4. पठमकण्डकीसुत्तं

902. एकं समयं आयस्मा च अनुरुद्धो आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो साकेते विहरन्ति कण्डकीवने अथ खो आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो सायन्हसमयं पटिसल्लाना वुट्ठिता येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुरुद्धेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं अनुरुद्धं एतदवोच– “सेखेनावुसो अनुरुद्ध, भिक्खुना कतमे धम्मा उपसम्पज्ज विहातब्बा”ति?
“सेखेनावुसो सारिपुत्त, भिक्खुना चत्तारो सतिपट्ठाना उपसम्पज्ज विहातब्बा. कतमे चत्तारो? इधावुसो, भिक्खु काये कायानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु …पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं– सेखेनावुसो सारिपुत्त, भिक्खुना इमे चत्तारो सतिपट्ठाना उपसम्पज्ज विहातब्बा”ति. चतुत्थं.