसं. सरणं तं उपेमहन्ति तं इत्थम्भूतं तुवं सरणं ताणं लेणं परायनन्ति उपेमि गच्छामि जानामि वाति अत्थो. 134. लोकजेट्ठो नरासभो पियदस्सी भगवा भिक्खुसङ्घमज्झे निसीदित्वा इमा ब्याकरणगाथा अभासथ कथेसीति अत्थो. सेसं सुविञ्ञेय्यमेवाति.
सुमङ्गलत्थेर-अपदानवण्णना समत्ता.
दुतियस्स सीहासनवग्गस्स वण्णना समत्ता.