3. Puggalavaggo
1. समिद्धसुत्तवण्णना
21. ततियस्स पठमे झानफस्सं पठमं फुसति, पच्छा निरोधं निब्बानं सच्छिकरोतीति कायसक्खि. दिट्ठन्तं पत्तोति दिट्ठिप्पत्तो. सद्दहन्तो विमुत्तोति सद्धाविमुत्तो. खमतीति रुच्चति. अभिक्कन्ततरोति अतिसुन्दरतरो. पणीततरोति अतिपणीततरो. सद्धिन्द्रियं अधिमत्तं होतीति समिद्धत्थेरस्स किर अरहत्तमग्गक्खणे सद्धिन्द्रियं धुरं अहोसि, सेसानि चत्तारि सहजातिन्द्रियानि तस्सेव परिवारानि अहेसुं. इति थेरो अत्तना पटिविद्धमग्गं कथेन्तो एवमाह. महाकोट्ठिकत्थेरस्स पन अरहत्तमग्गक्खणे समाधिन्द्रियं धुरं अहोसि, सेसानि चत्तारि इन्द्रियानि तस्सेव परिवारानि अहेसुं. तस्मा सोपि समाधिन्द्रियं अधिमत्तन्ति कथेन्तो अत्तना पटिविद्धमग्गमेव कथेसि. सारिपुत्तत्थेरस्स पन अरहत्तमग्गक्खणे पञ्ञिन्द्रियं धुरं अहोसि. सेसानि चत्तारि इन्द्रियानि तस्सेव परिवारानि अहेसुं. तस्मा सोपि पञ्ञिन्द्रियं अधिमत्तन्ति कथेन्तो अत्तना पटिविद्धमग्गमेव कथेसि. न ख्वेत्थाति न खो एत्थ. एकंसेन ब्याकातुन्ति एकन्तेन ब्याकरितुं. अरहत्ताय पटिपन्नोति अरहत्तमग्गसमङ्गिं दस्सेति. एवमेतस्मिं सुत्ते तीहिपि थेरेहि अत्तना पटिविद्धमग्गोव कथितो, सम्मासम्बुद्धो पन भुम्मन्तरेनेव कथेसि.