7. पठम-आहुनेय्यसुत्तं
57. अट्ठहि, भिक्खवे, धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्स. कतमेहि अट्ठहि? इध, भिक्खवे, भिक्खु सीलवा होति
पे
समादाय सिक्खति सिक्खापदेसु; बहुस्सुतो होति
पे
दिट्ठिया सुप्पटिविद्धा; कल्याणमित्तो होति कल्याणसहायो कल्याणसम्पवङ्को सम्मादिट्ठिको होति, सम्मादस्सनेन समन्नागतो; चतुन्नं झानानं आभिचेतसिकानं दिट्ठधम्मसुखविहारानं निकामलाभी होति अकिच्छलाभी अकसिरलाभी; अनेकविहितं पुब्बेनिवासं अनुस्सरति, सेय्यथिदं एकम्पि जातिं द्वेपि जातियो
पे
इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति; दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन
पे
यथाकम्मूपगे सत्ते पजानाति; आसवानं खया
पे
सच्छिकत्वा उपसम्पज्ज विहरति. इमेहि खो, भिक्खवे, अट्ठहि धम्मेहि समन्नागतो भिक्खु आहुनेय्यो होति
पे
अनुत्तरं पुञ्ञक्खेत्तं लोकस्साति. सत्तमं.