14. बहुपुत्तिकत्थेरीवत्थु

यो च वस्ससतं जीवेति इमं धम्मदेसनं सत्था जेतवने विहरन्तो बहुपुत्तिकं थेरिं आरब्भ कथेसि.
सावत्थियं किरेकस्मिं कुले सत्त पुत्ता सत्त च धीतरो अहेसुं. ते सब्बेपि वयप्पत्ता गेहे पतिट्ठहित्वा अत्तनो धम्मताय सुखप्पत्ता अहेसुं. तेसं अपरेन समयेन पिता कालमकासि. महा-उपासिका सामिके नट्ठेपि न ताव कुटुम्बं विभजति. अथ नं पुत्ता आहंसु– “अम्म, अम्हाकं पितरि नट्ठे तुय्हं को अत्थो कुटुम्बेन, किं मयं तं उपट्ठातुं न सक्कोमा”ति. सा तेसं कथं सुत्वा तुण्ही हुत्वा पुनप्पुनं तेहि वुच्चमाना “पुत्ता मं पटिजग्गिस्सन्ति, किं मे विसुं कुटुम्बेना”ति सब्बं सापतेय्यं मज्झे भिन्दित्वा अदासि. अथ नं कतिपाहच्चयेन जेट्ठपुत्तस्स भरिया “अहो अम्हाकं, अय्या, ‘जेट्ठपुत्तो मे’ति द्वे कोट्ठासे दत्वा विय इममेव गेहं आगच्छती”ति आह. सेसपुत्तानं भरियापि एवमेव वदिंसु. जेट्ठधीतरं आदिं कत्वा तासं गेहं गतकालेपि नं एवमेव वदिंसु. सा अवमानप्पत्ता हुत्वा “किं इमेसं सन्तिके वुट्ठेन, भिक्खुनी हुत्वा जीविस्सामी”ति भिक्खुनी-उपस्सयं गन्त्वा पब्बज्जं याचि. ता नं पब्बाजेसुं. सा लद्धूपसम्पदा हुत्वा बहुपुत्तिकत्थेरीति पञ्ञायि. सा “अहं महल्लककाले पब्बजिता, अप्पमत्ताय मे भवितब्बन्”ति भिक्खुनीनं वत्तपटिवत्तं करोन्ती “सब्बरत्तिं समणधम्मं करिस्सामी”ति हेट्ठापासादे एकं थम्भं हत्थेन गहेत्वा तं आविञ्छमानाव समणधम्मं करोति, चङ्कममानापि “अन्धकारट्ठाने मे रुक्खे वा कत्थचि वा सीसं पटिहञ्ञेय्या”ति तं रुक्खं हत्थेन गहेत्वा तं आविञ्छमानाव समणधम्मं करोति, “सत्थारा देसितधम्ममेव करिस्सामी”ति धम्मं आवज्जेत्वा धम्मं अनुस्सरमानाव समणधम्मं करोति. अथ सत्था गन्धकुटियं निसिन्नोव ओभासं फरित्वा सम्मुखे निसिन्नो विय ताय सद्धिं कथेन्तो “बहुपुत्तिके मया देसितं धम्मं अनावज्जेन्तस्स अपस्सन्तस्स वस्ससतं जीवनतो मया देसितं धम्मं पस्सन्तस्स मुहुत्तम्पि जीवितं सेय्यो”ति वत्वा अनुसन्धिं घटेत्वा धम्मं देसेन्तो इमं गाथमाह–
115. “यो च वस्ससतं जीवे, अपस्सं धम्ममुत्तमं;
एकाहं जीवितं सेय्यो, पस्सतो धम्ममुत्तमन्”ति.
तत्थ धम्ममुत्तमन्ति नवविधं लोकुत्तरधम्मं. सो हि उत्तमो धम्मो नाम. यो हि तं न पस्सति, तस्स वस्ससतम्पि जीवनतो तं धम्मं पस्सन्तस्स पटिविज्झन्तस्स एकाहम्पि एकक्खणम्पि जीवितं सेय्योति.
गाथापरियोसाने बहुपुत्तिकत्थेरी सह पटिसम्भिदाहि अरहत्ते पतिट्ठहीति.

बहुपुत्तिकत्थेरीवत्थु चुद्दसमं.

सहस्सवग्गवण्णना निट्ठिता.

अट्ठमो वग्गो.

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.

खुद्दकनिकाये

धम्मपद-अट्ठकथा