32. Sundarasamuddattheravatthu
Yodha kąmeti ima˝ dhammadesana˝ satthą jetavane viharanto sundarasamuddatthera˝ ąrabbha kathesi. Sąvatthiya˝ kireko kulaputto sundarasamuddakumąro nąma cattąl˛sakoľivibhave mahąkule nibbatto. So ekadivasa˝ pacchąbhatta˝ gandhamąlądihattha˝ mahąjana˝ dhammassavanatthąya jetavana˝ gacchanta˝ disvą kaha˝ gacchathąti pucchitvą satthu santika˝ dhammassavanatthąyąti vutte ahampi gamissąm˛ti vatvą tena saddhi˝ gantvą parisapariyante nis˛di. Satthą tassa ąsaya˝ viditvą anupubbi˝ katha˝ kathesi. So na sakką agąra˝ ajjhąvasantena saŞkhalikhita˝ brahmacariya˝ caritunti satthu dhammakatha˝ nissąya pabbajjąya jątussąho parisąya pakkantąya satthąra˝ pabbajja˝ yącitvą mątąpitłhi ananuńńąta˝ tathągatą na pabbąjent˛ti sutvą geha˝ gantvą raľľhapąlakulaputtądayo viya mahantena vąyąmena mątąpitaro anująnąpetvą satthu santike pabbajitvą laddhłpasampado ki˝ me idha vąsenąti tato nikkhamitvą rąjagaha˝ gantvą pişšąya caranto v˛tinąmesi. Athekadivasa˝ sąvatthiya˝ tassa mątąpitaro ekasmi˝ chaşadivase mahantena sirisobhaggena tassa sahąyakakumąrake k˛źamąne disvą amhąka˝ puttassa ida˝ dullabha˝ jątanti paridevi˝su. Tasmi˝ khaşe eką gaşiką ta˝ kula˝ gantvą tassa mątara˝ rodamąna˝ nisinna˝ disvą amma, ki˝ kąraşą rodas˛ti pucchi. Putta˝ anussaritvą rodąm˛ti. Kaha˝ pana so, ammąti? Bhikkhłsu pabbajitoti. Ki˝ uppabbąjetu˝ na vaľľat˛ti? Vaľľati, na pana icchati, ito nikkhamitvą rąjagaha˝ gatoti. Sacąha˝ ta˝ uppabbąjeyya˝, ki˝ me kareyyąthąti? Imassa te kulassa kuľumbasąmini˝ kareyyąmąti. Tena hi me paribbaya˝ dethąti paribbaya˝ gahetvą mahantena parivąrena rąjagaha˝ gantvą tassa pişšąya caraşav˛thi˝ sallakkhetvą tattheka˝ nivąsageha˝ gahetvą pątova paş˛ta˝ ąhąra˝ paľiyądetvą therassa pişšąya paviľľhakąle bhikkha˝ datvą katipąhaccayena, bhante, idheva nis˛ditvą bhattakicca˝ karothąti patta˝ gaşhi. So pattamadąsi. Atha na˝ paş˛tena ąhąrena parivisitvą, bhante, idheva pişšąya caritu˝ phąsukanti vatvą katipąha˝ ąlinde nis˛dąpetvą bhojetvą dąrake płvehi saŞgaşhitvą etha tumhe therassa ągatakąle mayi vąrentiyąpi idhągantvą raja˝ uľľhąpeyyąthąti ąha. Te punadivase therassa bhojanaveląya tąya vąriyamąnąpi raja˝ uľľhąpesu˝. Są punadivase, bhante, dąraką vąriyamąnąpi mama vacana˝ asuşitvą idha raja˝ uľľhąpenti, antogehe nis˛dathąti anto nis˛dąpetvą katipąha˝ bhojesi. Puna dąrake saŞgaşhitvą tumhe mayą vąriyamąnąpi therassa bhojanakąle mahąsadda˝ kareyyąthąti ąha. Te tathą kari˝su. Są punadivase, bhante, imasmi˝ ľhąne ativiya mahąsaddo hoti, dąraką mayą vąriyamąnąpi vacana˝ na gaşhanti, uparipąsądeyeva nis˛dathąti vatvą therena adhivąsite thera˝ purato katvą pąsąda˝ abhiruhant˛ dvąrąni pidahamąnąva pąsąda˝ abhiruhi. Thero ukkaľľhasapadąnacąriko samąnopi rasataşhąya baddho tassą vacanena sattabhłmika˝ pąsąda˝ abhiruhi. Są thera˝ nis˛dąpetvą cattąl˛sąya khalu, samma, puşşamukha ľhąnehi itth˛ purisa˝ accąvadati vijambhati vinamati gilasati vilajjati nakhena nakha˝ ghaľľeti, pądena pąda˝ akkamati, kaľľhena pathavi˝ vilikhati, dąraka˝ ullaŞgheti olaŞgheti, k˛źati k˛źąpeti, cumbati cumbąpeti, bhuńjati bhuńjąpeti, dadąti ąyącati, katamanukaroti, ucca˝ bhąsati, n˛ca˝ bhąsati, avicca˝ bhąsati, vivicca˝ bhąsati, naccena g˛tena vąditena roditena vilasitena vibhłsitena jagghati, pekkhati, kaľi˝ cąleti, guyhabhaşšaka˝ cąleti, łru˝ vivarati, łru˝ pidahati, thana˝ dasseti, kaccha˝ dasseti, nąbhi˝ dasseti, akkhi˝ nikhaşati, bhamuka˝ ukkhipati, oľľha˝ palikhati, jivha˝ nilląleti, dussa˝ muńcati, dussa˝ bandhati, sirasa˝ muńcati, sirasa˝ bandhat˛ti (ją. 2.21.300) eva˝ ągata˝ itthikutta˝ itthil˛la˝ dassetvą tassa purato ľhitą ima˝ gąthamąha
Alattakakatą pądą, pądukąruyha vesiyą;
tuvampi daharo mama, ahampi daharą tava;
ubhopi pabbajissąma, jişşą daşšaparąyaşąti. (Theragą. 459, 462).
Therassa aho vata me bhąriya˝ anupadhąretvą katakammanti mahąsa˝vego udapądi. Tasmi˝ khaşe satthą pańcacattąl˛sayojanamatthake jetavane nisinnova ta˝ kąraşa˝ disvą sita˝ pątvąkąsi. Atha na˝ ąnandatthero pucchi bhante, ko nu kho hetu, ko paccayo sitassa pątukammąyąti. žnanda, rąjagahanagare sattabhłmikapąsądatale sundarasamuddassa ca bhikkhuno gaşikąya ca saŞgąmo vattat˛ti. Kassa nu kho, bhante, jayo bhavissati, kassa parąjayoti? Satthą, ąnanda, sundarasamuddassa jayo bhavissati, gaşikąya parąjayoti therassa jaya˝ pakąsetvą tattha nisinnakova obhąsa˝ pharitvą bhikkhu ubhopi kąme nirapekkho pajahąti vatvą ima˝ gąthamąha 415. Yodha kąme pahantvąna, anągąro paribbaje;
kąmabhavaparikkh˛şa˝, tamaha˝ brłmi brąhmaşanti.
Tassattho yo puggalo idha loke ubhopi kąme hitvą anągąro hutvą paribbajati, ta˝ parikkh˛şakąmańceva parikkh˛şabhavańca aha˝ brąhmaşa˝ vadąm˛ti attho. Desanąvasąne so thero arahatta˝ patvą iddhibalena vehąsa˝ abbhuggantvą kaşşikąmaşšala˝ vinivijjhitvą satthu sar˛ra˝ thomentoyeva ągantvą satthąra˝ vandi. Dhammasabhąyampi katha˝ samuľľhąpesu˝, ąvuso, jivhąvińńeyya˝ rasa˝ nissąya mana˝ naľľho sundarasamuddatthero, satthą panassa avassayo jątoti. Satthą ta˝ katha˝ sutvą na, bhikkhave, idąneva, pubbepąha˝ etassa rasataşhąya baddhamanassa avassayo jątoyevąti vatvą tehi yącito tassatthassa pakąsanattha˝ at˛ta˝ ąharitvą
Na kiratthi rasehi pąpiyo,
ąvąsehi vą santhavehi vą;
vątamiga˝ gahananissita˝,
vasamąnesi rasehi sańjayoti. (Ją. 1.1.14)
Ekakanipąte ima˝ vątamigajątaka˝ vitthąretvą tadą sundarasamuddo vątamigo ahosi, ima˝ pana gątha˝ vatvą tassa vissajjąpetą rańńo mahąmacco ahamevąti jątaka˝ samodhąnes˛ti.
Sundarasamuddattheravatthu batti˝satima˝.