8. दुतिय-आहुनेय्यसुत्तं
58. अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति
पे
अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति
पे
समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति
पे
दिट्ठिया सुप्पटिविद्धा; आरद्धवीरियो विहरति थामवा दळ्हपरक्कमो अनिक्खित्तधुरो कुसलेसु धम्मेसु; आरञ्ञिको होति पन्तसेनासनो; अरतिरतिसहो होति, उप्पन्नं अरतिं अभिभुय्य अभिभुय्य विहरति; भयभेरवसहो होति, उप्पन्नं भयभेरवं अभिभुय्य अभिभुय्य विहरति चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; आसवानं खया
पे
सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो
पे
अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. अट्ठमं.