10. Anuruddhamahąvitakkasuttavaššaną

30. Dasame cetēsģti cetinąmakąna― rąjģna― nivąsaĩĩhąnattą eva―laddhavohąre raĩĩhe. Pącēnava―sadąyeti dasabalassa vasanaĩĩhąnato pącēnadisąya ĩhite va―sadąye nēlobhąsehi vežģhi saņchanne araņņe. Eva― cetaso parivitakko udapądēti thero kira pabbajitvą paĩhama-antovassamhiyeva samąpattiląbhē hutvą sahassalokadhątudassanasamattha― dibbacakkhuņąša― uppądesi. So sąriputtattherassa santika― gantvą evamąha– “idhąha―, ąvuso sąriputta, dibbena cakkhuną visuddhena atikkantamąnusakena sahassaloka― olokemi. ūraddha― kho pana me vēriya― asallēna―, upaĩĩhitą sati asammuĩĩhą, passaddho kąyo asąraddho, samąhita― citta― ekagga―. Atha ca pana me anupądąya ąsavehi citta― na vimuccatē”ti. Atha na― thero ąha– “ya― kho te, ąvuso anuruddha, eva― hoti ‘aha― dibbena cakkhuną…pe… olokemē’ti, ida― te mąnasmi―. Yampi te, ąvuso, anuruddha eva― hoti ‘ąraddha― kho pana me vēriya―…pe… ekaggan’ti, ida― te uddhaccasmi―. Yampi te, ąvuso anuruddha, eva― hoti ‘atha ca pana me anupądąya ąsavehi citta― na vimuccatē’ti, ida― te kukkuccasmi―. Sądhu vatąyasmą anuruddho ime tayo dhamme pahąya ime tayo dhamme amanasikaritvą amatąya dhątuyą citta― upasa―haratģ”ti evamassa thero kammaĩĩhąna― kathesi. So kammaĩĩhąna― gahetvą satthąra― ąpucchitvą cetiraĩĩha― gantvą samašadhamma― karonto aĩĩhamąsa― caŠkamena vētinąmesi. So padhąnaveganimmathitattą kilantakąyo ekassa vežugumbassa heĩĩhą nisēdi. Athassąya― eva― cetaso parivitakko udapądi, esa mahąpurisavitakko uppajjēti attho.
Appicchassąti ettha paccayappiccho, adhigamappiccho, pariyatti-appiccho, dhutaŠgappicchoti cattąro appicchą. Tattha paccayappiccho bahu― dente appa― gašhąti, appa― dente appatara― gašhąti, na anavasesaggąhē hoti. Adhigamappiccho majjhantikatthero viya attano adhigama― aņņesa― jąnitu― na deti. Pariyatti-appiccho tepiĩakopi samąno na bahussutabhąva― jąnąpetukąmo hoti sąketatissatthero viya. DhutaŠgappiccho dhutaŠgapariharašabhąva― aņņesa― jąnitu― na deti dvebhątikattheresu jeĩĩhatthero viya. Vatthu visuddhimagge kathita―. Aya― dhammoti eva― santagušaniguhanena ca paĩiggahaše mattaņņutąya ca appicchassa puggalassa aya― navalokuttaradhammo sampajjati, no mahicchassa. Eva― sabbattha yojetabba―.
Santuĩĩhassąti catģsu paccayesu tēhi santosehi santuĩĩhassa. Pavivittassąti kąyacitta-upadhivivekehi vivittassa. Tattha kąyaviveko nąma gašasaŠgašika― vinodetvą ąrambhavatthuvasena ekēbhąvo. Ekēbhąvamatteneva kamma― na nipphajjatēti kasišaparikamma― katvą aĩĩha samąpattiyo nibbatteti, aya― cittaviveko nąma. Samąpattimatteneva kamma― na nipphajjatēti jhąna― pądaka― katvą saŠkhąre sammasitvą saha paĩisambhidąhi arahatta― pąpušąti, aya― sabbąkąrato upadhiviveko nąma. Tenąha bhagavą– “kąyaviveko ca vivekaĩĩhakąyąna― nekkhammąbhiratąna―, cittaviveko ca parisuddhacittąna― paramavodąnappattąna―, upadhiviveko ca nirupadhēna― puggaląna― visaŠkhąragatąnan”ti (mahąni. 7, 49).
SaŠgašikąrąmassąti gašasaŠgašikąya ceva kilesasaŠgašikąya ca ratassa. ūraddhavēriyassąti kąyikacetasikavēriyavasena ąraddhavēriyassa. Upaĩĩhitassatissąti catusatipaĩĩhąnavasena upaĩĩhitassatissa. Samąhitassąti ekaggacittassa. Paņņavatoti kammassakatapaņņąya paņņavato.
Sądhu sądhģti therassa vitakka― sampaha―sento evamąha. Ima― aĩĩhamanti satta nidhē laddhapurisassa aĩĩhama― dento viya, satta maširatanąni, satta hatthiratanąni, satta assaratanąni laddhapurisassa aĩĩhama― dento viya satta mahąpurisavitakke vitakketvą ĩhitassa aĩĩhama― ącikkhanto evamąha. Nippapaņcąrąmassąti tašhąmąnadiĩĩhipapaņcarahitattą nippapaņcasaŠkhąte nibbąnapade abhiratassa. Itara― tasseva vevacana―. Papaņcąrąmassąti yathąvuttesu papaņcesu abhiratassa. Itara― tasseva vevacana―.
Yatoti yadą. Tatoti tadą. Nąnąrattąnanti nilapētalohitodątavaššehi nąnąrajanehi rattąna―. Pa―sukģlanti tevēsatiyą khettesu ĩhitapa―sukģlacēvara―. Khąyissatēti yathą tassa pubbašhasamayądēsu yasmi― samaye ya― icchati, tasmi― samaye ta― pąrupantassa so dussakarašđako manąpo hutvą khąyati, eva― tuyhampi cēvarasantosamahą-ariyava―sena tuĩĩhassa viharato pa―sukģlacēvara― khąyissati upaĩĩhahissati. Ratiyąti rati-atthąya. Aparitassąyąti tašhądiĩĩhiparitassanąhi aparitassanatthąya. Phąsuvihąrąyąti sukhavihąratthąya. Okkamanąya nibbąnassąti amata― nibbąna― otarašatthąya.
Pišđiyąlopabhojananti gąmanigamarąjadhąnēsu jaŠghąbala― nissąya gharapaĩipąĩiyą carantena laddhapišđiyąlopabhojana―. Khąyissatēti tassa gahapatino nąnaggarasabhojana― viya upaĩĩhahissati Santuĩĩhassa viharatoti pišđapątasantosamahą-ariyava―sena santuĩĩhassa viharato. Rukkhamģlasenąsana― khąyissatēti tassa gahapatino tebhģmakapąsąde gandhakusumavąsasugandha― kģĩągąra― viya rukkhamģla― upaĩĩhahissati. Santuĩĩhassąti senąsanasantosamahą-ariyava―sena santuĩĩhassa. Tišasanthąrakoti tišehi vą paššehi vą bhģmiya― vą phalakapąsąšataląni vą aņņatarasmi― santhatasanthato. Pģtimuttanti ya―kiņci mutta―. TaŠkhaše gahitampi pģtimuttameva vuccati duggandhattą. Santuĩĩhassa viharatoti giląnapaccayabhesajjaparikkhąrasantosena santuĩĩhassa viharato.
Iti bhagavą catģsu ĩhąnesu arahatta― pakkhipanto kammaĩĩhąna― kathetvą “katarasenąsane nu kho vasantassa kammaĩĩhąna― sappąya― bhavissatē”ti ąvajjento “tasmiņņeva vasantassą”ti ņatvą tena hi tva―, anuruddhąti-ądimąha. Pavivittassa viharatoti tēhi vivekehi vivittassa viharantassa. Uyyojanikapaĩisa―yuttanti uyyojanikeheva vacanehi paĩisa―yutta―, tesa― upaĩĩhąnagamanaka―yevąti attho. Papaņcanirodheti nibbąnapade Pakkhandatēti ąrammašakarašavasena pakkhandati. Pasēdatēti-ądēsupi ąrammašavaseneva pasēdanasantiĩĩhanamuccaną veditabbą. Iti bhagavą cetiraĩĩhe pącēnava―sadąye ąyasmato anuruddhassa kathite aĩĩha mahąpurisavitakke puna bhesakažąvanamahąvihąre nisēditvą bhikkhusaŠghassa vitthąrena kathesi.
Manomayenąti manena nibbattitakąyopi manomayoti vuccati manena gatakąyopi, idha manena gatakąya― sandhąyevamąha. Yathą me ahu saŠkappoti yathą mayha― vitakko ahosi, tato uttari aĩĩhama― mahąpurisavitakka― dassento tato uttari― desayi. Sesa― sabbattha uttąnamevąti.

Gahapativaggo tatiyo.