2. भण्डनसुत्तवण्णना
125. दुतिये पजहिंसूति पजहन्ति. बहुलमकंसूति पुनप्पुनं करोन्ति. इधापि तयो वितक्का मिस्सकाव कथिता.
3. गोतमकचेतियसुत्तवण्णना
126. ततिये गोतमके चेतियेति गोतमकयक्खस्स भवने. तथागतो हि पठमबोधियं वीसति वस्सानि कदाचि चापाले चेतिये, कदाचि सारन्ददे, कदाचि बहुपुत्ते, कदाचि गोतमकेति एवं येभुय्येन देवकुलेसुयेव विहासि. इमस्मिं पन काले वेसालिं उपनिस्साय गोतमकस्स यक्खस्स भवनट्ठाने विहासि. तेन वुत्तं गोतमके चेतियेति. एतदवोचाति एतं अभिञ्ञायाहन्ति-आदिकं सुत्तं अवोच. इदञ्च भगवता सुत्तं अत्थुप्पत्तियं वुत्तन्ति वेदितब्बं. कतर-अत्थुप्पत्तियन्ति? मूलपरियाय-अत्थुप्पत्तियं (म. नि. 1.1 आदयो). सम्बहुला किर ब्राह्मणपब्बजिता अत्तना उग्गहितबुद्धवचनं निस्साय जाननमदं उप्पादेत्वा धम्मस्सवनग्गं न गच्छन्ति सम्मासम्बुद्धो कथेन्तो अम्हेहि ञातमेव कथेस्सति, नो अञ्ञातन्ति. भिक्खू तथागतस्स आरोचेसुं. सत्था ते भिक्खू पक्कोसापेत्वा मुखपटिञ्ञं गहेत्वा मूलपरियायं देसेसि. ते भिक्खू देसनाय नेव आगतट्ठानं, न गतट्ठानं अद्दसंसु. अपस्सन्ता सम्मासम्बुद्धो मय्हं कथा निय्यातीति मुखसम्पत्तमेव कथेतीति चिन्तयिंसु. सत्था तेसं मनं जानित्वा इमं सुत्तन्तं आरभि. तत्थ अभिञ्ञायाति इमे पञ्चक्खन्धा, द्वादसायतनानि, अट्ठारस धातुयो, बावीसतिन्द्रियानि, चत्तारि सच्चानि, नव हेतू, सत्त फस्सा, सत्त वेदना, सत्त चेतना, सत्त सञ्ञा, सत्त चित्तानीति जानित्वा पटिविज्झित्वा पच्चक्खं कत्वा, तथा इमे चत्तारो सतिपट्ठानाति-आदिना नयेन ते ते धम्मे जानित्वा पटिविज्झित्वा पच्चक्खमेव कत्वाति अत्थो. सनिदानन्ति सप्पच्चयमेव कत्वा कथेमि, नो अप्पच्चयं. सप्पाटिहारियन्ति पच्चनीकपटिहरणेन सप्पाटिहारियमेव कत्वा कथेमि, नो अप्पाटिहारियं. अलञ्च पन वोति युत्तञ्च पन तुम्हाकं. तुट्ठियाति सम्मासम्बुद्धो भगवा, स्वाक्खातो धम्मो, सुप्पटिपन्नो सङ्घोति तीणि रतनानि गुणतो अनुस्सरन्तानं तुम्हाकं युत्तमेव तुट्ठिं कातुन्ति अत्थो. सेसपदद्वयेपि एसेव नयो. अकम्पित्थाति छहि आकारेहि अकम्पित्थ. एवरूपो हि पथविकम्पो बोधिमण्डेपि अहोसि. बोधिसत्ते किर दक्खिणदिसाभागेन बोधिमण्डं अभिरुळ्हे दक्खिणदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय अहोसि, उत्तरभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. पच्छिमदिसं गते पच्छिमभागो हेट्ठा अवीचिं पापुणन्तो विय अहोसि, पाचीनभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. उत्तरदिसं गते उत्तरदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय, दक्खिणदिसाभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. पाचीनदिसं गते पाचीनदिसाभागो हेट्ठा अवीचिं पापुणन्तो विय, पच्छिमभागो उग्गन्त्वा भवग्गं अभिहनन्तो विय. बोधिरुक्खोपि सकिं हेट्ठा अवीचिं पापुणन्तो विय, सकिं उग्गन्त्वा भवग्गं अभिहनन्तो विय. तस्मिम्पि दिवसे एवं छहि आकारेहि चक्कवाळसहस्सी महापथवी अकम्पित्थ.