5. पठमफलसुत्तं

535. “पञ्चिमानि, भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं– इमानि खो, भिक्खवे, पञ्चिन्द्रियानि. इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता द्विन्नं फलानं अञ्ञतरं फलं पाटिकङ्खं– दिट्ठेव धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता”ति. पञ्चमं.

6. दुतियफलसुत्तं

536. “पञ्चिमानि भिक्खवे, इन्द्रियानि. कतमानि पञ्च? सद्धिन्द्रियं…पे… पञ्ञिन्द्रियं– इमानि खो, भिक्खवे, पञ्चिन्द्रियानि. इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता सत्त फला सत्तानिसंसा पाटिकङ्खा. कतमे सत्त फला सत्तानिसंसा? दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति. नो चे दिट्ठेव धम्मे अञ्ञं आराधेति, नो चे मरणकाले अञ्ञं आराधेति, अथ पञ्चन्नं ओरम्भागियानं संयोजनानं परिक्खया अन्तरापरिनिब्बायी होति, उपहच्चपरिनिब्बायी होति, असङ्खारपरिनिब्बायी होति, ससङ्खारपरिनिब्बायी होति, उद्धंसोतो होति अकनिट्ठगामी. इमेसं खो, भिक्खवे, पञ्चन्नं इन्द्रियानं भावितत्ता बहुलीकतत्ता इमे सत्त फला सत्तानिसंसा पाटिकङ्खा”ति. छट्ठं.