3. अत्थवससुत्तवण्णना
43. ततिये तयो, भिक्खवे, अत्थवसे सम्पस्समानेनाति तयो अत्थे तीणि कारणानि पस्सन्तेन. अलमेवाति युत्तमेव. यो धम्मं देसेतीति यो पुग्गलो चतुसच्चधम्मं पकासेति. अत्थप्पटिसंवेदीति अट्ठकथं ञाणेन पटिसंवेदी. धम्मप्पटिसंवेदीति पाळिधम्मं पटिसंवेदी.
4. कथापवत्तिसुत्तवण्णना
44. चतुत्थे ठानेहीति कारणेहि. पवत्तिनीति अप्पटिहता निय्यानिका.
5. पण्डितसुत्तवण्णना
45. पञ्चमे पण्डितपञ्ञत्तानीति पण्डितेहि पञ्ञत्तानि कथितानि पसत्थानि. सप्पुरिसपञ्ञत्तानीति सप्पुरिसेहि महापुरिसेहि पञ्ञत्तानि कथितानि पसत्थानि. अहिंसाति करुणा चेव करुणापुब्बभागो च. संयमोति सीलसंयमो. दमोति इन्द्रियसंवरो, उपोसथवसेन वा अत्तदमनं, पुण्णोवादे (म. नि. 3.395 आदयो; सं. नि. 4.88 आदयो) दमोति वुत्ता खन्तिपि आळवके (सं. नि. 1.246; सु. नि. 183 आदयो) वुत्ता पञ्ञापि इमस्मिं सुत्ते वट्टतियेव. मातापितु उपट्ठानन्ति मातापितूनं रक्खनं गोपनं पटिजग्गनं. सन्तानन्ति अञ्ञत्थ बुद्धपच्चेकबुद्ध-अरियसावका सन्तो नाम, इध पन मातापितु-उपट्ठाका अधिप्पेता. तस्मा उत्तमट्ठेन सन्तानं सेट्ठचरियट्ठेन ब्रह्मचारीनं. इदं मातापितु-उपट्ठानं सब्भि उपञ्ञातन्ति एवमेत्थ अत्थो दट्ठब्बो. सतं एतानि ठानानीति सन्तानं उत्तमपुरिसानं एतानि ठानानि कारणानि. अरियो दस्सनसम्पन्नोति इध इमेसंयेव तिण्णं ठानानं कारणेन अरियो चेव दस्सनसम्पन्नो च वेदितब्बो, न बुद्धादयो न सोतापन्ना. अथ वा सतं एतानि ठानानीति मातुपट्ठानं पितुपट्ठानन्ति एतानि ठानानि सन्तानं उत्तमपुरिसानं कारणानीति एवं मातापितु-उपट्ठाकवसेन इमिस्सा गाथाय अत्थो वेदितब्बो. मातापितु-उपट्ठाकोयेव हि इध “अरियो दस्सनसम्पन्नो”ति वुत्तो. स लोकं भजते सिवन्ति सो खेमं देवलोकं गच्छतीति.