4. निगण्ठसुत्तवण्णना

75. चतुत्थे कूटागारसालायन्ति द्वे कण्णिका गहेत्वा हंसवट्टकच्छन्नेन कताय गन्धकुटिया. अपरिसेसं ञाणदस्सनं पटिजानातीति अप्पमत्तकम्पि असेसेत्वा सब्बं ञाणदस्सनं पटिजानाति. सततं समितन्ति सब्बकालं निरन्तरं. ѱणदस्सनं पच्चुपट्ठितन्ति सब्बञ्ञुतञ्ञाणं मय्हं उपट्ठितमेवाति दस्सेति. पुराणानं कम्मानन्ति आयूहितकम्मानं. तपसा ब्यन्तीभावन्ति दुक्करतपेन विगतन्तकरणं. नवानं कम्मानन्ति इदानि आयूहितब्बकम्मानं. अकरणाति अनायूहनेन. सेतुघातन्ति पदघातं पच्चयघातं कथेति. कम्मक्खया दुक्खक्खयोति कम्मवट्टक्खयेन दुक्खक्खयो. दुक्खक्खया वेदनाक्खयोति दुक्खवट्टक्खयेन वेदनाक्खयो. दुक्खवट्टस्मिञ्हि खीणे वेदनावट्टम्पि खीणमेव होति. वेदनाक्खया सब्बं दुक्खं निज्जिण्णं भविस्सतीति वेदनाक्खयेन पन सकलवट्टदुक्खं निज्जिण्णमेव भविस्सति. सन्दिट्ठिकायाति सामं पस्सितब्बाय पच्चक्खाय. निज्जराय विसुद्धियाति किलेसजीरणकपटिपदाय किलेसे वा निज्जीरणतो निज्जराय सत्तानं विसुद्धिया. समतिक्कमो होतीति सकलस्स वट्टदुक्खस्स अतिक्कमो होति. इध, भन्ते, भगवा किमाहाति, भन्ते, भगवा इमाय पटिपत्तिया किमाह, किं एतंयेव किलेसनिज्जीरणकपटिपदं पञ्ञपेति, उदाहु अञ्ञन्ति पुच्छति.
जानताति अनावरणञाणेन जानन्तेन. पस्सताति समन्तचक्खुना पस्सन्तेन. विसुद्धियाति विसुद्धिसम्पापनत्थाय. समतिक्कमायाति समतिक्कमनत्थाय. अत्थङ्गमायाति अत्थं गमनत्थाय. ѱयस्स अधिगमायाति सह विपस्सनाय मग्गस्स अधिगमनत्थाय. निब्बानस्स सच्छिकिरियायाति अपच्चयनिब्बानस्स सच्छिकरणत्थाय. नवञ्च कम्मं न करोतीति नवं कम्मं नायूहति. पुराणञ्च कम्मन्ति पुब्बे आयूहितकम्मं. फुस्स फुस्स ब्यन्ती करोतीति फुसित्वा फुसित्वा विगतन्तं करोति, विपाकफस्सं फुसित्वा फुसित्वा तं कम्मं खेपेतीति अत्थो. सन्दिट्ठिकाति सामं पस्सितब्बा. अकालिकाति न कालन्तरे किच्चकारिका. एहिपस्सिकाति “एहि पस्सा”ति एवं दस्सेतुं युत्ता. ओपनेय्यिकाति उपनये युत्ता अल्लीयितब्बयुत्ता. पच्चत्तं वेदितब्बा विञ्ञूहीति पण्डितेहि अत्तनो अत्तनो सन्तानेयेव जानितब्बा, बालेहि पन दुज्जाना. इति सीलवसेन द्वे मग्गा, द्वे च फलानि कथितानि. सोतापन्नसकदागामिनो हि सीलेसु परिपूरकारिनोति. विविच्चेव कामेहीति-आदिकाय पन समाधिसम्पदाय तयो मग्गा, तीणि च फलानि कथितानि. अनागामी अरियसावको हि समाधिम्हि परिपूरकारीति वुत्तो. आसवानं खयाति-आदीहि अरहत्तफलं कथितं. केचि पन सीलसमाधयोपि अरहत्तफलसम्पयुत्ताव इध अधिप्पेता. एकेकस्स पन वसेन पटिपत्तिदस्सनत्थं विसुं विसुं तन्ति आरोपिताति.