3. विनयपेय्यालं

201. द्वेमे भिक्खवे, अत्थवसे पटिच्चाति, भिक्खवे, द्वे अत्थे निस्साय द्वे कारणानि सन्धाय. सिक्खापदं पञ्ञत्तन्ति सिक्खाकोट्ठासो ठपितो. सङ्घसुट्ठुतायाति सङ्घस्स सुट्ठुभावाय, “सुट्ठु, भन्ते”ति वत्वा सम्पटिच्छनत्थायाति अत्थो. सङ्घफासुतायाति सङ्घस्स फासुविहारत्थाय. दुम्मङ्कूनन्ति दुस्सीलानं. पेसलानन्ति पीयसीलानं. दिट्ठधम्मिकानं आसवानन्ति दिट्ठधम्मे इमस्मिंयेव अत्तभावे वीतिक्कमपच्चया पटिलद्धब्बानं वधबन्धनादिदुक्खधम्मसङ्खातानं आसवानं. संवरायाति पिदहनत्थाय. सम्परायिकानन्ति तथारूपानंयेव अपायदुक्खसङ्खातानं सम्पराये उप्पज्जनक-आसवानं. पटिघातायाति पटिसेधनत्थाय. वेरानन्ति अकुसलवेरानम्पि पुग्गलवेरानम्पि. वज्जानन्ति दोसानं. ते एव वा दुक्खधम्मा वज्जनीयत्ता इध वज्जाति अधिप्पेता. भयानन्ति चित्तुत्रासभयानम्पि भयहेतूनं तेसंयेव दुक्खधम्मानम्पि. अकुसलानन्ति अक्खमट्ठेन अकुसलसङ्खातानं दुक्खधम्मानं. गिहीनं अनुकम्पायाति गिहीसु उज्झायन्तेसु पञ्ञत्तसिक्खापदं गिहीनं अनुकम्पाय पञ्ञत्तं नाम. पापिच्छानं पक्खुपच्छेदायाति पापिच्छा पक्खं निस्साय सङ्घं भिन्देय्युन्ति तेसं पक्खुपच्छेदनत्थाय. अप्पसन्नानं पसादायाति पुब्बे अप्पसन्नानम्पि पण्डितमनुस्सानं सिक्खापदपञ्ञत्तिसम्पदं दिस्वा पसादुप्पत्ति-अत्थाय. पसन्नानं भिय्योभावायाति पसन्नानं उपरूपरिपसादभावाय. सद्धम्मट्ठितियाति सद्धम्मस्स चिरट्ठितत्थं. विनयानुग्गहायाति पञ्चविधस्सापि विनयस्स अनुग्गण्हनत्थाय.
202-230. पातिमोक्खं पञ्ञत्तन्ति भिक्खुपातिमोक्खं भिक्खुनिपातिमोक्खन्ति दुविधं पातिमोक्खं पञ्ञत्तं. पातिमोक्खुद्देसोति भिक्खूनं पञ्च, भिक्खुनीनं चत्तारोति नव पातिमोक्खुद्देसा पञ्ञत्ता. पातिमोक्खट्ठपनन्ति उपोसथट्ठपनं. पवारणा पञ्ञत्ताति चातुद्दसिका पन्नरसिकाति द्वे पवारणा पञ्ञत्ता. पवारणट्ठपनं पञ्ञत्तन्ति सापत्तिकस्स भिक्खुनो पवारणा उत्तिया वत्तमानाय पवारणट्ठपनं पञ्ञत्तं. तज्जनीयकम्मादीसु भिक्खू वाचासत्तीहि वितुदन्तानं पण्डुकलोहितकानं भिक्खूनं तज्जनीयकम्मं (चूळव. 1 आदयो) पञ्ञत्तं. बालस्स अब्यत्तस्स सेय्यसकस्स भिक्खुनो नियस्सकम्मं पञ्ञत्तं. कुलदूसके अस्सजिपुनब्बसुके भिक्खू आरब्भ पब्बाजनीयकम्मं (चूळव. 21 आदयो) पञ्ञत्तं. गिहीनं अक्कोसकस्स सुधम्मत्थेरस्स पटिसारणीयकम्मं (चूळव. 33 आदयो) पञ्ञत्तं. आपत्तिया अदस्सनादीसु उक्खेपनीयकम्मं पञ्ञत्तं. गरुकापत्तिं आपन्नस्स पटिच्छन्नाय आपत्तिया परिवासदानं पञ्ञत्तं. परिवासे अन्तरापत्तिं आपन्नस्स मूलाय पटिकस्सनं पञ्ञत्तं. पटिच्छन्नायपि अप्पटिच्छन्नायपि आपत्तिया मानत्तदानं पञ्ञत्तं. चिण्णमानत्तस्स अब्भानं पञ्ञत्तं. सम्मा वत्तन्तस्स ओसारणीयं पञ्ञत्तं. असम्मावत्तनादीसु निस्सारणीयं पञ्ञत्तं.
एहिभिक्खूपसम्पदा सरणगमनूपसम्पदा ओवादूपसम्पदा पञ्हाब्याकरणूपसम्पदा ञत्तिचतुत्थकम्मूपसम्पदा गरुधम्मूपसम्पदा उभतोसङ्घे उपसम्पदा दूतेन उपसम्पदाति अट्ठविधा उपसम्पदा पञ्ञत्ता. Ñattikamma½ नव ठानानि गच्छतीति एवं नवट्ठानिकं ञत्तिकम्मं पञ्ञत्तं. Ñattidutiyakamma½ सत्त ठानानि गच्छतीति एवं सत्तट्ठानिकमेव ञत्तिदुतियकम्मं पञ्ञत्तं. Ñatticatutthakamma½ सत्त ठानानि गच्छतीति एवं सत्तट्ठानिकमेव ञत्तिचतुत्थकम्मं पञ्ञत्तं. पठमपाराजिकादीनं पठमपञ्ञत्ति अपञ्ञत्ते पञ्ञत्तं. तेसंयेव अनुपञ्ञत्ति पञ्ञत्ते अनुपञ्ञत्तं. धम्मसम्मुखता विनयसम्मुखता सङ्घसम्मुखता पुग्गलसम्मुखताति इमस्स चतुब्बिधस्स सम्मुखीभावस्स वसेन सम्मुखाविनयो पञ्ञत्तो. सतिवेपुल्लप्पत्तस्स खीणासवस्स अचोदनत्थाय सतिविनयो पञ्ञत्तो. उम्मत्तकस्स भिक्खुनो अमूळ्हविनयो पञ्ञत्तो. अप्पटिञ्ञाय चुदितकस्स आपत्तिया अतरणत्थं पटिञ्ञातकरणं पञ्ञत्तं. बहुतरानं धम्मवादीनं लद्धिं गहेत्वा अधिकरणवूपसमनत्थं. येभुय्यसिका पञ्ञत्ता. पापुस्सन्नस्स पुग्गलस्स निग्गण्हनत्थं तस्सपापियसिका पञ्ञत्ता. भण्डनादिवसेन बहुं अस्सामणकं कत्वा आपत्तिं आपन्नानं भिक्खूनं ठपेत्वा थुल्लवज्जं ठपेत्वा गिहिपटिसंयुत्तञ्च अवसेसापत्तीनं वूपसमनत्थाय तिणवत्थारको पञ्ञत्तो.

विनयपेय्यालं निट्ठितं.