4. भरण्डुकालामसुत्तवण्णना

127. चतुत्थे केवलकप्पन्ति सकलकप्पं. अन्वाहिण्डन्तोति विचरन्तो. नाद्दसाति किं कारणा न अद्दस? अयं किर भरण्डु कालामो सक्यानं अग्गपिण्डं खादन्तो विचरति. तस्स वसनट्ठानं सम्पत्तकाले एका धम्मदेसना समुट्ठहिस्सतीति ञत्वा भगवा एवं अधिट्ठासि, यथा अञ्ञो आवसथो न पञ्ञायित्थ. तस्मा न अद्दस. पुराणसब्रह्मचारीति पोराणको सब्रह्मचारी. सो किर आळारकालामकाले तस्मिंयेव अस्समे अहोसि, तं सन्धायेवमाह. सन्थरं पञ्ञापेहीति सन्थरितब्बं सन्थराहीति अत्थो. सन्थरं पञ्ञापेत्वाति कप्पियमञ्चके पच्चत्थरणं पञ्ञापेत्वा. कामानं परिञ्ञं पञ्ञापेतीति एत्थ परिञ्ञा नाम समतिक्कमो, तस्मा कामानं समतिक्कमं पठमज्झानं पञ्ञापेति. न रूपानं परिञ्ञन्ति रूपानं समतिक्कमभूतं अरूपावचरसमापत्तिं न पञ्ञापेति. न वेदनानं परिञ्ञन्ति वेदनानं समतिक्कमं निब्बानं न पञ्ञापेति. निट्ठाति गति निप्फत्ति. उदाहु पुथूति उदाहु नाना.