9. परिहानसुत्तं

79. “अट्ठिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति. कतमे अट्ठ? कम्मारामता, भस्सारामता, निद्दारामता, सङ्गणिकारामता, इन्द्रियेसु अगुत्तद्वारता, भोजने अमत्तञ्ञुता, संसग्गारामता, पपञ्चारामता– इमे खो, भिक्खवे, अट्ठ धम्मा सेखस्स भिक्खुनो परिहानाय संवत्तन्ति.
“अट्ठिमे, भिक्खवे, धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ति. कतमे अट्ठ? न कम्मारामता, न भस्सारामता, न निद्दारामता, न सङ्गणिकारामता, इन्द्रियेसु गुत्तद्वारता, भोजने मत्तञ्ञुता, असंसग्गारामता, निप्पपञ्चारामता– इमे खो, भिक्खवे, अट्ठ धम्मा सेखस्स भिक्खुनो अपरिहानाय संवत्तन्ती”ति. नवमं.