2. गिलानसुत्तवण्णना
22. दुतिये सप्पायानीति हितानि वुद्धिकरानि. पतिरूपन्ति अनुच्छविकं. नेव वुट्ठाति तम्हा आबाधाति इमिना अतेकिच्छेन वातापमारादिना रोगेन समन्नागतो निट्ठापत्तगिलानो कथितो. वुट्ठाति तम्हा आबाधाति इमिना खिपितककच्छुतिणपुप्फकजरादिभेदो अप्पमत्त-आबाधो कथितो. लभन्तो सप्पायानि भोजनानि नो अलभन्तोति इमिना पन येसं पटिजग्गनेन फासुकं होति, सब्बेपि ते आबाधा कथिता. एत्थ च पतिरूपो उपट्ठाको नाम गिलानुपट्ठाक-अङ्गेहि समन्नागतो पण्डितो दक्खो अनलसो वेदितब्बो. गिलानुपट्ठाको अनुञ्ञातोति भिक्खुसङ्घेन दातब्बोति अनुञ्ञातो. तस्मिञ्हि गिलाने अत्तनो धम्मताय यापेतुं असक्कोन्ते भिक्खुसङ्घेन तस्स भिक्खुनो एको भिक्खु च सामणेरो च “इमं पटिजग्गथा”ति अपलोकेत्वा दातब्बा. याव पन ते तं पटिजग्गन्ति, ताव गिलानस्स च तेसञ्च द्विन्नं येनत्थो, सब्बं भिक्खुसङ्घस्सेव भारो. अञ्ञेपि गिलाना उपट्ठातब्बाति इतरेपि द्वे गिलाना उपट्ठापेतब्बा. किं कारणा? योपि हि निट्ठपत्तगिलानो, सो अनुपट्ठियमानो “सचे मं पटिजग्गेय्युं, फासुकं मे भवेय्य. न खो पन मं पटिजग्गन्ती”ति मनोपदोसं कत्वा अपाये निब्बत्तेय्य. पटिजग्गियमानस्स पनस्स एवं होति “भिक्खुसङ्घेन यं कातब्बं, तं कतं. मय्हं पन कम्मविपाको ईदिसो”ति. सो भिक्खुसङ्घे मेत्तं पच्चुपट्ठापेत्वा सग्गे निब्बत्तिस्सति. यो पन अप्पमत्तकेन ब्याधिना समन्नागतो लभन्तोपि अलभन्तोपि वुट्ठातियेव, तस्स विनापि भेसज्जेन वूपसमनब्याधि भेसज्जे कते खिप्पतरं वूपसम्मति. सो ततो बुद्धवचनं वा उग्गण्हितुं सक्खिस्सति, समणधम्मं वा कातुं सक्खिस्सति. इमिना कारणेन “अञ्ञेपि गिलाना उपट्ठातब्बा”ति वुत्तं. नेव ओक्कमतीति नेव पविसति. नियामं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु मग्गनियामसङ्खातं सम्मत्तं. इमिना पदपरमो पुग्गलो कथितो. दुतियवारेन उग्घटितञ्ञू गहितो सासने नालकत्थेरसदिसो बुद्धन्तरे एकवारं पच्चेकबुद्धानं सन्तिके ओवादं लभित्वा पटिविद्धपच्चेकबोधिञाणो च. ततियवारेन विपञ्चितञ्ञू पुग्गलो कथितो, नेय्यो पन तन्निस्सितोव होति. धम्मदेसना अनुञ्ञाताति मासस्स अट्ठ वारे धम्मकथा अनुञ्ञाता. अञ्ञेसम्पि धम्मो देसेतब्बोति इतरेसम्पि धम्मो कथेतब्बो. किं कारणा? पदपरमस्स हि इमस्मिं अत्तभावे धम्मं पटिविज्झितुं असक्कोन्तस्सापि अनागते पच्चयो भविस्सति. यो पन तथागतस्स रूपदस्सनं लभन्तोपि अलभन्तोपि धम्मविनयञ्च सवनाय लभन्तोपि अलभन्तोपि धम्मं अभिसमेति, सो अलभन्तो ताव अभिसमेति. लभन्तो पन खिप्पमेव अभिसमेस्सतीति इमिना कारणेन तेसं धम्मो देसेतब्बो. ततियस्स पन पुनप्पुनं देसेतब्बोव.