5. निवेसकसुत्तवण्णना
76. पञ्चमे अमच्चाति सुहज्जा. ѱतीति सस्सुससुरपक्खिका. सालोहिताति समानलोहिता भातिभगिनि-आदयो. अवेच्चप्पसादेति गुणे अवेच्च जानित्वा उप्पन्ने अचलप्पसादे. अञ्ञथत्तन्ति भावञ्ञथत्तं पथवीधातुयाति-आदीसु वीसतिया कोट्ठासेसु थद्धाकारभूताय पथवीधातुया, द्वादससु कोट्ठासेसु यूसगताय आबन्धनभूताय आपोधातुया, चतूसु कोट्ठासेसु परिपाचनभूताय तेजोधातुया, छसु कोट्ठासेसु वित्थम्भनभूताय वायोधातुया सिया अञ्ञथत्तं. न त्वेवाति इमेसं हि चतुन्नं महाभूतानं अञ्ञमञ्ञभावूपगमनेन सिया अञ्ञथत्तं, अरियसावकस्स पन न त्वेव सियाति दस्सेति. एत्थ च अञ्ञथत्तन्ति पसादञ्ञथत्तञ्च गति-अञ्ञथत्तञ्च. तञ्हि तस्स न होति, भावञ्ञथत्तं पन होति. अरियसावको हि मनुस्सो हुत्वा देवोपि होति ब्रह्मापि. पसादो पनस्स भवन्तरेपि न विगच्छति, न च अपायगतिसङ्खातं गति-अञ्ञथत्तं पापुणाति. सत्थापि तदेव दस्सेन्तो तत्रिदं अञ्ञथत्तन्ति-आदिमाह. सेसमेत्थ उत्तानत्थमेवाति.