4. रागपेय्यालं
231. रागस्स भिक्खवे, अभिञ्ञायाति पञ्चकामगुणिकरागस्स अभिजाननत्थं पच्चक्खकरणत्थं. परिञ्ञायाति परिजाननत्थं. परिक्खयायाति परिक्खयगमनत्थं. पहानायाति पजहनत्थं. खयाय वयायाति खयवयगमनत्थं. विरागायाति विरज्जनत्थं. निरोधायाति निरुज्झनत्थं. चागायाति चजनत्थं. पटिनिस्सग्गायाति पटिनिस्सज्जनत्थं. 232-246. थम्भस्साति कोधमानवसेन थद्धभावस्स. सारब्भस्साति कारणुत्तरियलक्खणस्स सारब्भस्स. मानस्साति नवविधमानस्स. अतिमानस्साति अतिक्कमित्वा मञ्ञनमानस्स. मदस्साति मज्जनाकारमदस्स. पमादस्साति सतिविप्पवासस्स, पञ्चसु कामगुणेसु चित्तवोस्सग्गस्स. सेसं सब्बत्थ उत्तानत्थमेवाति.
रागपेय्यालं निट्ठितं.
मनोरथपूरणिया अङ्गुत्तरनिकाय-अट्ठकथाय
दुकनिपातस्स संवण्णना निट्ठिता.
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
अङ्गुत्तरनिकाये
तिकनिपात-अट्ठकथा