3. आनन्दसेट्ठिवत्थु
पुत्ता मत्थीति इमं धम्मदेसनं सत्था सावत्थियं विहरन्तो आनन्दसेट्ठिं आरब्भ कथेसि. सावत्थियं किर आनन्दसेट्ठि नाम चत्तालीसकोटिविभवो महामच्छरी अहोसि. सो अन्वड्ढमासं ञातके सन्निपातेत्वा पुत्तं मूलसिरिं नाम तीसु वेलासु एवं ओवदति– “इदं चत्तालीसकोटिधनं ‘बहू”’ति मा सञ्ञं करि, विज्जमानं धनं न दातब्बं, नवं धनं उप्पादेतब्बं. एकेकम्पि हि कहापणं वयं करोन्तस्स पन खीयतेव. तस्मा–
“अञ्जनानं खयं दिस्वा, उपचिकानञ्च आचयं;
मधूनञ्च समाहारं, पण्डितो घरमावसे”ति.
सो अपरेन समयेन अत्तनो पञ्च महानिधियो पुत्तस्स अनाचिक्खित्वा धननिस्सितो मच्छेरमलमलिनो कालं कत्वा तस्सेव नगरस्स एकस्मिं द्वारगामके चण्डालानं कुलसहस्सं पटिवसति. तत्थेकिस्सा चण्डालिया कुच्छिस्मिं पटिसन्धिं गण्हि. राजा तस्स कालकिरियं सुत्वा पुत्तमस्स मूलसिरिं पक्कोसापेत्वा सेट्ठिट्ठाने ठपेसि. तम्पि चण्डालकुलसहस्सं एकतोव भतिया कम्मं कत्वा जीवमानं तस्स पटिसन्धिग्गहणतो पट्ठाय नेव भतिं लभति, न यापनमत्ततो परं भत्तपिण्डम्पि. ते “मयं एतरहि कम्मं करोन्तापि पिण्डभत्तम्पि न लभाम, अम्हाकं अन्तरे काळकण्णिया भवितब्बन्”ति द्वे कोट्ठासा हुत्वा याव तस्स मातापितरो विसुं होन्ति, ताव विभजित्वा “इमस्मिं कुले काळकण्णी उप्पन्ना”ति तस्स मातरं नीहरिंसु. सापि यावस्सा सो कुच्छिगतो, ताव यापनमत्तम्पि किच्छेन लभित्वा पुत्तं विजायि. तस्स हत्था च पादा च अक्खीनि च कण्णा च नासा च मुखञ्च यथाठाने न अहेसुं. सो एवरूपेन अङ्गवेकल्लेन समन्नागतो पंसुपिसाचको विय अतिविरूपो अहोसि. एवं सन्तेपि तं माता न परिच्चजि. कुच्छियं वसितपुत्तस्मिञ्हि सिनेहो बलवा होति. सा तं किच्छेन पोसयमाना तं आदाय गतदिवसे किञ्चि अलभित्वा गेहे कत्वा सयमेव गतदिवसे भतिं लभति. अथ नं पिण्डाय चरित्वा जीवितुं समत्थकाले सा कपालकं हत्थे ठपेत्वा, “तात मयं तं निस्साय महादुक्खं पत्ता, इदानि न सक्कोमि तं पोसेतुं, इमस्मिं नगरे कपणद्धिकादीनं पटियत्तभत्तानि अत्थि, तत्थ भिक्खाय चरित्वा जीवाही”ति तं विस्सज्जेसि. सो घरपटिपाटिया चरन्तो आनन्दसेट्ठिकाले निवुत्तट्ठानं गन्त्वा जातिस्सरो हुत्वा अत्तनो गेहं पाविसि. तीसु पन द्वारकोट्ठकेसु न कोचि सल्लक्खेसि. चतुत्थे द्वारकोट्ठके मूलसिरिसेट्ठिनो पुत्तका दिस्वा उब्बिग्गहदया परोदिंसु. अथ नं सेट्ठिपुरिसा “निक्खम काळकण्णी”ति पोथेत्वा नीहरित्वा सङ्कारट्ठाने खिपिंसु. सत्था आनन्दत्थेरेन पच्छासमणेन पिण्डाय चरन्तो तं ठानं पत्तो थेरं ओलोकेत्वा तेन पुट्ठो तं पवत्तिं आचिक्खि. थेरो मूलसिरिं पक्कोसापेसि. अथ महाजनकायो सन्निपति. सत्था मूलसिरिं आमन्तेत्वा “जानासि एतन्”ति पुच्छित्वा “न जानामी”ति वुत्ते, “पिता ते आनन्दसेट्ठी”ति वत्वा असद्दहन्तं “आनन्दसेट्ठि पुत्तस्स ते पञ्च महानिधियो आचिक्खाही”ति आचिक्खापेत्वा सद्दहापेसि. सो सत्थारं सरणं अगमासि. तस्स धम्मं देसेन्तो इमं गाथमाह– 62. “पुत्ता मत्थि धनम्मत्थि, इति बालो विहञ्ञति;
अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धनन्”ति.
तस्सत्थो पुत्ता मे अत्थि, धनं मे अत्थि, इति बालो पुत्ततण्हाय चेव धनतण्हाय च हञ्ञति विहञ्ञति दुक्खयति, “पुत्ता मे नस्सिंसू”ति विहञ्ञति, “नस्सन्ती”ति विहञ्ञति, “नस्सिस्सन्ती”ति विहञ्ञति. धनेपि एसेव नयो. इति छहाकारेहि विहञ्ञति. “पुत्ते पोसेस्सामी”ति रत्तिञ्च दिवा च थलजलपथादीसु नानप्पकारतो वायमन्तोपि विहञ्ञति, “धनं उप्पादेस्सामी”ति कसिवाणिज्जादीनि करोन्तोपि विहञ्ञतेव. एवं विहञ्ञस्स च अत्ता हि अत्तनो नत्थि तेन विघातेन दुक्खितं अत्तानं सुखितं कातुं असक्कोन्तस्स पवत्तियम्पिस्स अत्ता हि अत्तनो नत्थि, मरणमञ्चे निपन्नस्स मारणन्तिकाहि वेदनाहि अग्गिजालाहि विय परिडय्हमानस्स छिज्जमानेसु सन्धिबन्धनेसु, भिज्जमानेसु अट्ठिसङ्घाटेसु निमीलेत्वा परलोकं उम्मीलेत्वा इधलोकं पस्सन्तस्सापि दिवसे दिवसे द्विक्खत्तुं न्हापेत्वा तिक्खत्तुं भोजेत्वा गन्धमालादीहि अलङ्करित्वा यावजीवं पोसितोपि सहायभावेन दुक्खपरित्ताणं कातुं असमत्थताय अत्ता हि अत्तनो नत्थि. कुतो पुत्ता कुतो धनं पुत्ता वा धनं वा तस्मिं समये किमेव करिस्सन्ति, आनन्दसेट्ठिनोपि कस्सचि किञ्चि अदत्वा पुत्तस्सत्थाय धनं सण्ठपेत्वा पुब्बे वा मरणमञ्चे निपन्नस्स, इदानि वा इमं दुक्खं पत्तस्स कुतो पुत्ता कुतो धनं. पुत्ता वा धनं वा तस्मिं समये किं दुक्खं हरिंसु, किं वा सुखं उप्पादयिंसूति. देसनावसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. देसना महाजनस्स सात्थिका अहोसीति.
आनन्दसेट्ठिवत्थु ततियं.