10. उपोसथसुत्तं

71. एवं मे सुतं– एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे. अथ खो विसाखा मिगारमाता तदहुपोसथे येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि. एकमन्तं निसिन्नं खो विसाखं मिगारमातरं भगवा एतदवोच– “हन्द कुतो नु त्वं, विसाखे, आगच्छसि दिवा दिवस्सा”ति? “उपोसथाहं, भन्ते, अज्ज उपवसामी”ति.
“तयो खोमे, विसाखे, उपोसथा. कतमे तयो? गोपालकुपोसथो, निगण्ठुपोसथो, अरियुपोसथो. कथञ्च, विसाखे, गोपालकुपोसथो होति? सेय्यथापि, विसाखे, गोपालको सायन्हसमये सामिकानं गावो निय्यातेत्वा इति पटिसञ्चिक्खति– ‘अज्ज खो गावो अमुकस्मिञ्च अमुकस्मिञ्च पदेसे चरिंसु, अमुकस्मिञ्च अमुकस्मिञ्च पदेसे पानीयानि पिविंसु; स्वे दानि गावो अमुकस्मिञ्च अमुकस्मिञ्च पदेसे चरिस्सन्ति, अमुकस्मिञ्च अमुकस्मिञ्च पदेसे पानीयानि पिविस्सन्ती’ति; एवमेवं खो, विसाखे, इधेकच्चो उपोसथिको इति पटिसञ्चिक्खति– ‘अहं ख्वज्ज इदञ्चिदञ्च खादनीयं खादिं, इदञ्चिदञ्च भोजनीयं भुञ्जिं स्वे दानाहं इदञ्चिदञ्च खादनीयं खादिस्सामि, इदं चिदञ्च भोजनीयं भुञ्जिस्सामी’ति. सो तेन अभिज्झासहगतेन चेतसा दिवसं अतिनामेति. एवं खो विसाखे, गोपालकुपोसथो होति. एवं उपवुत्थो खो, विसाखे, गोपालकुपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो.
“कथञ्च, विसाखे, निगण्ठुपोसथो होति? अत्थि, विसाखे, निगण्ठा नाम समणजातिका. ते सावकं एवं समादपेन्ति– ‘एहि त्वं, अम्भो पुरिस, ये पुरत्थिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये पच्छिमाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये उत्तराय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाहि; ये दक्खिणाय दिसाय पाणा परं योजनसतं तेसु दण्डं निक्खिपाही’ति. इति एकच्चानं पाणानं अनुद्दयाय अनुकम्पाय समादपेन्ति, एकच्चानं पाणानं नानुद्दयाय नानुकम्पाय समादपेन्ति. ते तदहुपोसथे सावकं एवं समादपेन्ति– ‘एहि त्वं, अम्भो पुरिस, सब्बचेलानि [सब्बवेरानि (क.)] निक्खिपित्वा एवं वदेहि– नाहं क्वचनि कस्सचि किञ्चनतस्मिं [किञ्चनतस्मि (?) किरियापदमेतं यथा किञ्चनतत्थीति], न च मम क्वचनि कत्थचि किञ्चनतत्थी’ति. जानन्ति खो पनस्स मातापितरो– ‘अयं अम्हाकं पुत्तो’ति; सोपि जानाति– ‘इमे मय्हं मातापितरो’ति. जानाति खो पनस्स पुत्तदारो ‘अयं मय्हं भत्ता’ति; सोपि जानाति– ‘अयं मय्हं पुत्तदारो’ति. जानन्ति खो पनस्स दासकम्मकरपोरिसा– ‘अयं अम्हाकं अय्यो’ति; सोपि जानाति– ‘इमे मय्हं दासकम्मकरपोरिसा’ति. इति यस्मिं समये सच्चे समादपेतब्बा मुसावादे तस्मिं समये समादपेन्ति. इदं तस्स मुसावादस्मिं वदामि. सो तस्सा रत्तिया अच्चयेन भोगे अदिन्नंयेव परिभुञ्जति. इदं तस्स अदिन्नादानस्मिं वदामि. एवं खो, विसाखे, निगण्ठुपोसथो होति. एवं उपवुत्थो खो, विसाखे, निगण्ठुपोसथो न महप्फलो होति न महानिसंसो न महाजुतिको न महाविप्फारो.
“कथञ्च, विसाखे, अरियुपोसथो होति? उपक्किलिट्ठस्स विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना [परियोदापना (?)] होति? इध, विसाखे, अरियसावको तथागतं अनुस्सरति– ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति. ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति.
“कथञ्च, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति? कक्कञ्च पटिच्च मत्तिकञ्च पटिच्च उदकञ्च पटिच्च पुरिसस्स च तज्जं वायामं पटिच्च, एवं खो, विसाखे, उपक्किलिट्ठस्स सीसस्स उपक्कमेन परियोदपना होति. एवमेवं खो विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“कथञ्च विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको तथागतं अनुस्सरति– ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति. तस्स तथागतं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे– ‘अरियसावको ब्रह्मुपोसथं उपवसति, ब्रह्मुना सद्धिं संवसति, ब्रह्मञ्चस्स [ब्रह्मञ्च (क.)] आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको धम्मं अनुस्सरति– ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. तस्स धम्मं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स कायस्स उपक्कमेन परियोदपना होति.
“कथञ्च, विसाखे, उपक्किलिट्ठस्स कायस्स उपक्कमेन परियोदपना होति? सोत्तिञ्च पटिच्च, चुण्णञ्च पटिच्च, उदकञ्च पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स कायस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको धम्मं अनुस्सरति– ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति. तस्स धम्मं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको धम्मुपोसथं उपवसति, धम्मेन सद्धिं संवसति, धम्मञ्चस्स आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“उपक्किलिट्ठस्स विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको सङ्घं अनुस्सरति– ‘सुप्पटिपन्नो भगवतो सावकसङ्घो, उजुप्पटिपन्नो भगवतो सावकसङ्घो, ञायप्पटिपन्नो भगवतो सावकसङ्घो, सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. तस्स सङ्घं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स वत्थस्स उपक्कमेन परियोदपना होति.
“कथञ्च, विसाखे, उपक्किलिट्ठस्स वत्थस्स उपक्कमेन परियोदपना होति? उस्मञ्च [ऊसञ्च (स्या. कं. अट्ठकथायम्पि पाठन्तरं, सं. नि. 3.89 खेमकसुत्तपाळियापि समेति.) उसुमञ्च (सी.)] पटिच्च, खारञ्च पटिच्च, गोमयञ्च पटिच्च, उदकञ्च पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स वत्थस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको सङ्घं अनुस्सरति– ‘सुप्पटिपन्नो भगवतो सावकसङ्घो…पे… अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति. तस्स सङ्घं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको सङ्घुपोसथं उपवसति, सङ्घेन सद्धिं संवसति, सङ्घञ्चस्स आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि अच्छिद्दानि असबलानि अकम्मासानि भुजिस्सानि विञ्ञुप्पसत्थानि अपरामट्ठानि समाधिसंवत्तनिकानि. तस्स सीलं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स आदासस्स उपक्कमेन परियोदपना होति.
“कथञ्च विसाखे, उपक्किलिट्ठस्स आदासस्स उपक्कमेन परियोदपना होति? तेलञ्च पटिच्च छारिकञ्च पटिच्च, वालण्डुपकञ्च पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स आदासस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध विसाखे, अरियसावको अत्तनो सीलानि अनुस्सरति अखण्डानि…पे… समाधिसंवत्तनिकानि. तस्स सीलं अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको सीलुपोसथं उपवसति, सीलेन सद्धिं संवसति, सीलञ्चस्स आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“उपक्किलिट्ठस्स, विसाखे, चित्तस्स उपक्कमेन परियोदपना होति. कथञ्च, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध विसाखे, अरियसावको देवता अनुस्सरति– ‘सन्ति देवा चातुमहाराजिका [चातुम्महाराजिका (सी. स्या. कं. पी.)], सन्ति देवा तावतिंसा, सन्ति देवा यामा, सन्ति देवा तुसिता, सन्ति देवा निम्मानरतिनो, सन्ति देवा परनिम्मितवसवत्तिनो, सन्ति देवा ब्रह्मकायिका, सन्ति देवा ततुत्तरि [ततुत्तरिं (सी. पी.)]. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थुपपन्ना [तत्थुप्पन्ना (सी. पी.)], मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपं सीलं संविज्जति. यथारूपेन सुतेन समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपं सुतं संविज्जति. यथारूपेन चागेन समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपो चागो संविज्जति. यथारूपाय पञ्ञाय समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. तस्स अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति, सेय्यथापि, विसाखे, उपक्किलिट्ठस्स जातरूपस्स उपक्कमेन परियोदपना होति.
“कथञ्च विसाखे, उपक्किलिट्ठस्स जातरूपस्स उपक्कमेन परियोदपना होति? उक्कञ्च पटिच्च, लोणञ्च पटिच्च, गेरुकञ्च पटिच्च, नाळिकसण्डासञ्च [नाळिकञ्च पटिच्च सण्डासञ्च (पी. क.)] पटिच्च, पुरिसस्स च तज्जं वायामं पटिच्च. एवं खो, विसाखे, उपक्किलिट्ठस्स जातरूपस्स उपक्कमेन परियोदपना होति. एवमेवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“कथञ्च विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति? इध, विसाखे, अरियसावको देवता अनुस्सरति– ‘सन्ति देवा चातुमहाराजिका, सन्ति देवा तावतिंसा…पे… सन्ति देवा ततुत्तरि. यथारूपाय सद्धाय समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपा सद्धा संविज्जति. यथारूपेन सीलेन…पे… सुतेन…पे… चागेन…पे… पञ्ञाय समन्नागता ता देवता इतो चुता तत्थुपपन्ना, मय्हम्पि तथारूपा पञ्ञा संविज्जती’ति. तस्स अत्तनो च तासञ्च देवतानं सद्धञ्च सीलञ्च सुतञ्च चागञ्च पञ्ञञ्च अनुस्सरतो चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति. अयं वुच्चति, विसाखे, ‘अरियसावको देवतुपोसथं उपवसति, देवताहि सद्धिं संवसति, देवता आरब्भ चित्तं पसीदति, पामोज्जं उप्पज्जति, ये चित्तस्स उपक्किलेसा ते पहीयन्ति’. एवं खो, विसाखे, उपक्किलिट्ठस्स चित्तस्स उपक्कमेन परियोदपना होति.
“स खो सो, विसाखे, अरियसावको इति पटिसञ्चिक्खति– ‘यावजीवं अरहन्तो पाणातिपातं पहाय पाणातिपाता पटिविरता निहितदण्डा निहितसत्था लज्जी दयापन्ना सब्बपाणभूतहितानुकम्पी विहरन्ति; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं पाणातिपातं पहाय पाणातिपाता पटिविरतो निहितदण्डो निहितसत्थो लज्जी दयापन्नो सब्बपाणभूतहितानुकम्पी विहरामि. इमिनापि [इमिनापहं (सी.) a. नि. 8.41] अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो अदिन्नादानं पहाय अदिन्नादाना पटिविरता दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरन्ति; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं अदिन्नादानं पहाय अदिन्नादाना पटिविरतो दिन्नादायी दिन्नपाटिकङ्खी, अथेनेन सुचिभूतेन अत्तना विहरामि. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो अब्रह्मचरियं पहाय ब्रह्मचारी आराचारी [अनाचारी (पी.)] विरता मेथुना गामधम्मा; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं अब्रह्मचरियं पहाय ब्रह्मचारी आराचारी विरतो मेथुना गामधम्मा. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो मुसावादं पहाय मुसावादा पटिविरता सच्चवादी सच्चसन्धा थेता पच्चयिका अविसंवादका लोकस्स; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं मुसावादं पहाय मुसावादा पटिविरतो सच्चवादी सच्चसन्धो थेतो पच्चयिको अविसंवादको लोकस्स. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरता; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं सुरामेरयमज्जपमादट्ठानं पहाय सुरामेरयमज्जपमादट्ठाना पटिविरतो. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो एकभत्तिका रत्तूपरता विरता विकालभोजना; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं एकभत्तिको रत्तूपरतो विरतो विकालभोजना. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरता; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं नच्चगीतवादितविसूकदस्सनमालागन्धविलेपनधारणमण्डनविभूसनट्ठाना पटिविरतो इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सति.
“यावजीवं अरहन्तो उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरता नीचसेय्यं कप्पेन्ति मञ्चके वा तिणसन्थारके वा; अहम्पज्ज इमञ्च रत्तिं इमञ्च दिवसं उच्चासयनमहासयनं पहाय उच्चासयनमहासयना पटिविरतो नीचसेय्यं कप्पेमि मञ्चके वा तिणसन्थारके वा. इमिनापि अङ्गेन अरहतं अनुकरोमि, उपोसथो च मे उपवुत्थो भविस्सती”ति.
“एवं खो, विसाखे, अरियुपोसथो होति. एवं उपवुत्थो खो, विसाखे, अरियुपोसथो महप्फलो होति महानिसंसो महाजुतिको महाविप्फारो”.
“कीवमहप्फलो होति कीवमहानिसंसो कीवमहाजुतिको कीवमहाविप्फारो”? “सेय्यथापि, विसाखे, यो इमेसं सोळसन्नं महाजनपदानं पहूतरत्तरतनानं [पहूतसत्तरतनानं (क. सी. स्या. कं. पी.) टीकायं दस्सितपाळियेव. A. नि. 8.42] इस्सरियाधिपच्चं रज्जं कारेय्य सेय्यथिदं– अङ्गानं, मगधानं, कासीनं, कोसलानं, वज्जीनं, मल्लानं, चेतीनं, वङ्गानं, कुरूनं, पञ्चालानं, मच्छानं [मच्चानं (क.)], सूरसेनानं, अस्सकानं, अवन्तीनं, गन्धारानं, कम्बोजानं, अट्ठङ्गसमन्नागतस्स उपोसथस्स एतं [एकं (क.)] कलं नाग्घति सोळसिं. तं किस्स हेतु? कपणं, विसाखे, मानुसकं रज्जं दिब्बं सुखं उपनिधाय”.
“यानि, विसाखे, मानुसकानि पञ्ञास वस्सानि, चातुमहाराजिकानं देवानं एसो एको रत्तिन्दिवो [रत्तिदिवो (क.)]. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि पञ्च वस्ससतानि चातुमहाराजिकानं देवानं आयुप्पमाणं. Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं– ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय”’.
“यं विसाखे, मानुसकं वस्ससतं, तावतिंसानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बं वस्ससहस्सं तावतिंसानं देवानं आयुप्पमाणं. Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तावतिंसानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं– ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय”’.
“यानि, विसाखे, मानुसकानि द्वे वस्ससतानि, यामानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि द्वे वस्ससहस्सानि यामानं देवानं आयुप्पमाणं. Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा यामानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं– ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय”’.
“यानि, विसाखे, मानुसकानि चत्तारि वस्ससतानि, तुसितानं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि चत्तारि वस्ससहस्सानि तुसितानं देवानं आयुप्पमाणं. Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा तुसितानं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं– ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय”’.
“यानि, विसाखे, मानुसकानि अट्ठ वस्ससतानि, निम्मानरतीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि अट्ठ वस्ससहस्सानि निम्मानरतीनं देवानं आयुप्पमाणं. Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा निम्मानरतीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं– ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाय”’.
“यानि, विसाखे, मानुसकानि सोळस वस्ससतानि, परनिम्मितवसवत्तीनं देवानं एसो एको रत्तिन्दिवो. ताय रत्तिया तिंसरत्तियो मासो. तेन मासेन द्वादसमासियो संवच्छरो. तेन संवच्छरेन दिब्बानि सोळस वस्ससहस्सानि परनिम्मितवसवत्तीनं देवानं आयुप्पमाणं. Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा परनिम्मितवसवत्तीनं देवानं सहब्यतं उपपज्जेय्य. इदं खो पनेतं, विसाखे, सन्धाय भासितं– ‘कपणं मानुसकं रज्जं दिब्बं सुखं उपनिधाया”’ति.
“पाणं न हञ्ञे [न हाने (सी. पी.), न हने (क.)] न चदिन्नमादिये,
मुसा न भासे न च मज्जपो सिया;
अब्रह्मचरिया विरमेय्य मेथुना,
रत्तिं न भुञ्जेय्य विकालभोजनं.
“मालं न धारे न च गन्धमाचरे,
मञ्चे छमायं व सयेथ सन्थते;
एतञ्हि अट्ठङ्गिकमाहुपोसथं,
बुद्धेन दुक्खन्तगुना पकासितं.
“चन्दो च सूरियो च उभो सुदस्सना,
ओभासयं अनुपरियन्ति यावता;
तमोनुदा ते पन अन्तलिक्खगा,
नभे पभासन्ति दिसाविरोचना.
“एतस्मिं यं विज्जति अन्तरे धनं,
मुत्ता मणि वेळुरियञ्च भद्दकं;
सिङ्गी सुवण्णं अथ वापि कञ्चनं,
यं जातरूपं हटकन्ति वुच्चति.
“अट्ठङ्गुपेतस्स उपोसथस्स,
कलम्पि ते नानुभवन्ति सोळसिं;
चन्दप्पभा तारगणा च सब्बे;
“तस्मा हि नारी च नरो च सीलवा,
अट्ठङ्गुपेतं उपवस्सुपोसथं;
पुञ्ञानि कत्वान सुखुद्रयानि,
अनिन्दिता सग्गमुपेन्ति ठानन्”ति. दसमं.

महावग्गो सत्तमो.

तस्सुद्दानं–
तित्थभयञ्च वेनागो, सरभो केसमुत्तिया;
साळ्हो चापि कथावत्थु, तित्थियमूलुपोसथोति.