3. सुतनुसुत्तं
901. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति सुतनुतीरे. अथ खो सम्बहुला भिक्खू येनायस्मा अनुरुद्धो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता अनुरुद्धेन सद्धिं सम्मोदिंसु. सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु. एकमन्तं निसिन्ना खो ते भिक्खू आयस्मन्तं अनुरुद्धं एतदवोचुं– “कतमेसं आयस्मा अनुरुद्धो धम्मानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो”ति? “चतुन्नं ख्वाहं, आवुसो, सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो. कतमेसं चतुन्नं? इधाहं, आवुसो, काये कायानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं; वेदनासु…पे… चित्ते…पे… धम्मेसु धम्मानुपस्सी विहरामि आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं– इमेसं ख्वाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता महाभिञ्ञतं पत्तो. इमेसञ्च पनाहं, आवुसो, चतुन्नं सतिपट्ठानानं भावितत्ता बहुलीकतत्ता हीनं धम्मं हीनतो अब्भञ्ञासिं, मज्झिमं धम्मं मज्झिमतो अब्भञ्ञासिं, पणीतं धम्मं पणीततो अब्भञ्ञासिन्”ति. ततियं.