2. तिठानसुत्तवण्णना
42. दुतिये विगतमलमच्छेरेनाति विगतमच्छरियमलेन. मुत्तचागोति विस्सट्ठचागो. पयतपाणीति धोतहत्थो. अस्सद्धो हि सतक्खत्तुं हत्थे धोवित्वापि मलिनहत्थोव होति, सद्धो पन दानाभिरतत्ता मलिनहत्थोपि धोतहत्थोव. वोस्सग्गरतोति वोस्सग्गसङ्खाते दाने रतो. याचयोगोति याचितुं युत्तो, याचकेहि वा योगो अस्सातिपि याचयोगो. दानसंविभागरतोति दानं ददन्तो संविभागञ्च करोन्तो दानसंविभागरतो नाम होति. दस्सनकामो सीलवतन्ति दसपि योजनानि वीसम्पि तिंसम्पि योजनसतम्पि गन्त्वा सीलसम्पन्ने दट्ठुकामो होति पाटलिपुत्तकब्राह्मणो विय सद्धातिस्समहाराजा विय च. पाटलिपुत्तस्स किर नगरद्वारे सालाय निसिन्ना द्वे ब्राह्मणा काळवल्लिमण्डपवासिमहानागत्थेरस्स गुणकथं सुत्वा अम्हेहि तं भिक्खुं दट्ठुं वट्टतीति द्वेपि जना निक्खमिंसु. एको अन्तरामग्गे कालमकासि. एको समुद्दतीरं पत्वा नावाय महातित्थपट्टने ओरुय्ह अनुराधपुरं आगन्त्वा काळवल्लिमण्डपो कुहिन्ति पुच्छि. रोहणजनपदेति. सो अनुपुब्बेन थेरस्स वसनट्ठानं पत्वा चूळनगरगामे धुरघरे निवासं गहेत्वा थेरस्स आहारं सम्पादेत्वा पातोव वुट्ठाय थेरस्स वसनट्ठानं पुच्छित्वा गन्त्वा जनपरियन्ते ठितो थेरं दूरतोव आगच्छन्तं दिस्वा सकिं तत्थेव ठितो वन्दित्वा पुन उपसङ्कमित्वा गोप्फकेसु दळ्हं गहेत्वा वन्दन्तो उच्चा, भन्ते, तुम्हेति आह. थेरो च नाति-उच्चो नातिरस्सो पमाणयुत्तोव, तेन नं पुन आह नाति-उच्चा तुम्हे, तुम्हाकं पन गुणा मेचकवण्णस्स समुद्दस्स मत्थकेन गन्त्वा सकलजम्बुदीपतलं अज्झोत्थरित्वा गता, अहम्पि पाटलिपुत्तनगरद्वारे निसिन्नो तुम्हाकं गुणकथं अस्सोसिन्ति. सो थेरस्स भिक्खाहारं दत्वा अत्तनो तिचीवरं पटियादेत्वा थेरस्स सन्तिके पब्बजित्वा तस्सोवादे पतिट्ठाय कतिपाहेनेव अरहत्तं पापुणि. सद्धातिस्समहाराजापि, भन्ते, मय्हं वन्दितब्बयुत्तकं एकं अय्यं आचिक्खथाति पुच्छि. भिक्खू मङ्गलवासी कुट्टतिस्सत्थेरोति आहंसु. राजा महापरिवारेन पञ्चयोजनमग्गं अगमासि. थेरो किं सद्दो एसो, आवुसोति भिक्खुसङ्घं पुच्छि. राजा, भन्ते, तुम्हाकं दस्सनत्थाय आगतोति. थेरो चिन्तेसि किं मय्हं महल्लककाले राजगेहे कम्मन्ति दिवाट्ठाने मञ्चे निपज्जित्वा भूमियं लेखं लिखन्तो अच्छि. राजा कहं थेरोति पुच्छित्वा दिवाट्ठानेति सुत्वा तत्थ गच्छन्तो थेरं भूमियं लेखं लिखन्तं दिस्वा खीणासवस्स नाम हत्थकुक्कुच्चं नत्थि, नायं खीणासवोति अवन्दित्वाव निवत्ति. भिक्खुसङ्घो थेरं आह भन्ते, एवंविधस्स सद्धस्स पसन्नस्स रञ्ञो कस्मा विप्पटिसारं करित्थाति. आवुसो, रञ्ञो पसादरक्खनं न तुम्हाकं भारो, महल्लकत्थेरस्स भारोति वत्वा अपरभागे अनुपादिसेसाय निब्बानधातुया परिनिब्बायन्तो भिक्खुसङ्घं आह मय्हं कूटागारम्हि अञ्ञम्पि पल्लङ्कं अत्थरथाति. तस्मिं अत्थते थेरो इदं कूटागारं अन्तरे अप्पतिट्ठहित्वा रञ्ञा दिट्ठकालेयेव भूमियं पतिट्ठातूति अधिट्ठहित्वा परिनिब्बायि. कूटागारं पञ्चयोजनमग्गं आकासेन अगमासि. पञ्चयोजनमग्गे धजं धारेतुं समत्था रुक्खा धजपग्गहिताव अहेसुं. गच्छापि गुम्बापि सब्बे कूटागाराभिमुखा हुत्वा अट्ठंसु. रञ्ञोपि पण्णं पहिणिंसु थेरो परिनिब्बुतो, कूटागारं आकासेन आगच्छतीति. राजा न सद्दहि. कूटागारं आकासेन गन्त्वा थूपारामं पदक्खिणं कत्वा सिलाचेतियट्ठानं अगमासि. चेतियं सह वत्थुना उप्पतित्वा कूटागारमत्थके अट्ठासि, साधुकारसहस्सानि पवत्तिंसु तस्मिं खणे महाब्यग्घत्थेरो नाम लोहपासादे सत्तमकूटागारे निसिन्नो भिक्खूनं विनयकम्मं करोन्तो तं सद्दं सुत्वा किं सद्दो एसोति पटिपुच्छि. भन्ते, मङ्गलवासी कुट्टतिस्सत्थेरो परिनिब्बुतो, कूटागारं पञ्चयोजनमग्गं आकासेन आगतं, तत्थ सो साधुकारसद्दोति. आवुसो, पुञ्ञवन्ते निस्साय सक्कारं लभिस्सामाति अन्तेवासिके खमापेत्वा आकासेनेव आगन्त्वा तं कूटागारं पविसित्वा दुतियमञ्चे निसीदित्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. राजा गन्धपुप्फचुण्णानि आदाय गन्त्वा आकासे ठितं कूटागारं दिस्वा कूटागारं पूजेसि. तस्मिं खणे कूटागारं ओतरित्वा पथवियं पतिट्ठितं. राजा महासक्कारेन सरीरकिच्चं कारेत्वा धातुयो गहेत्वा चेतियं अकासि. एवरूपा सीलवन्तानं दस्सनकामा नाम होन्ति. सद्धम्मं सोतुमिच्छतीति तथागतप्पवेदितं सद्धम्मं सोतुकामो होति पिण्डपातिकत्थेरादयो विय. गङ्गावनवालि-अङ्गणम्हि किर तिंस भिक्खू वस्सं उपगता अन्वद्धमासं उपोसथदिवसे चतुपच्चयसन्तोसभावनाराममहा-अरियवंसञ्च (a. नि. 4.28) कथेन्ति. एको पिण्डपातिकत्थेरो पच्छाभागेन आगन्त्वा पटिच्छन्नट्ठाने निसीदि. अथ नं एको गोनसो जङ्घपिण्डिमंसं सण्डासेन गण्हन्तो विय डंसि. थेरो ओलोकेन्तो गोनसं दिस्वा अज्ज धम्मस्सवनन्तरायं न करिस्सामीति गोनसं गहेत्वा थविकाय पक्खिपित्वा थविकामुखं बन्धित्वा अविदूरे ठाने ठपेत्वा धम्मं सुणन्तोव निसीदि. अरुणुग्गमनञ्च विसं विक्खम्भेत्वा थेरस्स तिण्णं फलानं पापुणनञ्च विसस्स दट्ठट्ठानेनेव ओतरित्वा पथविपविसनञ्च धम्मकथिकत्थेरस्स धम्मकथानिट्ठापनञ्च एकक्खणेयेव अहोसि. ततो थेरो आह आवुसो एको मे चोरो गहितोति थविकं मुञ्चित्वा गोनसं विस्सज्जेसि. भिक्खू दिस्वा काय वेलाय दट्ठत्थ, भन्तेति पुच्छिंसु. हिय्यो सायन्हसमये, आवुसोति. कस्मा, भन्ते, एवं भारियं कम्मं करित्थाति. आवुसो, सचाहं दीघजातिकेन दट्ठोति वदेय्यं, नयिमं एत्तकं आनिसंसं लभेय्यन्ति. इदं ताव पिण्डपातिकत्थेरस्स वत्थु. दीघवापियम्पि महाजातकभाणकत्थेरो गाथासहस्सं महावेस्सन्तरं कथेस्सतीति तिस्समहागामे तिस्समहाविहारवासी एको दहरो सुत्वा ततो निक्खमित्वा एकाहेनेव नवयोजनमग्गं आगतो. तस्मिंयेव खणे थेरो धम्मकथं आरभि. दहरो दूरमग्गागमनेन सञ्जातकायदरथत्ता पट्ठानगाथाय सद्धिं अवसानगाथंयेव ववत्थपेसि. ततो थेरस्स इदमवोचाति वत्वा उट्ठाय गमनकाले मय्हं आगमनकम्मं मोघं जातन्ति रोदमानो अट्ठासि. एको मनुस्सो तं कथं सुत्वा गन्त्वा थेरस्स आरोचेसि, भन्ते, तुम्हाकं धम्मकथं सोस्सामीति एको दहरभिक्खु तिस्समहाविहारा आगतो, सो कायदरथभावेन मे आगमनं मोघं जातन्ति रोदमानो ठितोति. गच्छथ सञ्ञापेथ नं पुन स्वे कथेस्सामाति. सो पुनदिवसे थेरस्स धम्मकथं सुत्वा सोतापत्तिफलं पापुणि. अपरापि उल्लकोलिकण्णिवासिका एका इत्थी पुत्तकं पायमाना दीघभाणकमहा-अभयत्थेरो नाम अरियवंसपटिपदं कथेतीति सुत्वा पञ्चयोजनमग्गं गन्त्वा दिवाकथिकत्थेरस्स निसिन्नकालेयेव विहारं पविसित्वा भूमियं पुत्तं निपज्जापेत्वा दिवाकथिकत्थेरस्स ठितकाव धम्मं अस्सोसि. सरभाणके थेरे उट्ठिते दीघभाणकमहा-अभयत्थेरो चतुपच्चयसन्तोसभावनाराममहा-अरियवंसं आरभि. सा ठितकाव पग्गण्हाति. थेरो तयो एव पच्चये कथेत्वा उट्ठानाकारं अकासि. सा उपासिका आह अय्यो, अरियवंसं कथेस्सामीति सिनिद्धभोजनं भुञ्जित्वा मधुरपानकं पिवित्वा यट्ठिमधुकतेलादीहि भेसज्जं कत्वा कथेतुं युत्तट्ठानेयेव उट्ठहतीति. थेरो साधु, भगिनीति वत्वा उपरि भावनारामं पट्ठपेसि. अरुणुग्गमनञ्च थेरस्स इदमवोचाति वचनञ्च उपासिकाय सोतापत्तिफलुप्पत्ति च एकक्खणेयेव अहोसि. अपरापि कळम्परवासिका इत्थी अङ्केन पुत्तं आदाय धम्मं सोस्सामीति चित्तलपब्बतं गन्त्वा एकं रुक्खं निस्साय दारकं निपज्जापेत्वा सयं ठितकाव धम्मं सुणाति. रत्तिभागसमनन्तरे एको दीघजातिको तस्सा पस्सन्तियायेव समीपे निपन्नदारकं चतूहि दाठाहि डंसित्वा अगमासि. सा चिन्तेसि सचाहं पुत्तो मे सप्पेन दट्ठोति वक्खामि, धम्मस्स अन्तरायो भविस्सति. अनेकक्खत्तुं खो पन मे अयं संसारवट्टे वट्टन्तिया पुत्तो अहोसि, धम्ममेव चरिस्सामीति तियामरत्तिं ठितकाव धम्मं पग्गण्हित्वा सोतापत्तिफले पतिट्ठाय अरुणे उग्गते सच्चकिरियाय पुत्तस्स विसं निम्मथेत्वा पुत्तं गहेत्वा गता. एवरूपा पुग्गला धम्मं सोतुकामा नाम होन्ति.