8. Sahassavaggo
100. सहस्समपि चे वाचा, अनत्थपदसंहिता;
एकं अत्थपदं सेय्यो, यं सुत्वा उपसम्मति.
101. सहस्समपि चे गाथा, अनत्थपदसंहिता;
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मति.
102. यो च गाथा सतं भासे, अनत्थपदसंहिता [अनत्थपदसञ्हितं (क.) विसेसनं हेतं गाथातिपदस्स];
एकं धम्मपदं सेय्यो, यं सुत्वा उपसम्मति.
103. यो सहस्सं सहस्सेन, सङ्गामे मानुसे जिने;
एकञ्च जेय्यमत्तानं [अत्तानं (सी. पी.)], स वे सङ्गामजुत्तमो.
104. अत्ता हवे जितं सेय्यो, या चायं इतरा पजा;
अत्तदन्तस्स पोसस्स, निच्चं सञ्ञतचारिनो.
105. नेव देवो न गन्धब्बो, न मारो सह ब्रह्मुना;
जितं अपजितं कयिरा, तथारूपस्स जन्तुनो.
106. मासे मासे सहस्सेन, यो यजेथ सतं समं;
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;
सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुतं.
107. यो च वस्ससतं जन्तु, अग्गिं परिचरे वने;
एकञ्च भावितत्तानं, मुहुत्तमपि पूजये;
सायेव पूजना सेय्यो, यञ्चे वस्ससतं हुतं.
108. यं किञ्चि यिट्ठं व हुतं व [यिट्ठञ्च हुतञ्च (क.)] लोके, संवच्छरं यजेथ पुञ्ञपेक्खो;
सब्बम्पि तं न चतुभागमेति, अभिवादना उज्जुगतेसु सेय्यो.
109. अभिवादनसीलिस्स, निच्चं वुड्ढापचायिनो [वद्धापचायिनो (सी. पी.)];
चत्तारो धम्मा वड्ढन्ति, आयु वण्णो सुखं बलं.
110. यो च वस्ससतं जीवे, दुस्सीलो असमाहितो;
एकाहं जीवितं सेय्यो, सीलवन्तस्स झायिनो.
111. यो च वस्ससतं जीवे, दुप्पञ्ञो असमाहितो;
एकाहं जीवितं सेय्यो, पञ्ञवन्तस्स झायिनो.
112. यो च वस्ससतं जीवे, कुसीतो हीनवीरियो;
एकाहं जीवितं सेय्यो, वीरियमारभतो दळ्हं.
113. यो च वस्ससतं जीवे, अपस्सं उदयब्बयं;
एकाहं जीवितं सेय्यो, पस्सतो उदयब्बयं.
114. यो च वस्ससतं जीवे, अपस्सं अमतं पदं;
एकाहं जीवितं सेय्यो, पस्सतो अमतं पदं.
115. यो च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं;
एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तमं.
सहस्सवग्गो अट्ठमो निट्ठितो.