8. Oghavaggo
1-10. ओघादिसुत्तदसकं
889-898. “पञ्चिमानि, भिक्खवे, उद्धम्भागियानि संयोजनानि. कतमानि पञ्च रूपरागो, अरूपरागो, मानो, उद्धच्चं, अविज्जा– इमानि खो, भिक्खवे, पञ्चुद्धम्भागियानि संयोजनानि. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय चत्तारो इद्धिपादा भावेतब्बा. कतमे चत्तारो? इध, भिक्खवे, भिक्खु छन्दसमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति, वीरियसमाधि…पे… चित्तसमाधि …पे… वीमंसासमाधिप्पधानसङ्खारसमन्नागतं इद्धिपादं भावेति. इमेसं खो, भिक्खवे, पञ्चन्नं उद्धम्भागियानं संयोजनानं अभिञ्ञाय परिञ्ञाय परिक्खयाय पहानाय इमे चत्तारो इद्धिपादा भावेतब्बा”ति. (यथा मग्गसंयुत्तं तथा वित्थारेतब्बं).
ओघवग्गो अट्ठमो.
तस्सुद्दानं–
ओघो योगो उपादानं, गन्था अनुसयेन च;
कामगुणा नीवरणा, खन्धा ओरुद्धम्भागियाति.
इद्धिपादसंयुत्तं सत्तमं.