कोणागमनो बुद्धो
तस्स अपरभागे कोणागमनो नाम सत्था उदपादि. तस्सापि एकोव सावकसन्निपातो, तत्थ तिंस भिक्खुसहस्सानि अहेसुं. तदा बोधिसत्तो पब्बतो नाम राजा हुत्वा अमच्चगणपरिवुतो सत्थु सन्तिकं गन्त्वा धम्मदेसनं सुत्वा बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा महादानं पवत्तेत्वा पत्तुण्णचीनपटकोसेय्यकम्बलदुकूलानि चेव सुवण्णपटिकञ्च दत्वा सत्थु सन्तिके पब्बजि. सोपि नं सत्था “बुद्धो भविस्सती”ति ब्याकासि. तस्स भगवतो सोभवती नाम नगरं अहोसि, यञ्ञदत्तो नाम ब्राह्मणो पिता, उत्तरा नाम ब्राह्मणी माता, भिय्यसो च उत्तरो च द्वे अग्गसावका, सोत्थिजो नामुपट्ठाको, समुद्दा च उत्तरा च द्वे अग्गसाविका, उदुम्बररुक्खो बोधि, सरीरं तिंसहत्थुब्बेधं अहोसि, तिंस वस्ससहस्सानि आयूति.
“Kakusandhassa aparena, sambuddho dvipaduttamo;
कोणागमनो नाम जिनो, लोकजेट्ठो नरासभो”ति. (बु. वं. 25.1).