32. Sundarasamuddattheravatthu

Yodha kąmeti ima˝ dhammadesana˝ satthą jetavane viharanto sundarasamuddatthera˝ ąrabbha kathesi.
Sąvatthiya˝ kireko kulaputto sundarasamuddakumąro nąma cattąl˛sakoľivibhave mahąkule nibbatto. So ekadivasa˝ pacchąbhatta˝ gandhamąlądihattha˝ mahąjana˝ dhammassavanatthąya jetavana˝ gacchanta˝ disvą “kaha˝ gacchathą”ti pucchitvą “satthu santika˝ dhammassavanatthąyą”ti vutte “ahampi gamissąm˛”ti vatvą tena saddhi˝ gantvą parisapariyante nis˛di. Satthą tassa ąsaya˝ viditvą anupubbi˝ katha˝ kathesi. So “na sakką agąra˝ ajjhąvasantena saŞkhalikhita˝ brahmacariya˝ caritun”ti satthu dhammakatha˝ nissąya pabbajjąya jątussąho parisąya pakkantąya satthąra˝ pabbajja˝ yącitvą “mątąpitłhi ananuńńąta˝ tathągatą na pabbąjent˛”ti sutvą geha˝ gantvą raľľhapąlakulaputtądayo viya mahantena vąyąmena mątąpitaro anująnąpetvą satthu santike pabbajitvą laddhłpasampado “ki˝ me idha vąseną”ti tato nikkhamitvą rąjagaha˝ gantvą pişšąya caranto v˛tinąmesi.
Athekadivasa˝ sąvatthiya˝ tassa mątąpitaro ekasmi˝ chaşadivase mahantena sirisobhaggena tassa sahąyakakumąrake k˛źamąne disvą “amhąka˝ puttassa ida˝ dullabha˝ jątan”ti paridevi˝su. Tasmi˝ khaşe eką gaşiką ta˝ kula˝ gantvą tassa mątara˝ rodamąna˝ nisinna˝ disvą “amma, ki˝ kąraşą rodas˛”ti pucchi. “Putta˝ anussaritvą rodąm˛”ti. “Kaha˝ pana so, ammą”ti? “Bhikkhłsu pabbajito”ti. “Ki˝ uppabbąjetu˝ na vaľľat˛”ti? “Vaľľati, na pana icchati, ito nikkhamitvą rąjagaha˝ gato”ti. “Sacąha˝ ta˝ uppabbąjeyya˝, ki˝ me kareyyąthą”ti? “Imassa te kulassa kuľumbasąmini˝ kareyyąmą”ti. Tena hi me paribbaya˝ dethąti paribbaya˝ gahetvą mahantena parivąrena rąjagaha˝ gantvą tassa pişšąya caraşav˛thi˝ sallakkhetvą tattheka˝ nivąsageha˝ gahetvą pątova paş˛ta˝ ąhąra˝ paľiyądetvą therassa pişšąya paviľľhakąle bhikkha˝ datvą katipąhaccayena, “bhante, idheva nis˛ditvą bhattakicca˝ karothą”ti patta˝ gaşhi. So pattamadąsi.
Atha na˝ paş˛tena ąhąrena parivisitvą, “bhante, idheva pişšąya caritu˝ phąsukan”ti vatvą katipąha˝ ąlinde nis˛dąpetvą bhojetvą dąrake płvehi saŞgaşhitvą “etha tumhe therassa ągatakąle mayi vąrentiyąpi idhągantvą raja˝ uľľhąpeyyąthą”ti ąha. Te punadivase therassa bhojanaveląya tąya vąriyamąnąpi raja˝ uľľhąpesu˝. Są punadivase, “bhante, dąraką vąriyamąnąpi mama vacana˝ asuşitvą idha raja˝ uľľhąpenti, antogehe nis˛dathą”ti anto nis˛dąpetvą katipąha˝ bhojesi. Puna dąrake saŞgaşhitvą “tumhe mayą vąriyamąnąpi therassa bhojanakąle mahąsadda˝ kareyyąthą”ti ąha. Te tathą kari˝su. Są punadivase, “bhante, imasmi˝ ľhąne ativiya mahąsaddo hoti, dąraką mayą vąriyamąnąpi vacana˝ na gaşhanti, uparipąsądeyeva nis˛dathą”ti vatvą therena adhivąsite thera˝ purato katvą pąsąda˝ abhiruhant˛ dvąrąni pidahamąnąva pąsąda˝ abhiruhi. Thero ukkaľľhasapadąnacąriko samąnopi rasataşhąya baddho tassą vacanena sattabhłmika˝ pąsąda˝ abhiruhi.
Są thera˝ nis˛dąpetvą “cattąl˛sąya khalu, samma, puşşamukha ľhąnehi itth˛ purisa˝ accąvadati vijambhati vinamati gilasati vilajjati nakhena nakha˝ ghaľľeti, pądena pąda˝ akkamati, kaľľhena pathavi˝ vilikhati, dąraka˝ ullaŞgheti olaŞgheti, k˛źati k˛źąpeti, cumbati cumbąpeti, bhuńjati bhuńjąpeti, dadąti ąyącati, katamanukaroti, ucca˝ bhąsati, n˛ca˝ bhąsati, avicca˝ bhąsati, vivicca˝ bhąsati, naccena g˛tena vąditena roditena vilasitena vibhłsitena jagghati, pekkhati, kaľi˝ cąleti, guyhabhaşšaka˝ cąleti, łru˝ vivarati, łru˝ pidahati, thana˝ dasseti, kaccha˝ dasseti, nąbhi˝ dasseti, akkhi˝ nikhaşati, bhamuka˝ ukkhipati, oľľha˝ palikhati, jivha˝ nilląleti, dussa˝ muńcati, dussa˝ bandhati, sirasa˝ muńcati, sirasa˝ bandhat˛”ti (ją. 2.21.300) eva˝ ągata˝ itthikutta˝ itthil˛la˝ dassetvą tassa purato ľhitą ima˝ gąthamąha–
“Alattakakatą pądą, pądukąruyha vesiyą;
tuvampi daharo mama, ahampi daharą tava;
ubhopi pabbajissąma, jişşą daşšaparąyaşą”ti. (Theragą. 459, 462).
Therassa “aho vata me bhąriya˝ anupadhąretvą katakamman”ti mahąsa˝vego udapądi. Tasmi˝ khaşe satthą pańcacattąl˛sayojanamatthake jetavane nisinnova ta˝ kąraşa˝ disvą sita˝ pątvąkąsi. Atha na˝ ąnandatthero pucchi– “bhante, ko nu kho hetu, ko paccayo sitassa pątukammąyą”ti. žnanda, rąjagahanagare sattabhłmikapąsądatale sundarasamuddassa ca bhikkhuno gaşikąya ca saŞgąmo vattat˛ti. Kassa nu kho, bhante, jayo bhavissati, kassa parąjayoti? Satthą, “ąnanda, sundarasamuddassa jayo bhavissati, gaşikąya parąjayo”ti therassa jaya˝ pakąsetvą tattha nisinnakova obhąsa˝ pharitvą “bhikkhu ubhopi kąme nirapekkho pajahą”ti vatvą ima˝ gąthamąha–
415. “Yodha kąme pahantvąna, anągąro paribbaje;
kąmabhavaparikkh˛şa˝, tamaha˝ brłmi brąhmaşan”ti.
Tassattho– yo puggalo idha loke ubhopi kąme hitvą anągąro hutvą paribbajati, ta˝ parikkh˛şakąmańceva parikkh˛şabhavańca aha˝ brąhmaşa˝ vadąm˛ti attho.
Desanąvasąne so thero arahatta˝ patvą iddhibalena vehąsa˝ abbhuggantvą kaşşikąmaşšala˝ vinivijjhitvą satthu sar˛ra˝ thomentoyeva ągantvą satthąra˝ vandi. Dhammasabhąyampi katha˝ samuľľhąpesu˝, “ąvuso, jivhąvińńeyya˝ rasa˝ nissąya mana˝ naľľho sundarasamuddatthero, satthą panassa avassayo jąto”ti. Satthą ta˝ katha˝ sutvą “na, bhikkhave, idąneva, pubbepąha˝ etassa rasataşhąya baddhamanassa avassayo jątoyevą”ti vatvą tehi yącito tassatthassa pakąsanattha˝ at˛ta˝ ąharitvą–
“Na kiratthi rasehi pąpiyo,
ąvąsehi vą santhavehi vą;
vątamiga˝ gahananissita˝,
vasamąnesi rasehi sańjayo”ti. (Ją. 1.1.14)–

Ekakanipąte ima˝ vątamigajątaka˝ vitthąretvą “tadą sundarasamuddo vątamigo ahosi, ima˝ pana gątha˝ vatvą tassa vissajjąpetą rańńo mahąmacco ahamevą”ti jątaka˝ samodhąnes˛ti.

Sundarasamuddattheravatthu batti˝satima˝.