8. अनुरुद्धसंयुत्तं

1. रहोगतवग्गो

1. पठमरहोगतसुत्तं

899. एवं मे सुतं– एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. अथ खो आयस्मतो अनुरुद्धस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि– “येसं केसञ्चि चत्तारो सतिपट्ठाना विरद्धा, विरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी. येसं केसञ्चि चत्तारो सतिपट्ठाना आरद्धा, आरद्धो तेसं अरियो मग्गो सम्मा दुक्खक्खयगामी”ति.
अथ खो आयस्मा महामोग्गल्लानो आयस्मतो अनुरुद्धस्स चेतसा चेतोपरिवितक्कमञ्ञाय– सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव– आयस्मतो अनुरुद्धस्स सम्मुखे पातुरहोसि. अथ खो आयस्मा महामोग्गल्लानो आयस्मन्तं अनुरुद्धं एतदवोच– “कित्तावता नु खो, आवुसो अनुरुद्ध, भिक्खुनो चत्तारो सतिपट्ठाना आरद्धा होन्ती”ति?
“इधावुसो, भिक्खु अज्झत्तं काये समुदयधम्मानुपस्सी विहरति, अज्झत्तं काये वयधम्मानुपस्सी विहरति, अज्झत्तं काये समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. बहिद्धा काये समुदयधम्मानुपस्सी विहरति, बहिद्धा काये वयधम्मानुपस्सी विहरति, बहिद्धा काये समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अज्झत्तबहिद्धा काये समुदयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा काये वयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा काये समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.
“सो सचे आकङ्खति– ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्यन्’ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्यन्’ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो.
“अज्झत्तं वेदनासु समुदयधम्मानुपस्सी विहरति, अज्झत्तं वेदनासु वयधम्मानुपस्सी विहरति, अज्झत्तं वेदनासु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं बहिद्धा वेदनासु समुदयधम्मानुपस्सी विहरति, बहिद्धा वेदनासु वयधम्मानुपस्सी विहरति, बहिद्धा वेदनासु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं. अज्झत्तबहिद्धा वेदनासु समुदयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वेदनासु वयधम्मानुपस्सी विहरति, अज्झत्तबहिद्धा वेदनासु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.
“सो सचे आकङ्खति– ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्यन्’ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्यन्’ति, अप्पटिकूलसञ्ञी तत्थ विहरति; सचे आकङ्खति– ‘अप्पटिकूलञ्च पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो.
“अज्झत्तं चित्ते…पे… बहिद्धा चित्ते…पे… अज्झत्तबहिद्धा चित्ते समुदयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा चित्ते वयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा चित्ते समुदयवयधम्मानुपस्सी विहरति आतापी…पे… अभिज्झादोमनस्सं.
“सो सचे आकङ्खति– ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्यन्’ति पटिकूलसञ्ञी तत्थ विहरति…पे… उपेक्खको तत्थ विहरति सतो सम्पजानो.
“अज्झत्तं धम्मेसु…पे… बहिद्धा धम्मेसु…पे… अज्झत्तबहिद्धा धम्मेसु समुदयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा धम्मेसु वयधम्मानुपस्सी विहरति… अज्झत्तबहिद्धा धम्मेसु समुदयवयधम्मानुपस्सी विहरति आतापी सम्पजानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सं.
“सो सचे आकङ्खति– ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्यन्’ति, पटिकूलसञ्ञी तत्थ विहरति…पे… उपेक्खको तत्थ विहरति सतो सम्पजानो. एत्तावता खो, आवुसो, भिक्खुनो चत्तारो सतिपट्ठाना आरद्धा होन्ती”ति. पठमं.