(8) 3. आनन्दवग्गो

1. छन्नसुत्तं

72. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो छन्नो परिब्बाजको येनायस्मा आनन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मता आनन्देन सद्धिं सम्मोदि. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नो खो छन्नो परिब्बाजको आयस्मन्तं आनन्दं एतदवोच– “तुम्हेपि, आवुसो आनन्द, रागस्स पहानं पञ्ञापेथ, दोसस्स पहानं पञ्ञापेथ, मोहस्स पहानं पञ्ञापेथाति. मयं खो, आवुसो, रागस्स पहानं पञ्ञापेम, दोसस्स पहानं पञ्ञापेम, मोहस्स पहानं पञ्ञपेमा”ति.
“किं पन तुम्हे, आवुसो, रागे आदीनवं दिस्वा रागस्स पहानं पञ्ञापेथ, किं दोसे आदीनवं दिस्वा दोसस्स पहानं पञ्ञापेथ, किं मोहे आदीनवं दिस्वा मोहस्स पहानं पञ्ञापेथा”ति?
“रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति; रागे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति. रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति; रागे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति. रत्तो खो, आवुसो, रागेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति; रागे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति. रागो खो, आवुसो, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको.
“दुट्ठो खो, आवुसो, दोसेन…पे… मूळ्हो खो, आवुसो, मोहेन अभिभूतो परियादिन्नचित्तो अत्तब्याबाधायपि चेतेति, परब्याबाधायपि चेतेति, उभयब्याबाधायपि चेतेति, चेतसिकम्पि दुक्खं दोमनस्सं पटिसंवेदेति; मोहे पहीने नेवत्तब्याबाधायपि चेतेति, न परब्याबाधायपि चेतेति, न उभयब्याबाधायपि चेतेति, न चेतसिकं दुक्खं दोमनस्सं पटिसंवेदेति. मूळ्हो खो, आवुसो, मोहेन अभिभूतो परियादिन्नचित्तो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति; मोहे पहीने नेव कायेन दुच्चरितं चरति, न वाचाय दुच्चरितं चरति, न मनसा दुच्चरितं चरति. मूळ्हो खो, आवुसो, मोहेन अभिभूतो परियादिन्नचित्तो अत्तत्थम्पि यथाभूतं नप्पजानाति, परत्थम्पि यथाभूतं नप्पजानाति, उभयत्थम्पि यथाभूतं नप्पजानाति; मोहे पहीने अत्तत्थम्पि यथाभूतं पजानाति, परत्थम्पि यथाभूतं पजानाति, उभयत्थम्पि यथाभूतं पजानाति. मोहो खो, आवुसो, अन्धकरणो अचक्खुकरणो अञ्ञाणकरणो पञ्ञानिरोधिको विघातपक्खिको अनिब्बानसंवत्तनिको. इदं खो मयं, आवुसो, रागे आदीनवं दिस्वा रागस्स पहानं पञ्ञापेम. इदं दोसे आदीनवं दिस्वा दोसस्स पहानं पञ्ञापेम. इदं मोहे आदीनवं दिस्वा मोहस्स पहानं पञ्ञापेमा”ति.
“अत्थि पनावुसो, मग्गो अत्थि पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया”ति? “अत्थावुसो, मग्गो अत्थि पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया”ति. “कतमो पनावुसो, मग्गो कतमा पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया”ति? “अयमेव अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं– सम्मादिट्ठि…पे… सम्मासमाधि. अयं खो, आवुसो, मग्गो अयं पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाया”ति. “भद्दको खो, आवुसो, मग्गो भद्दिका पटिपदा एतस्स रागस्स दोसस्स मोहस्स पहानाय. अलञ्च पनावुसो आनन्द, अप्पमादाया”ति. पठमं.