13. Lokavaggo
167. हीनं धम्मं न सेवेय्य, पमादेन न संवसे;
मिच्छादिट्ठिं न सेवेय्य, न सिया लोकवड्ढनो.
168. उत्तिट्ठे नप्पमज्जेय्य, धम्मं सुचरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.
169. धम्मं चरे सुचरितं, न नं दुच्चरितं चरे;
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च.
170. यथा पुब्बुळकं [पुब्बुळकं (सी. पी.)] पस्से, यथा पस्से मरीचिकं;
एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति.
171. एथ पस्सथिमं लोकं, चित्तं राजरथूपमं;
यत्थ बाला विसीदन्ति, नत्थि सङ्गो विजानतं.
172. यो च पुब्बे पमज्जित्वा, पच्छा सो नप्पमज्जति;
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
173. यस्स पापं कतं कम्मं, कुसलेन पिधीयति [पितीयति (सी. स्या. पी.)];
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा.
174. अन्धभूतो [अन्धीभूतो (क.)] अयं लोको, तनुकेत्थ विपस्सति;
सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छति.
175. हंसादिच्चपथे यन्ति, आकासे यन्ति इद्धिया;
नीयन्ति धीरा लोकम्हा, जेत्वा मारं सवाहिनिं [सवाहनं (स्या. क.)].
176. एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो;
वितिण्णपरलोकस्स, नत्थि पापं अकारियं.
177. न वे कदरिया देवलोकं वजन्ति, बाला हवे नप्पसंसन्ति दानं;
धीरो च दानं अनुमोदमानो, तेनेव सो होति सुखी परत्थ.
178. पथब्या एकरज्जेन, सग्गस्स गमनेन वा;
सब्बलोकाधिपच्चेन, सोतापत्तिफलं वरं.
लोकवग्गो तेरसमो निट्ठितो.