9. उदायीसुत्तं

29. अथ खो भगवा आयस्मन्तं उदायिं आमन्तेसि– “कति नु खो, उदायि, अनुस्सतिट्ठानानी”ति? एवं वुत्ते आयस्मा उदायी तुण्ही अहोसि. दुतियम्पि खो भगवा आयस्मन्तं उदायिं आमन्तेसि– “कति नु खो, उदायि, अनुस्सतिट्ठानानी”ति? दुतियम्पि खो आयस्मा उदायी तुण्ही अहोसि. ततियम्पि खो भगवा आयस्मन्तं उदायिं आमन्तेसि– “कति नु खो, उदायि, अनुस्सतिट्ठानानी”ति? ततियम्पि खो आयस्मा उदायी तुण्ही अहोसि.
अथ खो आयस्मा आनन्दो आयस्मन्तं उदायिं एतदवोच– “सत्था तं, आवुसो उदायि, आमन्तेसी”ति. “सुणोमहं आवुसो आनन्द, भगवतो. इध भन्ते, भिक्खु अनेकविहितं पुब्बेनिवासं अनुस्सरति– सेय्यथिदं एकम्पि जातिं द्वेपि जातियो…पे…. इति साकारं स-उद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरति. इदं, भन्ते, अनुस्सतिट्ठानन्”ति.
अथ खो भगवा आयस्मन्तं आनन्दं आमन्तेसि– “अञ्ञासिं खो अहं, आनन्द– ‘नेवायं उदायी मोघपुरिसो अधिचित्तं अनुयुत्तो विहरती’ति. कति नु खो, आनन्द, अनुस्सतिट्ठानानी”ति?
“पञ्च, भन्ते, अनुस्सतिट्ठानानि. कतमानि पञ्च? इध, भन्ते, भिक्खु विविच्चेव कामेहि…पे… ततियं झानं उपसम्पज्ज विहरति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं दिट्ठधम्मसुखविहाराय संवत्तति.
“पुन चपरं, भन्ते, भिक्खु आलोकसञ्ञं मनसि करोति, दिवा सञ्ञं अधिट्ठाति, यथा दिवा तथा रत्तिं, यथा रत्तिं तथा दिवा; इति विवटेन चेतसा अपरियोनद्धेन सप्पभासं चित्तं भावेति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं ञाणदस्सनप्पटिलाभाय संवत्तति.
“पुन चपरं, भन्ते, भिक्खु इममेव कायं उद्धं पादतला अधो केसमत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति– ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु [नहारु (सी. पी.) दी. नि. 2.377; म. नि. 1.110] अट्ठि अट्ठिमिञ्जं वक्कं हदयं यकनं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तन्’ति. इदं, भन्ते अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं कामरागप्पहानाय संवत्तति.
“पुन चपरं, भन्ते, भिक्खु सेय्यथापि पस्सेय्य सरीरं सीवथिकाय छड्डितं [छड्डितं (सी. स्या. पी.)] एकाहमतं वा द्वीहमतं वा तीहमतं वा उद्धुमातकं विनीलकं विपुब्बकजातं. सो इममेव कायं एवं [एवन्ति इदं सतिपट्ठानसुत्तादीसु नत्थि] उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो”’ति [एतं अनतीतोति (सी.)].
“सेय्यथापि वा पन [सेय्यथा वा पन (स्या.)] पस्सेय्य सरीरं सीवथिकाय छड्डितं काकेहि वा खज्जमानं कुललेहि वा खज्जमानं गिज्झेहि वा खज्जमानं सुनखेहि वा खज्जमानं सिङ्गालेहि [सिगालेहि (सी.)] वा खज्जमानं विविधेहि वा पाणकजातेहि खज्जमानं. सो इममेव कायं एवं उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो”’ति.
“सेय्यथापि वा पन पस्सेय्य सरीरं सीवथिकाय छड्डितं अट्ठिकसङ्खलिकं समंसलोहितं न्हारुसम्बन्धं…पे… अट्ठिकसङ्खलिकं निम्मंसलोहितमक्खितं न्हारुसम्बन्धं… अट्ठिकसङ्खलिकं अपगतमंसलोहितं न्हारुसम्बन्धं. अट्ठिकानि अपगतसम्बन्धानि दिसाविदिसाविक्खित्तानि [दिसाविदिसासु विक्खित्तानि (सी.)], अञ्ञेन हत्थट्ठिकं अञ्ञेन पादट्ठिकं अञ्ञेन जङ्घट्ठिकं अञ्ञेन ऊरुट्ठिकं अञ्ञेन कटिट्ठिकं [कटट्ठिकं (सी.)] अञ्ञेन [पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी. पी.), पिट्ठिकण्डकट्ठिकं अञ्ञेन सीसकटाहं (स्या. कं.)] फासुकट्ठिकं अञ्ञेन पिट्ठिकण्टकट्ठिकं अञ्ञेन खन्धट्ठिकं अञ्ञेन गीवट्ठिकं अञ्ञेन हनुकट्ठिकं अञ्ञेन दन्तकट्ठिकं अञ्ञेन सीसकटाहं [पिट्ठिकण्डकं अञ्ञेन सीसकटाहं (सी. पी.), पिट्ठिकण्डकट्ठिकं अञ्ञेन सीसकटाहं (स्या. कं.)], अट्ठिकानि सेतानि सङ्खवण्णप्पटिभागानि [सङ्खवण्णूपनिभानि (सी. स्या. पी.)] अट्ठिकानि पुञ्जकितानि [पुञ्जकतानि (पी.)] तेरोवस्सिकानि अट्ठिकानि पूतीनि चुण्णकजातानि. सो इममेव कायं एवं उपसंहरति– ‘अयम्पि खो कायो एवंधम्मो एवंभावी एवंअनतीतो’ति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं अस्मिमानसमुग्घाताय संवत्तति.
“पुन चपरं, भन्ते, भिक्खु सुखस्स च पहाना…पे… चतुत्थं झानं उपसम्पज्ज विहरति. इदं, भन्ते, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं अनेकधातुपटिवेधाय संवत्तति. इमानि खो, भन्ते, पञ्च अनुस्सतिट्ठानानी”ति.
“साधु, साधु, आनन्द! तेन हि त्वं, आनन्द, इदम्पि छट्ठं अनुस्सतिट्ठानं धारेहि. इधानन्द, भिक्खु सतोव अभिक्कमति सतोव पटिक्कमति सतोव तिट्ठति सतोव निसीदति सतोव सेय्यं कप्पेति सतोव कम्मं अधिट्ठाति. इदं, आनन्द, अनुस्सतिट्ठानं एवं भावितं एवं बहुलीकतं सतिसम्पजञ्ञाय संवत्तती”ति. नवमं.