2-4. पञ्ञासुत्तादिवण्णना

2-4. दुतिये आदिब्रह्मचरियिकायाति आदिब्रह्मचरियमेव आदिब्रह्मचरियिका. तेनाह “मग्गब्रह्मचरियस्स आदिभूताया”ति. अरियोति निद्दोसो परिसुद्धो. तुण्हीभावो न तित्थियानं मूगब्बतगहणं विय अपरिसुद्धोति अरियो तुण्हीभावो. चतुत्थज्झानन्ति उक्कट्ठनिद्देसेनेतं वुत्तं, पठमज्झानादीनिपि अरियो तुण्हीभावोत्वेव सङ्खं गच्छन्ति. जानन्ति इदं कम्मसाधनन्ति आह “जानितब्बकं जानाती”ति. यथा वा एकच्चो विपरीतं गण्हन्तो जानन्तोपि न जानाति, पस्सन्तोपि न पस्सति, न एवमयं. अयं पन जानन्तो जानाति, पस्सन्तो पस्सतीति एवमेत्थ दट्ठब्बो. ततियादीनि सुविञ्ञेय्यानि.

पञ्ञासुत्तादिवण्णना निट्ठिता.