2. सीहसुत्तं

12. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायं. तेन खो पन समयेन सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे [सन्धागारे (क.)] सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति.
तेन खो पन समयेन सीहो सेनापति निगण्ठसावको तस्सं परिसायं निसिन्नो होति. अथ खो सीहस्स सेनापतिस्स एतदहोसि– “निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्धन्”ति. अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो [नाथपुत्तो (क. सी.), नातपुत्तो (क. सी.)] तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच– “इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितुन्”ति.
“किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती”ति. अथ खो सीहस्स सेनापतिस्स यो अहोसि गमियाभिसङ्खारो [गमिकाभिसङ्खारो (क. सी.) महाव. 290] भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि.
दुतियम्पि खो सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स…पे… धम्मस्स…पे… सङ्घस्स वण्णं भासन्ति. दुतियम्पि खो सीहस्स सेनापतिस्स एतदहोसि– “निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स…पे… सङ्घस्स वण्णं भासन्ति. यंनूनाहं तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्धन्”ति. अथ खो सीहो सेनापति येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि; उपसङ्कमित्वा निगण्ठं नाटपुत्तं एतदवोच– “इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसङ्कमितुन्”ति.
“किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि? समणो हि, सीह, गोतमो अकिरियवादो अकिरियाय धम्मं देसेति, तेन च सावके विनेती”ति. दुतियम्पि खो सीहस्स सेनापतिस्स यो अहोसि गमियाभिसङ्खारो भगवन्तं दस्सनाय, सो पटिप्पस्सम्भि.
ततियम्पि खो सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स…पे… धम्मस्स…पे… सङ्घस्स वण्णं भासन्ति. ततियम्पि खो सीहस्स सेनापतिस्स एतदहोसि– “निस्संसयं खो सो भगवा अरहं सम्मासम्बुद्धो भविस्सति, तथा हिमे सम्बहुला अभिञ्ञाता अभिञ्ञाता लिच्छवी सन्थागारे सन्निसिन्ना सन्निपतिता अनेकपरियायेन बुद्धस्स वण्णं भासन्ति, धम्मस्स वण्णं भासन्ति, सङ्घस्स वण्णं भासन्ति. किं हिमे करिस्सन्ति निगण्ठा अपलोकिता वा अनपलोकिता वा? यंनूनाहं अनपलोकेत्वाव निगण्ठे [निगण्ठं (स्या. क.) महाव. 290 पस्सितब्बं] तं भगवन्तं दस्सनाय उपसङ्कमेय्यं अरहन्तं सम्मासम्बुद्धन्”ति.
अथ खो सीहो सेनापति पञ्चमत्तेहि रथसतेहि दिवादिवस्स वेसालिया निय्यासि भगवन्तं दस्सनाय. यावतिका यानस्स भूमि, यानेन गन्त्वा याना पच्चोरोहित्वा पत्तिकोव अगमासि. अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो सीहो सेनापति भगवन्तं एतदवोच–
“सुतं मेतं, भन्ते– ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति. ये ते, भन्ते, एवमाहंसु– ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति, कच्चि ते, भन्ते, भगवतो वुत्तवादिनो न च भगवन्तं अभूतेन अब्भाचिक्खन्ति धम्मस्स चानुधम्मं ब्याकरोन्ति न च कोचि सहधम्मिको वादानुवादो [वादानुपातो (क. सी. स्या.) a. नि. 3.58; 5.5] गारय्हं ठानं आगच्छति? अनब्भक्खातुकामा हि मयं, भन्ते, भगवन्तन्”ति.
“अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती”’ति
“अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती”’ति.
“अत्थि सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“अत्थि सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती”’ति.
“अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती”’ति.
“अत्थि, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, अकिरियं वदामि कायदुच्चरितस्स वचीदुच्चरितस्स मनोदुच्चरितस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अकिरियवादो समणो गोतमो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, किरियं वदामि कायसुचरितस्स वचीसुचरितस्स मनोसुचरितस्स; अनेकविहितानं कुसलानं धम्मानं किरियं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘किरियवादो समणो गोतमो, किरियाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, उच्छेदं वदामि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं उच्छेदं वदामि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘उच्छेदवादो समणो गोतमो, उच्छेदाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, जिगुच्छामि कायदुच्चरितेन वचीदुच्चरितेन मनोदुच्चरितेन; जिगुच्छामि अनेकविहितानं पापकानं अकुसलानं धम्मानं समापत्तिया. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘जेगुच्छी समणो गोतमो, जेगुच्छिताय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, विनयाय धम्मं देसेमि रागस्स दोसस्स मोहस्स; अनेकविहितानं पापकानं अकुसलानं धम्मानं विनयाय धम्मं देसेमि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘वेनयिको समणो गोतमो, विनयाय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती’ति? तपनीयाहं, सीह, पापके अकुसले धम्मे वदामि कायदुच्चरितं वचीदुच्चरितं मनोदुच्चरितं. यस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘तपस्सी’ति वदामि. तथागतस्स खो, सीह, तपनीया पापका अकुसला धम्मा पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘तपस्सी समणो गोतमो, तपस्सिताय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती’ति? यस्स खो सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा, तमहं ‘अपगब्भो’ति वदामि. तथागतस्स खो, सीह, आयतिं गब्भसेय्या पुनब्भवाभिनिब्बत्ति पहीना उच्छिन्नमूला तालावत्थुकता अनभावंकता आयतिं अनुप्पादधम्मा. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अपगब्भो समणो गोतमो, अपगब्भताय धम्मं देसेति, तेन च सावके विनेती”’ति.
“कतमो च, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती’ति? अहञ्हि, सीह, अस्सासको परमेन अस्सासेन, अस्सासाय धम्मं देसेमि, तेन च सावके विनेमि. अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य– ‘अस्सासको समणो गोतमो, अस्सासाय धम्मं देसेति, तेन च सावके विनेती”’ति.
एवं वुत्ते सीहो सेनापति भगवन्तं एतदवोच– “अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते…पे… उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
“अनुविच्चकारं खो, सीह, करोहि. अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती”ति. “इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह– ‘अनुविच्चकारं खो, सीह, करोहि. अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. मञ्हि, भन्ते, अञ्ञतित्थिया सावकं लभित्वा केवलकप्पं वेसालिं पटाकं परिहरेय्युं– ‘सीहो अम्हाकं सेनापति सावकत्तं उपगतो’ति. अथ च पन भगवा एवमाह– ‘अनुविच्चकारं, सीह, करोहि. अनुविच्चकारो तुम्हादिसानं ञातमनुस्सानं साधु होती’ति. एसाहं, भन्ते, दुतियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
“दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी”ति. “इमिनापाहं, भन्ते, भगवतो भिय्योसोमत्ताय अत्तमनो अभिरद्धो, यं मं भगवा एवमाह– ‘दीघरत्तं खो ते, सीह, निगण्ठानं ओपानभूतं कुलं, येन नेसं उपगतानं पिण्डकं दातब्बं मञ्ञेय्यासी’ति. सुतं मेतं, भन्ते– ‘समणो गोतमो एवमाह– मय्हमेव दानं दातब्बं, मय्हमेव सावकानं दातब्बं; मय्हमेव दिन्नं महप्फलं, न अञ्ञेसं दिन्नं महप्फलं; मय्हमेव सावकानं दिन्नं महप्फलं, न अञ्ञेसं सावकानं दिन्नं महप्फलन्’ति, अथ च पन मं भगवा निगण्ठेसुपि दाने समादपेति [समादापेति (?)]. अपि च, भन्ते, मयमेत्थ कालं जानिस्साम. एसाहं, भन्ते, ततियम्पि भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च. उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतन्”ति.
अथ खो भगवा सीहस्स सेनापतिस्स अनुपुब्बिं कथं [अनुपुब्बिकथं (सब्बत्थ)] कथेसि, सेय्यथिदं– दानकथं सीलकथं सग्गकथं, कामानं आदीनवं ओकारं संकिलेसं नेक्खम्मे आनिसंसं पकासेसि. यदा भगवा अञ्ञासि सीहं सेनापतिं कल्लचित्तं मुदुचित्तं विनीवरणचित्तं उदग्गचित्तं पसन्नचित्तं, अथ या बुद्धानं सामुक्कंसिका धम्मदेसना तं पकासेसि– दुक्खं समुदयं निरोधं मग्गं. सेय्यथापि नाम सुद्धं वत्थं अपगतकाळकं सम्मदेव रजनं पटिग्गण्हेय्य; एवमेवं सीहस्स सेनापतिस्स तस्मिंयेव आसने विरजं वीतमलं धम्मचक्खुं उदपादि– “यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्”ति.
अथ खो सीहो सेनापति दिट्ठधम्मो पत्तधम्मो विदितधम्मो परियोगाळ्हधम्मो तिण्णविचिकिच्छो विगतकथंकथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने भगवन्तं एतदवोच– “अधिवासेतु मे, भन्ते, भगवा स्वातनाय भत्तं सद्धिं भिक्खुसङ्घेना”ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ खो सीहो सेनापति भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि. अथ खो सीहो सेनापति अञ्ञतरं पुरिसं आमन्तेसि– “गच्छ त्वं, अम्भो पुरिस पवत्तमंसं जानाही”ति. अथ खो सीहो सेनापति तस्सा रत्तिया अच्चयेन सके निवेसने पणीतं खादनीयं भोजनीयं पटियादापेत्वा भगवतो कालं आरोचापेसि– “कालो, भन्ते! निट्ठितं भत्तन्”ति.
अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय येन सीहस्स सेनापतिस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदि सद्धिं भिक्खुसङ्घेन. तेन खो पन समयेन सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं [रथियाय रथियं (बहूसु)] सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति– “अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं. तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्मन्”ति.
अथ खो अञ्ञतरो पुरिसो येन सीहो सेनापति तेनुपसङ्कमि; उपसङ्कमित्वा सीहस्स सेनापतिस्स उपकण्णके आरोचेसि– “यग्घे, भन्ते, जानेय्यासि! एते सम्बहुला निगण्ठा वेसालियं रथिकाय रथिकं सिङ्घाटकेन सिङ्घाटकं बाहा पग्गय्ह कन्दन्ति– ‘अज्ज सीहेन सेनापतिना थूलं पसुं वधित्वा समणस्स गोतमस्स भत्तं कतं. तं समणो गोतमो जानं उद्दिस्सकतं मंसं परिभुञ्जति पटिच्चकम्मन्’ति. अलं अय्यो दीघरत्तञ्हि ते आयस्मन्तो अवण्णकामा बुद्धस्स अवण्णकामा धम्मस्स अवण्णकामा सङ्घस्स. न च पनेते आयस्मन्तो जिरिदन्ति तं भगवन्तं असता तुच्छा मुसा अभूतेन अब्भाचिक्खितुं; न च मयं जीवितहेतुपि सञ्चिच्च पाणं जीविता वोरोपेय्यामा”ति.
अथ खो सीहो सेनापति बुद्धप्पमुखं भिक्खुसङ्घं पणीतेन खादनीयेन भोजनीयेन सहत्था सन्तप्पेसि सम्पवारेसि. अथ खो सीहो सेनापति भगवन्तं भुत्ताविं ओनीतपत्तपाणिं एकमन्तं निसीदि. एकमन्तं निसिन्नं खो सीहं सेनापतिं भगवा धम्मिया कथाय सन्दस्सेत्वा समादपेत्वा समुत्तेजेत्वा सम्पहंसेत्वा उट्ठायासना पक्कामीति. दुतियं.